________________ दुवई 2563 - अभिधानराजेन्द्रः - भाग 4 दुवई कण्हं वासुदेवं एवं वयासी-किं णं देवाणुप्पिया ! जहा चेव णिग्गच्छामि त्ति कट्ट दारुयं सारहिं एवं बयासी-केवलं भो पउमणाभस्सरण्णो पुव्वसंगतिएणं देवेणं दोवई०जाव साहरिया, रायसत्थेसु दूते अवज्झे त्ति कटु असक्कारिय असंमाणिय तह चेव दोवइं देविं धायईसंडाओ दीवाओ भारहा-ओ अवदारेणं णिच्छुभावेमि / तए णं से दारुए सारही पउमणाभेणं वासाओ०जाव हत्थिणाउरं साहरामि, उदाहु पउमणाभं रायं असक्कारिए असंमाणे०जाव निच्छूढे समाणे जेणेव कण्हे वासुदेवे सपुरबलवाहणं लवणसमुद्दे पक्खिवामि? तए णं से कण्हे तेणेव उवागच्छइ, उवागच्छइत्ता करयल०जाव कण्हं वासुदेवं वासुदेवे सुठ्ठियं देवं एवं बयासी-माणं तुमं देवाणुप्पिया! ०जाय एवं बयासी-एवं खलु अहं सामी ! तुम्ह वयणेणं०जाव साहराहि / तुम णं देवाणुप्पिया ! लवणसमुद्दे अप्पछ-ट्ठस्स णिच्छुभावेइ / तए णं से पउमणाभे राया बलवाउयं सद्दावेति, छण्हं रहाणं मग्गं वितराहि, सयमेवाहं दोवईए देवीए कूवं सद्दावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेकं गच्छामि। तए णं से सुट्ठिए देवे कण्हं वासुदेव एवं बयासी-एवं हत्थिरयणं पडिकप्पेह / तयाणंतरं च णं छेयायरियउवदेसमहोउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणस-- इविगप्पणाविगप्पे हिं०जाव उवणेति / तएणं से पउमणाभे राया मुद्दे मग्गं वियरइ / तए णं से कण्हे वासुदेवे चाउरंगिणिं सेणं सण्णद्धबद्धे०जाव आभिसेकं हत्थिरयणं दुरूहति, दुरूहेत्ता पडिविसजेति, पडिविसज्जेत्ता पंचहिं पंडवेहिं सद्धिं अप्पछट्टे हयगयचाउरंगिणीए सेणाए परिकलिए जेणेव कण्हे वासुदेवे छहिं रहेहिं लवणसमुई मज्झं मज्झेणं वीईवयति, जेणेव अव- तेणेव पहारेत्थगमणाए / तए णं से कण्हे वासुदेवे पउमणाभं रकंकाए रायहाणीए अग्गुज्जाणे तेणेव उवागच्छति, उवागच्छ- रायं एजमाणं पासति, पासइत्ता ते पंचपंडये एवं बयासी-हं भो इत्ता रहं ठावेति, ठावेत्ता दारुयं सारहिं सद्दावेइ, सद्दावेत्ता एवं दारगा ! किं णं तुब्भे पउमणाभेणं सद्धिं जुज्झेह, उयाहु बयासी-गच्छह णं तुमं देवाणु प्पिया ! अवरकं कं रायहाणिं पिच्छेह / तए णं ते पंच पंडवा कण्हं वासुदेवं एवं बयासी-अम्हे अणुप्पविसाहि,पउमणाभस्स रण्णो वामेणं पाएणं पायपीढं अवक्क णं सामी ! जुज्झामो, तुम्हे पेच्छह / तए णं से पंच पाडवा मेत्ता कुंतग्गेणं लेहं पणामे हि, पणामेत्ता तिवलियं भिउडिं, सन्नद्धबद्धजाव पहरणा रहे दुरूहंति, दुरूहेत्ता जेणेव पउमणाभे निलाडे साहस आसुरुत्ते रुटे कुविए चंडक्किए एवं बयाहि-हं / राया तेणेव उवागच्छंति, उवागच्छइत्ता एवं बयासी-अम्हे वा भो पउमणाभा ! अप्पत्थियपत्थिया। दुरंतपंतलक्खणा हीण-- पउमणाभे वा राय त्ति कट्ट पउभणाभेणं सद्धि संपलग्गे यावि पुण्णचाउद्दसा सिरिहिरिधिइकित्तिपरिवज्जिया अज्ज न भवसि, होत्था / तए णं से पउमणाभे राया ते पंच पंडवे खिप्पामेव किं णं तुमं न याणासि कण्हस्स वासुदेवस्स भगिणिं दोवई हयमहियपवरविवडियचिंधद्धयपडागाजाव दिसो दिसिं देविं इह हव्वमाणेसि,तं एयमढें विणएणं पचप्पिणाहि-जं दोवई पडिसेहेति। तएणं ते पंच पंडवा पउमणाभेणं रन्ना हयमहियदेविं कण्हस्स वासुदेवस्स पचप्पिणाहि, अहवा जुज्झसज्जो पवरविवडिय०जाव पडिसेहिया समाणा अथामा अबला०जाव णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अधारणिज मिति कट्ट जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति। अप्पछठे दोवईए देवीए कूवं हव्वमागए। तए णं से दारुए सारही तए णं से कण्हे वासुदेवे ते पंच पंडवे एवं बयासी-कहं णं कण्हेणं वासुदेवेणं एवं वुत्तं समाणे हट्टतुटे पडिसुणेति, तुब्भे देवाणुप्पिया ! पउमणाभेणं रन्ना सद्धिं संपलग्गा / तए णं पडिसुणेत्ता अवरकंकं रायहाणिं अणुप्पविसइ, जेणेव पउमनाभे ते पंच पंडवा कण्हं वासुदेवं एवं बयासी-एवं खलु देवाणुप्पिया! राया तेणेव उवाग-च्छइ, उवागच्छइत्ता करयल०जाव बद्धावेइ अम्हे तुम्हेहिं अब्भणुण्णाया समाणा सण्णद्धबद्धा रहे दुरूहामो बद्धावेत्ता एवं बयासी-एस णं सामी ! मम विणयपडिबत्ती, इमा जेणेव पउमणाभे रायाजाव पडिहए। तए णं से कण्हे वासुदेवे ते अण्णा मम सामिस्स समुहाऽऽणत्ति कट्ट आसुरुत्ते 5 वामपाएणं पंचपंडवे एवं बयासी-जइणं तुब्भे देवाणुप्पिया ! एवं बयंता अम्हे पायपीढं अवक्कमइ, अवक्कमित्ता कुंतग्गेणं लेहं पणामेइ, णो पउमणाभे राय त्ति कटु पउमणाभेणं सद्धिं संपलग्गा, ततो णं पणामेत्ता० जाव कूवं हव्वमागए। तए णं से पउमणाभे राया तुभे णो पउमणाभे हयमहियपवर०जाव पडिसेहिया / तं पेच्छह दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते 5 तिवलिमिउडिं __णं तुब्भे देवाणुप्पिया! अहं णो पउमणाभे राय त्ति कट्ट पउमणाभेणं निलाडे साहट्ट एवं बयासी-ण अप्पणामि णं अहं देवाणुप्पिया! | रन्ना सद्धिं जुज्झामि, रहं दुरूहति, दुरूहइत्ता जेणेव पउमणाभे कण्हस्स वासुदेवस्स दोवइंदेविं। एसणं अहं सयमेव जुज्झसजे राया तेणेव उवागच्छइ, उवागच्छइत्ता सेयं गोखीरहारधवलं