________________ दुवई 2561 - अमिधानराजेन्द्रः - भाग 4 दुवई स्सय नाम // 1 // ' तथा- "जं णं समणो वा समणी वा सावओ वा साविआ वा तचित्ते तल्लेस्से तम्मणे उभओ कालं आवस्सए चिट्ठति, त णं लोउत्तरियए भावावस्सए।" इत्यादेरनुयोगद्वारवचनात् / तथा सम्यग्दर्शनसंपन्नः प्रवचनभक्तिमान्षड्डिधाऽऽवश्यकनिरतः षट्रथानकयुक्तश्च श्रावको भवतीत्युमास्वातिवाचकवचनात् आवकस्य षडियाऽऽव.. श्यकसिद्धावावश्यकान्तर्गतप्रसिद्ध चैत्यवन्दनं सिद्धमेव भवतीति / (सारस्थयं ति) सारथ्य सारथिकर्म"तएणं सा किड्डाविया" इत्यादी यावत्करणादेवं दृश्यम्- "साभावियघस्सं चोद्दहजणरस ऊसुयकर विचित्तमणिरयणबद्धछरुअंति।" तत्र क्रीडापिका क्रीडनधात्री, (साभावियघस्सं ति) स्वाभाविकोऽकैतवकृतो घर्षो घर्षणं यस्य स तथा तं, दर्पणमिति योगः / (चोद्दहजणस्स ऊसुयकर ति) तरुणलोकस्य औत्सुक्यकरं प्रेक्षणलम्पटत्वकरं (विचित्तमणिरयणबद्धछरुअंति) विचित्रमणिरत्नैर्बद्धः छरुको मुष्टिग्रहणस्थानं यः स तथा त (चिल्लग) दीप्यमान, दर्पणमादर्शम् (दप्पणसंकंतबिंबसंदसिए से ति) दर्पण संक्रान्तानि यानि राज्ञां बिम्बानि प्रतिबिम्बानि तैः संदर्शिता उपलम्भिता येते तथा ताँश्च (से) तस्या: दक्षिणहस्तेन दर्शयति स्म, द्रौपद्या इति प्रक्रमः। प्रवरराजसिंहान्, स्फुटमर्थतो विशदं, वर्णतः विशुद्ध, शब्दार्थदोषरहितं, रिभितं स्वरघोलनाप्रकारोपेतं, गम्भीरं मेधशब्दवद मधुरकर्णसुखकरं, भणितं भाषितं यस्याः क्रीडापिकायाः सा तथा तम्, तथा (तेषां) मातापितरौ वंशाऽऽदिक हरिवंशाऽऽदिकं. सत्त्वमापत्स्ववैक्लव्यकरमध्यवसानकरं च / सामर्थ्य बलं, गोत्रं गौतमगोत्राऽऽदि, विक्रान्तिं विक्रम, कान्तिं प्रभा, पाठान्तरेण कीर्ति वा प्रख्याति, बहुविधा - ऽऽगम नानाविधशास्त्रविशारदतामित्यर्थः,माहात्म्यं महानुभावतां, कुलं | वंशस्यावान्तरभेद, शीलं च स्वभावं जानाति,या सा तथा, कीर्तनं करोति न्मेति / वृष्णिपुङ्गवानां यदुप्रधानानां दशाराणां समुद्रविजयाऽऽदीना, दशारस्य वा वासुदेवस्य येवरा वीराश्च पुरुषास्ते तथा, तेचते त्रैलोक्येऽपि बलवन्तश्चेति विग्रहः। वीरास्तेषां शत्रुशतसहस्राणां रिपुलक्षाणां मानमवमृगन्ति ये ते तथा तेषां, तथा भविष्यतीति भवा भाविनी सा सिद्धिर्येषां त भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि येते तथा तेषाम (चिल्लगाणं ति) दीप्यमानानां तेजसा। तथा-बलं शारीरं, वीर्य जीवप्रभव, रूप शरीरसौन्दर्य, यौवनं तारुण्य, गुणान् सौन्दर्याऽऽदीन, लावण्यं च स्पृहणीयतां कीर्तयति यासा तथा, क्रीडापिका कीर्तन करोति रमेति पूर्वोक्तमपि किशिद्विशेषाभिधानायाभिहितमिति न दुष्टम् / (समइत्थमाणी ति) समतिक्रामन्ती (दसवण्णेणं ति) इह श्रीदा-- मगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयम् / (कल्लाणकरे त्ति) कल्याणकरण मङ्गलकरणमित्यर्थः। (इमं च ण ति) इतश्च (कच्छुल्लए नारए त्ति) एतन्नामा तापसः / इह क्वचिद् यावत्करणादिदं दृश्यम्-'दंसणेण अइभद्दए'' भद्रदर्शनमित्यर्थः / (विणीए अंतो अंतो य कलुसहियए) अन्तराऽन्तरा दुष्टचित्तः, केलीप्रियत्वादित्यर्थः / (मज्झत्थउवत्थिए य ति) माध्यस्थ्यं समतामभ्युपगतो, व्रतग्रहणत इति भावः। (अल्लीणसोम्मपियदसणे सुरूवे)आलीनानामाश्रितानां सौम्यमरौद्रं प्रियं चदर्शनं यस्य स तथा।(अम-इलसगलपरिहिए) अमलिनं सकलमखण्ड, शकलं वा खण्ड, वल्कवास इति गम्यते / परिहितं निवसिवं येन स तथा। (कालमियचम्मउत्तरासंगरइयवच्छे) कालमृगचर्म उत्तरासनेन रचितं चक्षसि येन रातथा। (दंडकमंडलुहत्थ जडामउडदित्तसिरएजण्णोवइयगणेत्तियगुजगेहलवागलधरे) गणेत्रिका रुद्राक्षकृतं कलाचिकाभरण, मुञ्जमेखला मुञ्जमयः कटीदवरकः, वल्कलं तरुत्वक् (हत्थकयकच्छभीए) कच्छपिका तदुपकरणविशेषः / (पियगंधव्वे) गन्धर्वप्रियः गीतप्रियः। (धरणिगोयरप्पहाणे) आकाशगामित्वात्। (संवरणावरणिउयवयणुप्पयणिलेसणीसु य संकामणिआभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विजाहरीसु विजासु विस्सुयजसे) इह संवरण्यादिविद्यानामर्थः शब्दानुसारतो वाच्यः। (विजाहरीसुत्ति) विद्याधरसंबन्धिनीषु, विश्रुतयशाः ख्यातकीर्तिः / (इट्टे रामस्सय केसवस्सय पजुन्नपईवसंबअनिरुद्धनिसढउस्सुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुट्ठाणं य कुमारकोडीणं हिययदइए) वल्लभ इत्यर्थः (संथवए) तेषां संस्तावकः (कलहजुरकोलहिलप्पिए) कलहो वाग् युद्धं, युद्ध तु आयुधयुद्ध, कोलाहलो बहुलोकगहाध्वनिः / (भंडणाभिलासी) भण्डन पिष्टातकऽऽदिभिः (बहुसुयसमरसंपराएसु) संग्रामष्यित्यर्थः / (दसणरए समंतओ कलहं सदक्खिणं ति) सदानमित्यर्थः / (अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोक्कबलवगाणं आमंतेऊण तं भगवतिं एकमणि गगणगमणदच्छ उप्पइणियं जाव गगणतलमभिलंघयंतो गामागरनगरखेडकव्वडमडबदोणमुहपट्टणसंवाहसहस्समंडियं थिमियमेइणीयं णिब्भयजणपदं वसुहं ओलोइतो रम्मं हत्थिणाउर णगरं उवागए.) (असंजयअविरयअप्पडिहयअप्पचक्खायपावकम्मे त्ति कट्ट) असंयतः संयमरहितत्वात,अविरतो विशेषतपस्यरतत्वान्न प्रतिहतानिन प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावी नि पापकर्माणि प्राणातिपाताऽऽदिक्रिया येन / अथवा-न प्रतिहतानि सागरोपमकोटाकोट्याऽन्तः प्रवेशनेन सम्यक्त्वलाभतः, नच प्रत्याख्यातानि सागरोपमकोटाकोट्या संख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि ज्ञानाऽऽवरणाऽऽदीनि येन स तथेति पदत्रयस्य च कर्मधारयः। (कूवं ति) कूजकं व्यावर्तकबलमिति भावः। तं जो णं देवाणुप्पिया! दोवईए देवीए सुई वा खुइं वा पवित्तिं वा परिकहेइ, तस्स णं ते पंडुए राया विउलं अत्थसंपयाणं दलइ त्ति कट्ट घोसणं घोसावेह, एयमाणत्तियं पञ्चप्पिणह / तए णं ते कोडुबियपुरिसाजाव पञ्चप्पिणंति / तए णं से पंडए राया दोवईए देवीए कत्थइ सुई वाजाव अलभमाणे कुंतिं देविं सद्दावेति, सद्दावेत्ता एवं बयासीगच्छड़ णं तुमं देवाणुप्पिया ! वारवई णगरिं कण्हस्स वासुदेवस्स एयमहूं णिवेदेहि, कण्हे णं परं वासुदेवे दोवईए देवीए मग्गणगवेसणं करेज्जा, अन्नहा न नजइ दोवईए देवीए सुई वा खुइंवा पवित्तिं वा अवलभेजा।तए णं सा कुंती देवी पंडुएणं रण्णा एवं वुत्ता समाणी०जाव पडि-- सुणेति, पडिसुणेत्ता ण्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणारं णयरं मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छइत्ता कुरुजणवयं मज्झं मज्झेणं जेणेव सुरट्ठा जणवए जेणेव वार