________________ दुवई 2582 - अभिधानराजेन्द्रः - भाग 4 दुवई धोवणियं गिण्हेइ, गिण्हेत्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियंदारियंजाव झियायमाणिं पासेति, पासेत्ता एवं वयासी-किं णं तुम देवाणुप्पिए ! ओहयमण०जाव झियाहि ? तए णं सा सुकुमालिया दारिया तं दासचेडियं एवं वयासी-एवं खलु देवाणुप्पिया!सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासाओ उठेति, उद्वेत्ता वासघरदुवारं अवगुणेति, अवगुणेत्ताजाव पडिगए, तए णं अहं मुहुरातरस्स०जाव दारं विहाडियं पासामि, गए णं से सागरए त्ति कट्ट ओहयमण०जाव | झियामि / तए णं सा दासचेडी सुकुमालियाए दारियाए एयभट्ट / सोचा जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तस्स एयमढे निवेदेति / तए णं से सागरदत्ते दासचेडीए अंतिए एयम४ सोचा णिसम्म आसुरुत्ते०५ जेणेव जिणदत्तस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता जिणदत्तं सत्थवाहं एवं वयासी-किं णं देवाणुप्पिया ! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा, जंणं सागरए दारए सुकुमालियं दारियं अदिट्ठदोसवडियं विप्पजहाय इहमागए, बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभति / तए णं जिणदत्ते सत्थवाहे सागरदत्तस्स सत्थवाहस्स एयमढे सोचा जेणेव सागरए दारए तेणेव उवागच्छति, उवागच्छित्ता सागरं दारयं एवं वयासी-दुट्ट णं पुत्ता ! तुमे कयं, सागरदत्तस्स सत्थवाहस्स गिहाओ इह हव्वमागए, तेणं तं गच्छह णं तुम पुत्ता ! एवमवि गए सागरदत्तस्स सत्थवाहस्स गिहे / तए णं से सागरए जिणदत्तं सत्थवाहं एवं बयासी-अवियाइं अहं ताओ गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थावाडणं वा गिद्धपढे वा पव्वजं वा विदेसगमणं वा अब्भुवगच्छेज्जामि, नो खलु अहं सागरदत्तस्म सत्थवाहस्स गिहं गच्छेजामि / तए णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरस्स एयमढे निसामेति, लञ्जिए विले पविढे विव जिणदत्तस्स गिहाओ पडिणिक्खमति, पडिणिक्खमित्ताजेणेव सए गेहेतेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियं दारियं सद्दावेति, सद्दावेत्ता अंके निवेसेति, णिवेसेत्ता एवं वयासी-किं णं तव पुत्ता ! सागरएणं दारएणं मुक्का, अहं णं तुम तस्स दाहामि, जस्सणं तुमंइट्ठाजाव मणाभिरामा भविस्ससि त्ति सुकुमालियं दारियं ताहिं इट्ठाहिं० जाव बहूहिं वग्गूहिं समासासेइ, समाससित्ता पडिविसझेति / तए णं से सागरदत्ते सत्थवाहे अण्णया उप्पिं आगासतलगंसि सुहनिसन्ने रायमग्गं अवलोएमाणे अवलोएमाणे चिट्ठति। तएणं सागरदत्ते सत्थवाहे एगं महं दमगपुरिसं पासति दंडखंडनि-वसणं खंडमल्लगखंडघडहत्थगयं मच्छियासहस्से हिं०जाव अण्णिजमाणमग्गं / तए णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वयासी-तुन्भे णं देवाणुप्पिया! एतं दमगं पुरिसं विउलेणं असणं पाणं खाइमं साइमं पडिलोभेह, पडिलोभेत्ता गिहं अणुप्पवेसेह, अणुप्पवेसेत्ता खंडमल्लगं खंडघडगं च से एगंते पाडेह, पाडेत्ता अलंकारियकम करेह, करेता पहायं कयवलिकमं०जाव विभूसियं करेह, करेत्ता मणुण्णं असणं पाणं खाइमं साइमं भोयावेह, भोयावेत्ता मम अंतियं उवणेह। तए णं से कोडुंबियपुरिसा०जाव पडिसुणेति, पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छइ, उवाग-- च्छित्ता तं दमगं असणं पाणं खाइमं साइमं पडिलोभेति, सयं गिहूं अणुप्पवेसंति, अणुप्पवेसेत्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगंते पाडेंति। तए णं से दमगपुरिसे तंसि खंडमल्लगंसि खंडघडगंसि य पाडिज्जमाणंसि महया महया सद्देणं आरसति। तए णं से सागरदत्ते सत्थवाहे तस्स दमगपुरिसस्स तं महया महया आरसियसई सोचा णिसम्म (तएणं) सागरदत्ते कोडु वियपुरिसे सद्दावेइ, सद्दोवत्ता एवं वयासी-किं णं देवाणुप्पिया! एस दमगपुरिसे महया महया सद्देणं आरसति? तए णं ते कोडुबियपुरिसा तं सागरदत्तं सत्थवाहं एवं बयासीएस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य पाडिज्जमाणसि महया महया सद्देणं आरसति / तए णं से सागरदत्ते सत्थवाहे तं कोडं बियपु रिसं एवं वयासीमा णं तुम्भे देवाणुप्पिया ! एयस्स दमगपरिसस्स तं खंडमल्लगं०जाव पाडेइ, पासे ठवेह, जहा णं पत्तियं भवति। ते वि तहेव ठवेंति, ठवेत्ता तस्स दमगस्स पुरिसस्स अंलकारियं कम्मं करेंति, करेत्ता सयपागसहस्सपागेहिं तेल्लेहिं अन्भिंगेंति, अभिंगिए समाणे सुरभिणा गंधुव्वट्टणएणं गायं उव्वदृति, उसिणोदगगंधोदगेणं ण्हाएंति, सीओदगेणं व्हावें ति, पहावेत्ता पम्हलसुकुमालाए गंधकासाइए गायाइं लूहें ति, लूहेत्ता हंसलक्खणपडलामगं परिहिंति, परिहित्ता सव्वालंकारविभूसियं करेंति, करेत्ता विउलं असणं पाणं खाइमं साइमं भोयाति, भोयावेत्ता सागरदत्तस्स सत्थवाहस्स उवणेति / तए णं से सागरदत्ते सत्थवाहे सुकुमालियंदारियं ण्हायं०जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरिसं एवं वयासी-एसणं दुवाणुप्पिया! मम धूया