________________ दुफास 2563 - अभिधानराजेन्द्रः - भाग 4 दुव्वलपञ्चवमित्त ष्णस्पर्शानामन्यतराविराद्धस्पर्शद्वययुक्ते, भ०१५ श०६ उ०ा स्था०।। दुवालस पुं०(द्वादशन्) द्वौ च दशच, व्यधिका वा दश, आत्वम्। (वारा) सङ्ख्याभंदे, वाचा प्रश्नासू०प्र०आचा०ा द्विरावृत्ता दश। विंशतिसङ्ख्यायाम. वाचा दुवालसंगन०(द्वादशाङ्ग) आर्षे 'दुवालसंगे' इत्याद्यपि। प्रा०१ पाद। परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गान्याचाराऽऽदीनि यत्र तद द्वादशाङ्गम। श्रुते, अनु०॥ दुवालसंगं गणिपिडगं / तं जहा-आयारो, सूयगडो, ठाणं, समवाओ, विवाहपण्णत्ती, नायाधम्मकहाओ, उवासग-दसाओ, अंतगडदसाओ, अणुत्तरोववाइअदसाओ, पण्हावा-गरणाइं, विवागसुअं, दिट्ठिवाओ अ।(४२) अनु०। पा०। सूत्र० स०) नं० स्था०। दुवालसंगि(ण) पुं०(द्वादशाङ्गिन) श्रुतकेवलिनि,ध०३ अधिक। दुवालसंगी स्त्री०(द्वादशाङ्गी) अङ्गप्रविष्ट श्रुते, सूत्र०१ श्रु०१ अ०२उ०। दुवालसंसिय त्रि०(द्वादशाश्रिक) द्वादश अश्रयः कोटयो यत्र तस्मिन् द्वादशकोणोपेते, अनु०। स्था०। दुवालसम त्रि०(द्वादशम) द्वादशस ख्यापूर्वके, स्था०६ ठा०। दुवालसविह त्रि०(द्वादशविध) द्वादशप्रकारे, प्रश्न०२ संब० द्वार।। अचू० दुवालसायतण न०(द्वादशायतन) द्वादशवस्तुषु, सूत्रका अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि तद्यथा-चक्षुरादीनि पञ्च, रूपाऽऽदयश्च विषयाः पञ्च, शब्दायतन, धर्मायतनं चाधर्माःसुखाऽऽदयो, द्वादशायतनपरिच्छेदकत्वे प्रत्यक्षानुमाने द्वे एवं प्रधाने प्रमाणे, तत्र चक्षुरादीन्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति। रूपाऽऽदयश्च विषया अजीवापादनेनोपात्ता न पृथगुपादातव्याः / शब्दायतनं तु पौगलिकत्वाच्छब्दस्थाजीवग्रहणेन ग्रहणम् / न च प्रतिव्यक्ति पृथक् पदार्थला युक्तिसङ्गतेति / धर्माऽऽत्मकं सुखं दुःखं च यद्यसातोदयरूप, तलो जीवगुणत्वाज्जीवेऽन्तर्भावः / अथ तत्कारणं कर्म, ततः पौगालिकत्वादजीव इति / प्रत्यक्षं च तैर्निर्विकल्पकमिष्यते, तचानिश्रयाऽऽत्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव। तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति। शेषरत्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यते। सूत्र०१ श्रु०१३ अ०। दुविलय पुं०(दुविलक) अनार्यदेशभेदे, प्रव० 274 द्वार। सूत्र०/ दुवेयगपुं०(द्विवेदक) स्त्रीपुरुषवेदयुक्त, बृ०४ उ०॥ दुव्वद्ध त्रि०(दुर्बद्ध) अविधिना बद्धे. आचा०२ श्रु०१ चू० 240 ३उ०॥ दुव्वल त्रि०(दुर्बल) कृशारे, दीने, प्रश्न०१ आश्र० द्वार। सूत्र०ा तं०। हीनबले, विपा०१ श्रु०७ अ०स्था०। भ०। असमर्थ , प्रश्न० 3 आश्र० द्वार / रा०ा अविद्यमाननियमे, विपा०१ श्रु०२अ०। व्याधिपीडिते, प्रश्न०१आश्र0 द्वार। अदृढे, नि०चू०२ उ०॥शारीरमानसावष्टम्भरहिते, / जी०३ प्रति०२ उ०। धृतिबलविकले, बृ०४ उ०। नि०चून दुईलिकापुष्पमित्रे, आ०चू०१अ०। ग्लानत्वादधुनैवोत्थितेऽसमर्थशरीरे, वृ०३ उ०। न विद्यते बल गमने यस्मिन् स गाढाऽऽतपासंभवाऽऽदिना दुर्बलो, दुःशब्दोऽभाववाची। जेष्ठा-षाढाऽऽदिके च / व्य०२ उ०। दुव्वलचारित्त पुं०(दुर्बलचारित्र) दुर्बलश्चारित्रे इति दुर्यलचारित्रः। विनाकारणेन मूलोत्तरगुणपरिषेविनि, नि०चू०१ उ०ा व्यका संप्रति दुर्बलचारित्रद्वारमाहमूलगुणउत्तरगुणे,पडिसेवइ पणगमाइ जा चरिमं / धिइवीरियपरिहीणो,दुव्वलचरणो अणट्ठाए। मूलगुणोत्तरगुणविषयानपराधान् यः प्रतिसेवते सेवते। कथमित्याहपञ्चकाऽऽदि यावचरमम् / इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिन्दिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते, आदिशब्दाद् दशरात्रिन्दिवाऽऽदिप्रायश्चित्तस्थानानि याव-चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराश्चिकप्रायश्चित्तस्थानमिति / कथंभूतः सन् प्रतिसेवते? इत्याह-धृतिवीर्यपरिहीणो मानसिकावष्टम्भबलरहितः सोऽपि यदि पुष्टाऽऽलम्बनतः प्रतिसवते ततो न दोषभाग्भवेदित्याह-(अणट्टाए त्ति) अर्थोदर्शनशानाऽऽदिकं प्रयोजनं, तदभावोऽनर्थ, तेन यः प्रतिसेवते स एष दुबर्लचरणः। एवंविधरय छेदश्रुतार्थदाने दोषबाहुल्यख्यापनार्थमिदमाहपंचमहव्वयभेदो, छक्कायवहो अतेणऽणुण्णाओ। सुहसीलवियत्ताणं, कहेइजो पवयणरहस्सं / / तेनाऽऽचार्येण पञ्चमहाव्रतभेदः, षट् कायवधश्चानुज्ञातः यः सुखशीलाव्यक्तानां शरीरशुश्रूषाऽऽदिकं शीलयन्तीति सुखशीलाः पावस्थाऽऽदयः, अव्यक्ताः श्रुतेन,वयसा च, सुखशीलाश्चाव्यक्ताश्चेति द्वन्द्वः। तेषामिति चूर्णिकृतः। निशीथचूर्णिकृतः पुनरयम्-सुखेशरीरसौख्ये शीलं स्वभावो व्यक्तः परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम् / यद्वासुखं मोक्षसौख्य, तद्विषयं तत् शीलं मूलोत्तरगुणानुष्ठान, ततो विगतो यत्न उद्यम आत्मा वा येषां ते सुखशीलवियत्नाः, सुखशीलय्यात्मनो वा, तेषामुभयत्रापि पार्श्वस्थाऽऽदीनामित्यर्थः / प्रवचनरहस्यं छेदयथार्थतत्त्वं कथयति। कथं पुनस्तेन पञ्चमहाव्रतभेदः, षट्कायवधश्चानुज्ञातो भवतीति? उच्यतेनिस्साणपदं पीहइनिस्साणविहारियं न रोएइ। तं जाण मंदधम्म, इहलोगगवेसगं समणं / / निवागते मन्दवद्धारा सेगा शिक्षिाण उच तत्पदं च निश्राणपदम, अपवादपदमित्यर्थः / तदेव यः स्पृहयति, अनिश्राणविहारिता तुन रोचयति, तमेवंविधं श्रमणं जानीहि मन्दधर्माणमिह-लोकगवेषक, मनोज्ञभक्तपानाऽऽद्युपभोगेन केवलस्यैवेहलोकस्य चिन्तकं परलोकपराड मुखम्, एवंविधस्य च प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहाव्रतभेदः, षट्कायवधश्च भवतीति युक्तमुक्तम्। बृ०१ उ०। १प्रक०) दुव्वलपञ्चवमित्त पुं०(दुर्बलप्रत्यवमित्र) अबलप्रातिवेशिकराजे, स्था०६ ठा०। दुर्बलानामकारणवत्सले, रा०। सूत्र०।