________________ दहुर 2452 - अभिधानराजेन्द्रः - भाग 4 ददुर तालायरकम्मं करेमाणा विहरंति। रायगिहविणिग्गओ य जत्थ बहुजणो तेसु पुव्वनत्थेसु आसणेसु य सयणेसु य संनिसण्णो य संतुट्ठोय सुहमाणो य सोहमाणो य सुहं सुहेणं विहरति / तए णं णंदे मणियारसेट्ठी दाहिणिल्ले वणसंडे एग महं महाणससालं कारावेति, अणेगखंभ० जाव रूवं / तत्थ णं बहवे पुरिसा | दिण्णभत्तवेतणा विपुलं असणं पाणं खाइमं साइमं उवक्खडें ति, | बहूणं समणमाहणअतिहिकि विणवणीवगाणं परिभाएमाणा | परिभाएमाणा विहरंति।तए णं गंदे मणियारसेट्ठी पञ्चच्छिमिल्ले वणसंडे एगं महं तेगिच्छियसालं कारावेइ, अणेगखंभसय०। तत्थ णं बहवे वेज्जा य वेजपुत्ता य जाणुया य जाणुपुत्ता य कुसला य कुसलपुत्ता य दिण्णभत्तवेतणा बहूणं बाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेगिच्छं कम्मं करेमाणा विहरंति / अण्णे य एत्थ बहवे पुरिसा दिण्णभत्तवेतणा तेसिं बहूणं वाहियाण य रोगियाण य गिलाणाण य दुब्बलाण य ओसहभेसजभत्तपाणेणं पडिचारं करेमाणा विहरंति / तए णं से णंदे मणियारसेट्ठी उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं कारेइ अणेगखंभसयसण्णिविटुं०जाव पासाईया दरिसणीया अभिरूवा पडिरूवा / तत्थ णं बहवे अलंकारियमणुस्सा दिन्नभत्तवेतणा बहूणं समणाण य अणाहाण य गिलाणाण य रोगियाण य दुब्बलाण य अलंकारियकम करेमाणा विहरति / तए णं तीए णंदाए पोक्खरिणीए बहवे सणाहा य अणाहा य पंथिया य पथियकरोडिका य तणाहारा कट्ठाहारा पत्ताहारा अप्पेगइया ण्हायंति, अप्पे गइआ पाणियं पियंति, अप्पेगइया पाणियं सं वह ति, अप्पे गइया विसजियसे यजल्लमलपरिस्स-- मनिद्दखुप्पिवासा सुहं सुहेणं विहरंति / रायगिहविणिग्गओ वि जत्थ बहुजणो, किं ते? जलरमणविविहमज्जणकयलिलयाहरयकुसुमपत्थरयअणेगसउणिगणरुयरिभियसंकुलेसु सुहं सुहेणं अभिरममाणा अमिरममाणा विहरति / तए णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पीयमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवं क्यासीधण्णे णं देवाणुप्पिया! णंदे | मणियारसेट्ठी, कयत्थे०जाव जम्मजीवियफले / जस्स णं | इमेयारूवा फंदा पोक्खरिणी चाउकोणाजाव पडिरूया। जस्स णं पुरच्छिमिल्ले तं चेव सव्वं चउसु वि वणसंडे सु० जाव रायगिहणयरविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सण्णिसण्णे य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहं सुहेणं विहरति / तए णं धण्णे कयत्थे कयपुण्णे कयाणुलोया सुलद्धे माणुस्सए जम्मजीवियफले गंदस्स मणियारस्स / तए णं रायगिहे णयरे सिंघाडग०जाव बहुजणो अण्णमण्णस्स एवमाइक्खइ, एवं भासइ, एवं परूवेइ, एवं विण्णवेइ-धण्णे णं देवाणुप्पिया ! गंदे मणियारसेट्ठी, सो चेव गमओ० जाव सुहं सुहेणं विहरति / तए णं से णंदे मणियारसेट्ठी बहुजणस्स अंतिए एयमढे सोचा णिसम्म हट्टतुट्टे धाराहयकलंछुगं पि व समुस्स-- सियरोमकूवे परं साया सोक्खमणुभवमाणो विहरति / तए णं तस्स गंदस्स मणियारसेट्ठिस्स अण्णया कयाइ सरीरगंसि सोलस रोगायंका पाउन्भूया / तं जहा- "सासे 1 कासे 2 जरे 3 दाहे, 4 कुच्छिसूले 5 भगंदरे 6 / अरिसा 7 अजीरए 8 दिट्ठी- मुद्धसूले 10 अकारए 11||1||" अच्छिवेयणा 12 कण्णवेयणा१३ कंडू य 14 उदरे १५कोडे 16 तए णं से णंदे मणियारसेट्ठी सोलसहिं रोगायं के हिं अमिभूए समाणे कोडुंबिय-पुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे णयरे सिंघाडग०जाव महापहेसु महया महया सर्वेणं उग्धोसेमाणा उग्घोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! गंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोगायंका पाउन्भूया। तं जहा-सासे०जाव कोढे / तं जो णं इच्छति देवाणुप्पिया! विजो वा विजपुत्तो वा जाणुओ वा जाणु-- पुत्तो वा कुसलो वा कुसलपुत्तो वा णंदस्स मणियारसेहिस्स तेसिं च णं सोलसण्हं रोगाणं एगमवि रोगायक उवसामेत्तए, तस्स णं णंदे मणियारसेट्ठी विउलं अत्थसंपयाणं दलएति त्ति कट्ट दोचं पि तच्चं पि घोसेह०जाव पचप्पिणह / ते वि तहेव० जाव पचप्पिणंति / तए णं रायगिहे णयरे इमेयारूवे घोसणं सोचा णिसम्म बहवे वेजा य वेज्जपुत्ता य०जाव कुसलपुत्ता य सत्थकोसहत्थगता य सिलियाहत्थगता य गुलियाहत्थगता य ओसहभेसज्जहत्थगता य सएहिं सएहिं गिहेहिंतो णिक्खमंति, णिक्खमइत्ता रायगिहं णगरं मज्झं मज्झेणं जेणेव णंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छइ, उवागच्इत्ता णंदस्स मणियारसेविस्स सरीरं पासंति, तेसिं रोगायंकाणं नियाणं पुच्छति, पुच्छइत्ता णंदस्स मणियारस्स बहुहिं उध्वल-णेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि यवस्थिकम्मेहि य निरू हे हि य सिरावे हेहि य तच्छणाहि य पच्छणाहि सिरोवत्थाहि यतप्पणाहिय पुहपाएहि य छल्लीहि य वल्लीहि य डूले हि य कंदेहि य पत्तेहि य पुप्फोहे य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छति तेसिं सोलसण्हं रोगायंकाणं एगभवि रोगायंकं उवसामित्तए, नो चेव णं संचाएइ उवसामित्तए / तए णं ते बहवे वेज्जा य