________________ तेणप्पओग 2352 - अभिधानराजेन्द्रः - भाग 4 तेतलिसुय निर्यापारास्तिष्ठत? यदि वो भक्ताऽऽदि नास्ति, तदाऽऽहं तबदा-मि; भवदानीतमोषधस्य वा यदि विक्रायको न विद्यते, तदाऽहं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तव्यापारण परिहरतो व्रतसापेक्षस्यासावतिचारः / इति द्वितीयोऽतिचारः / ( 45 गाग) ध०२अधि। तेणाणुबंधि(ण) पुं०(स्तेनानुबन्धिन्) 'रुद्दज्झाण' शब्देऽर्थोऽस्य द्रष्टव्यः। ध०२ अधिन तेणाहड पुं०(स्तेनाऽऽहत) चौराऽऽनीते स्थूलादत्ताऽऽदानविरते प्रथमेऽतिचारे, तत्सामर्थ्यमतिलोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात्स्तेनाऽऽहृतम् / अतिचारता चाऽस्य साक्षाचौर्यप्रवृत्तेः / उपा०१ अ०। बृ०। पञ्चा०। श्रा०। स्तेनाश्चौराः तैर्वर्धमानाऽऽनीत किञ्चित्कुडकुमाऽऽदि देशान्तरात्स्तेनाऽऽहृतम् / आव०६ अन तेणिक न० (स्तैनिक्य) स्तेये, प्रश्न०३ आश्र० द्वार। तेणिकहरणबुद्धि त्रि०(स्तैनिक्यहरणबुद्धि) स्तेयेन हरणे बुद्धिर्येषा ते तथा / स्तेयहरणमतियुक्तेषु, प्रश्न०३ आश्र0 द्वार। तेणिस त्रि०(तैनिस) तिनसाभिधानवृक्षसंबन्धिनि, भ०७ श०६ उ०) तेण्ण न०(स्तैन्य) चौर्ये, नि०चू० १उ० तेतल पुं०(तेतल) धरणस्य नागकुमारेन्द्रस्य गन्धर्वानीकाधिपतौ, स्था०७ ठा०। तेतलि(ण) पुं०(तेतलिन्) तेतलिपुरराजस्य कनकरथस्यामा त्यपितरि, आ०म०१ अ०२ खण्ड। दर्श०। मनुष्यजातिभेदे, ज०१ वक्षा तेतलिसुय पुं०(तेतलिसुत) तेतलिपुरराजस्य कनकरथस्यामात्ये, ज्ञा०। तत्कथा चैवम्तेणं कालेणं तेणं समएणं तेतलिपुरे नामं नगरे होत्था। तस्स णं तेतलिपुरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पमयवणे णामं उजाणे होत्था / तत्थ णं तेतलिपुरे णयरे कणगरहे णामं राया होत्था / तस्स णं कणगरहस्स रण्णो पउमावती णामं देवी होत्था ! तस्स णं कणगरहस्स रण्णो तेतलिपुत्ते णामं अमचे होत्था सामदामभेयदंडे / तत्थ णं तेतलिपुरे कलाए नामं मूसियारदारए होत्था, अड्डे०जाव अपरिभूए / तस्स णं भद्दा नाम भारिया होत्था / तस्स णं कलायस्स मूसियारदारगस्स धूया भद्दाए अत्तया पोट्टिला णाम दारिया होत्था, रूवेण य जोव्वणेण य उक्किट्ठा उक्किट्ठसरीरा।। तए णं पोट्टिला दारिया अण्णया कयाइ ण्हाया सव्वालंकारविभूसिय चेडियाचक्कवालसद्धिं संपरिखुडा उप्पिं पासायवर-गया आगासतलगंसि कणगमयेणं तिंदूसएणं कीलमाणी विहरति / इमं च णं तेतलिपुत्ते अमच्चे बहाए आसखंधवरगए महया भड चडगरहआसवाहणियाए णिजायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतीवयति / तते णं से तेतलिपुत्ते मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतीवयमाणे वीतीवयमाणे पोट्टिलं दारियं उप्पिं आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी पासति; पासित्ता पोट्टिलाए दारियाए रूवेण य जोव्वणेण य लावण्णेण य०जाव अज्झोववण्णे कोडुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयासी-एस णं देवाणुप्पिया ! कस्स दारिया, किंणामधेज्जा य? तए णं ते को 9 बियपुरिसे तेतलिपुत्तं एवं बयासी-एस णं सामी ! कलायस्स मूसियारस्स धूया भद्दाए अत्तिया पोट्टिला णामं दारिया रूवेण य जाव सरीरा। तए णं से तेतलिपुत्ते आसवाहणियाओपडिनियत्ते समाणे अभिंतरट्ठाणिज्जे पुरिसे सहावेति, सद्दावे तित्ता एवं बयासी-गच्छह णं तुब्भे देवाणुप्पिया ! कलायस्स मूसियारदारगस्स धूयं भवाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह / तए णं ते अभिंतरट्ठाणि-जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्टतुट्ठा करयल०तह त्ति जेणेव कलायस्स मूसियारस्स गिहे, तेणेव उवागया। तए णं से कलाए मूसियारए तेतलिपुत्ते पुरिसे एजमाणे पासति, पासित्ता हट्ठतुट्ठा आसणाओ अब्भुट्टेइ, अब्भुट्टेइत्ता सत्तट्ठपयाइं अणुगच्छति, अणुगच्छित्ता आसणेणं उवनिमंतेति / आसत्थे वीसत्थे सुहासणवरगए अभिंतरट्ठाणिज्जे पुरिसे एवं बयासी-संदिसह णं देवाणु प्पिया ! कि मागमणप्पओयणं? तते णं ते अभिंतरट्ठाणिज्जा कलायं मूसियं एवं बयासी-अम्हंणं देवाणुप्पिया ! तव धूयं भवाए अत्तयं पोटिलं दारियं तेतलिपुत्तस्स अमच्चस्स भारियत्ताए वरेमो / तं जति णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो संजोगो वा, ता दिजउ णं पोट्टिला दारिया तेतलिपुत्तस्स, ता भण देवाणुप्पिया ! किं दलामो सुक्कं ? तते णं कलाए मूसियारदारए ते अभिंतरट्ठाणिज्जे पुरिसे एवं बयासी-एस चेव देवाणुप्पिया ! मम सुक्के, जंणं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करिति / ते अभिंतरट्ठाणिज्जे पुरिसे विउलेणं असणपाणखाइमसाइमपुप्फवत्थ० जाव मल्लालंकारेणं सक्कारेति, संमाणेति, पडिविसज्जेति। तएणं कलायस्स मूसियारदारयस्स गिहातो पडिनिक्खमति, जेणेव तेतलिपुत्ते अमचे तेणेव उवागच्छइ, उवागच्छइत्ता तेतलिपुत्तं अमचं एयमढे निवेदेति / तए णं कलाए म् सियारए अण्णया कयाई सोहणं सि तिहिक रणणक्खत्तमुहुत्तंसि पोट्टिल्लं दारियं ण्हायं सव्वालंकार