________________ गुरुमय 943 - अभिधानराजेन्द्रः - भाग 3 गुरुपरंपरागम गुरुगय त्रि०(गुरुगत) भागवततापसशाक्याद्याश्रिते मिथ्यात्वे, दर्श०। (शङ्कादिषूदाहरणानि स्वस्वस्थाने) गुरुगुणरहिय त्रि०(गुरुगुणरहित) मूलगुणवियुक्ते 'गुणगुणरहिओ अहिअं, | गुरुणिवेण न०(गुरुनिवेदन) सर्वात्मना गुरा: प्रव्राजकस्या-ऽऽत्मसमर्पणे, दहव्वो मूलगुणविउत्तो जो"। ध०३ अधि०ा पञ्चा०। ध०३ अधिका गुरुगुरु पुं०(गुरुगुरु) पितामहस्थानीये गुरोः सम्बिन्धिनि,बृ०४उ०। गुरुत्त न०(गुरुत्व) सर्वत्र गौरवलाभे, यो०बि०। गुररुजण पुं०(गुरुजन) गुणस्थसाधुवर्ग, आव०३ अ०। गुरुदव न०(गुरुद्रव्य) गुरुयतिसत्केषु मुखवस्त्रिकासनादिषु, ध०२ अधिका गुरुजणपूया स्त्री०(गुरुजनपूजा) गुरुजनस्य उचितप्रतिपत्ता, ध०२ | गुरुदार पुं०(गुरुदार) ब०व०। पितृव्यकलाग्राहकोपाध्यायादीनां पूज्यानां अधि०। गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽपीह | स्त्रियाम्, अनु०॥ मातापित्रादयोऽपि गृह्यन्ते। यदुक्तम्-"माता पिता कलाचार्याः, एतेषां | गुरुदेववेयावच न०(गुरुदेववैयावृत्य) धर्मोपदेशकानामहतां च ज्ञातयस्तथा / वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मत:''||१|| ध०२ प्रतिपत्तिविश्रामणाभ्यर्थनादौ नियमे, ध०१ अधिo अधि०। (विशेषस्त्वत्र 'गुरुपूया' शब्दे वक्ष्यते) गुरुदेवाइपूयण न०(गुरुदेवादिपूजन) गुरुदेवादिपूजाविषये बहुमाने, गुरुणिओग त्रि०(गुरुनियोग) गुरवो धर्माचार्यास्तेषां नियोगो व्यापारणं यो०बि०। गुरुनियोगः। उत्त०४ अ०। पञ्चा०। गुरुदेवोग्गहभूमि स्वी०(गुरुदेवावग्रहभूमि) आचार्यदेवाश्रयभुवि, गुरुणिओगविणरहिय त्रि०(गुरुनियोगविनयरहित) मातापित्रादिषु नियोगे "गुरुदेवोग्गहभूमी-एजत्तओ चेव होति परिभोगो।" पञ्चा०१२ विव०। अवश्यतया कर्तव्येन विनयेन रहिते, भ०७ श०६ उ०) गुरुदोस पुं०(गुरुदोष)गुरुर्महान् दोषोऽशुभकर्मबन्धादिरूपो यस्मिन्नसौ गुरुणिग्गह पुं०(गुरुनिग्रह)मातापितृपारवश्ये गुरूणां चैत्यसाधूनां गुरुदोषः / पापकृति, "वयभंगो गुरुदोसो, थोवस्स वि पालणा गुणकरी प्रत्यनीककृतोपद्रवे, उत्त०२ अ०। उ।' पञ्चा०५ विवऋ। अथगुरुनिग्रहे कथा गुरुदोसारंमिता स्वी०(गुरुदोषारम्भिता) गुरून् दोषान् प्रवचनोपघात "भिक्षूपासकसूरेकः, श्राद्धपुत्रीमयाचत। कारिण आरब्धं शीलमस्येति गुरुदोषारम्भी, तद्रावस्तत्ता। गुरुदोषकरणे, न दत्ते श्रावकः सोऽथ, साधून शाठ्येन सेवते॥१॥ षो०१ विवश गुरुपडिणीय त्रि० (गुरुप्रत्यनीक) गुरुं प्रतिज्ञानाद्यवर्णवाद भाषणादिना भावश्राद्धः क्रमाजात-स्ततः सद्भावमूचिवान्। प्रमिकूले, आतु अतः श्राद्धेन पुत्री स्वा, दत्ता तां परिणीतवान् / / 2 / / गुरुपडिवत्ति स्त्री०(गुरुप्रतिपत्ति) मातापितृधर्मोचार्यदेवतालक्षाणानां स्थितः पृथगृहं कृत्वा, कुरुते धर्ममार्हतम्। गुरूणामुचितपूजायाम, धन पितरौ तस्य भिक्षणां, चक्रतुर्भक्तमन्यदा // 3 // साचेत्थं योगशास्त्रेऊचे ताभ्यामेकशोऽद्य, वत्सेहि सौगतान्तिके। "अभ्युत्थानं तदालोके-ऽभियानं च तदाऽऽगमे। स ययौ भिक्षुणा तस्या-भिमन्त्रितफलं ददे // 4 // शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम्॥१॥ व्यन्तर्यधिष्टितः सोऽथा, गृहायातोऽवदत्प्रियाम्। आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम्। भक्तं विधेहि भिक्षूणां, सा नैच्छत्प्रातिवेश्मिकैः / / 5 / / तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरो:"||२|| साऽथा कारितवान् सर्व, सा गुस्णामचीकथत्। दिनकृत्येऽपिआर्पयद् गुरवस्तास्या-स्तद्विद्याछेदनौषधम्॥६॥ "आसणेण निमंतेत्ता, तओ परिअणसंजुओ। अथ सा पयसा सार्द्ध, तदपीप्यत्तदैव च। वंदए मुणिणो ताहे, खंताइगुणसंजुए।०२ अधि०। पञ्चा०। नष्टा तद्यन्तरी दुष्टा, जात: स्वाभाविकोऽथ स: 7|| गुरुपयसेवा स्त्री०(गुरुपदसेवा) षट्त्रिंशद्गुणसमन्विता गुरवस्तेषां पदानि चरणास्तेषां सेवा / गुरुचरणानां सम्यगाराधने, ध०र० किमेतदिति तत्पृष्टे, कथिते प्रिययाडखिले। गुरुपरंपरागम पुं०(गुरुपरम्परागम) तीर्थकृद्गणधराचार्यादिक्रमेण तत्प्रासुकानपानादि, साधुभ्यो दत्तवान् सुधी:"||८|| प्रवचनागमे, अङ्गा आह-तद्दाने को दोषः? उच्यते-तेषां तद्भक्तानां च मिथ्यात्वस्थिरी गुरुपरम्परागमवक्तव्यतेत्थम्करणं, धर्मवुद्ध्या तद्दानेसम्यक्त्वलाञ्छनम्, आरम्भदोषश्च / तेणं अज्जसुहम्मसामिणा एवं वुत्ते समाणे हद्वतुद्वचित्तमाणंदिए अनुकम्पया दद्यादपि। उक्तंच-"सव्वेहिं पिजिणेहि, दुजयजिअरागदो- जंबू एवं वयासी-कहं णं भंते ! गुरुपरंपरागमो भणइ? जंबू ! समोहेहिं / सत्ताणुकंपणट्ठा, दाणं न कहिंचि पडिसिद्धं ||1|| स्वयमपि समणेणं भगवया महावीरेणं तओ आगमा पण्णत्ता / तं जहाच भगवन्तः सांवत्सरिकदानमनुकम्पया ददुः। "संमत्तस्स समणोवा- अंतागमे, अणंतरागमे, परंपरागमे / अत्थओ अरहंताणं साएणं इमे पंच अइयारा जाणिअव्वा, न समायरिअव्वा तंजहा-संका, भगवंताणं अंतागमे / सुत्तओगणहराणं अंतागमे गणहरसीसाणं कंखा, विजिगिच्छा, परपासंडपसंसा। परपाडसंडसंथवो। आ०क०" अणंतरागमे / तओ परं सवेसिं परंपरागमे / अङ्गा