SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ गिलाण 892 - अभिधानराजेन्द्रः - भाग 3 गिलाण चत्तारि छच लहु गुरु, छेओ मुलं तह दुगं च। गुरुका:, तृतीये षण्मासा लघव:, चतुर्थे षण्मासा गुरवः, पञ्चमंछेदः, षष्ठे यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः, उपेक्षायां कृतायां मूलम् सप्तमे अनावस्थाप्यम् / अष्टमे पाराञ्चिकं भवति / यद्यप्रीतिमंन्लानस्य जायते ततोऽपि चत्वारो गुरवः, अनागाढपरितापैः यदि वा- चतुर्लघु, आगाढपरितापे चतुर्गुरु,महादुःखेषड्लघु, मूछायां षड्गुरु, संविग्ग नीयवासी, कुसील ओसन्न तह य पासस्था। कृच्छ्रोच्चासे मूल, समवहते अनयस्थाप्यं कालगते पतराराश्चिकम्। संसत्ता विंटाया, अहछंदा चेव अट्ठमगा। उवेहोभासणपरिता-वणमहयमुच्छकिच्छकालगए। संविना: 1 नित्यवासिनः 2 कुशीला: 3 अवसन्ना:४ पार्श्वस्था: 5 चत्तारि छच्च लहु गुरु छेओ मूलं तह दुगं च / संसक्ता: 6 विटका:७ यथाच्छन्दाश्चैव अष्टमा: / उपेक्षायां स ग्लान: स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः, एतेषु परित्यजतोयथासंख्यमिदंप्राश्चित्तम्तस्यतत्र गच्छतः शीतवातातपैः परिश्रमेण वाऽनागाढपरितापना-दीनि चउरो लहुगा गुरुगा, छम्मासा होति लहुगा गुरुगाय। जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्तनीत्या द्रष्टव्यम्। छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची। उवेहोभासणठवणा-परितावणमहयमुच्छकिच्छकालगए। चत्वारो लघुका: 1 चत्वरो गुरुका: 2 षण्मासा लघुका: 3 पण्मासा चत्तारि छच लहु गुरु छेदो मूलं तह दुगं च / गुरुका: 4 छेदो 5 मूलं च 6 तथा अनवस्थाप्यञ्च 7 पाराशिकम् / उपेक्षायां ग्लानो भक्पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति, न अथवाशक्रोम्यहं दिने दिने पर्यटितुं, ततश्चत्वारो गुरुवः, तेन परिवासितेन संविग्गा सिञ्जातर, सावग तह दंसणे अहाभद्दे / शीतलत्वादनागाढपरितापनादीन्युपजायन्ते। प्रायश्चित्तयोजना प्राग्वत्। दाणे सढी तह प-तिथिग परतित्थगा चेव / / उवेहोभासणकरणे,परितावणमहयमुच्छकिच्छकालगए। संविनाः-प्रतीता: 1 / शय्यातर:-प्रतिश्रयदाता 2 / श्रावकोचत्तारि छच लहु गुरु छेदो मूलं तह दुगं च / ग्रहीताणुव्रतः / दर्शनसंपन्न:-अविरतसम्यग्दृष्टिः / यथाभद्रकः-शासने उपेक्षायां ग्लानोपान मौभाष्य स्वयमेवोषधादिकं करोति, गृहस्थैर्वा बहुमानवान् 5 / दानश्राद्धिको-दानरुचिः 6 / परतीर्थिकःकारयति, तदा चत्वारो गुरवः, स्वयं कुर्वतः चिकित्साधनभिज्ञैर्गृहसैर्वा शाक्यादिपुरुषः 7 / परतीर्थिकादि:-पाषण्डिन: 8 / एतेषु परित्यजतो कारयतोऽनागाढपरितापादीनि भवन्ति। शेषं प्राग्वत्। यथाक्रममिदं प्रायश्चित्तम्वेहासण ओहाणे,सलिंग पडिसेवणं निवारिते। चउरो लहुगा गुरुगा, छम्मासा होति लहुगा गुरुगाय। गुरुगा अनिवारिते, चरिमं मूलं व जं जत्थ / / छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची।। अप्रतिजागरतो ग्लानो यदि निर्वेदेन वैहायसं मरणमभ्युपगच्छति, उक्तागाथा। ततस्तेषां सप्रतिजागरकाणां चरमं पाराञ्चिकम् / अथावधानं करोति __ अथ क्षेत्रतः प्राययश्चित्तमाहततो मूलं, स्वलिङ्गं स्थितो य: प्रथाक् कृत्य प्रतिसेवनां करोति, ततश्चतुर्गुरुकाः। यदितंतथा प्रातसेवमानं निवारयति तदाचतुर्गुरुका:, उवस्सय निवेसण सा-ही गाममज्झे य गामदारे य। अथन निवारयति ततो यद्यत्राप्राशुके अमेषणीय वा गृह्यमाणे प्रायश्चित्तं उज्जाणे सीमाए, सीममइक्कामइत्ता णं॥ तत्तत्र प्राप्नोति। चउरो लहुगा गुरुगा, छम्मासा हॉति लहुगा गुरुगा य / अथ निर्धर्मायेषु स्थानेषु ग्लानं त्यजेत्तान्याह-- छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची। संविग्गा गीयत्था, संविग्गा खलु तहेवगीयत्था। क्षेत्रान्तरं संक्रमितुमुपाश्रये ग्लानं परित्यज्य यदि गच्डति तदा चत्वारो संविग्गमसंविग्गा, नवरं पुण ते अगीयत्था / / लघुका:, उपाश्रयान्निष्काश्य निवेशितं यावदानीय परिहरति चत्वारो संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था। गुरुका:, साहिकायां पण्मासा लघवः / ग्रामेमध्ये षण्मासा गुरुव: / ग्रामद्वारे संविग्गमसंविग्गा, नवरं पुण ते असंविग्गा // छेदः, उद्याने मूलम्, ग्रामसीमनि परिष्ठापयति अनवस्थाप्यम् संयताश्चतु -संविग्ता गीतार्थाः 1 संविग्ता अगीतार्थाः 2 असंविग्ता स्वग्रामसीमानमतिक्राम्य परित्यजन् पाराञ्चिक इति / यत एवमतो न गीतार्थाः 3 असंविग्ता अगीतार्थाः 4 / संयत्योऽपि चतुर्विधा:- संविग्ता परित्तयजनीयः। गीतार्थाः 1 संविरता अगीतार्थाः 2 असंविग्ता गीतार्थाः ३असंविग्ता कियन्तं पुन: कालमवश्यं प्रतिचरणीय:?;उच्यतेअगीतार्थाः 4 छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं / एतेष्वष्टसुस्रथानेषु ग्लानं परित्यजतःप्रायश्चित्तमाह जाहे न संथरेजा, कुलस्स उ निवेदणं कुज्जा / / चउरो लहुगा गुरुगा, छम्मासा होति लहुगा गुरुगाय। येन सग्लान: प्रवाजितो यस्य चोपसम्पदं प्रतिपन्नः स आचार्यः छेदो मूलं च तहा, अणवट्ठप्पो य पारंची॥ पौरुषीप्रमाददमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं प्रथम स्थाने ग्लानं परित्यजति चत्वारो लघुका:, द्वितीये चत्वारो | परिवर्त्तयति प्रतिचरति / यदा षट्स्वपि मासेषु पूर्णेषु स ग्ला
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy