________________ खित्तचित्त ७४३-अभिधानराजेन्द्रः भाग-३ खित्तचिस उपद्रव इति परिज्ञानाय देवताराधनार्थं कायोत्सर्गः करणीयः। ततस्तया उपलक्षणमेतत्, अपवरकाद्वः, यदि पलायते, कथमपि ततस्तस्य आकम्पितया कथिते सति तदनुरूपो यत्नो यथोक्तस्वरूपः करणीयः मार्गणमन्वेषणं कर्त्तव्यम्। तथा ये तत्रान्यत्र वा आसन्ने, दूरे वा अन्यगणा एवं रक्षतामपि यदि स कथञ्चित् स्फिटितः स्यात् ततस्तस्य गवेषणं विद्यन्ते तेषां च निवेदनाकरणं, तेषामपि निवेदनं कर्त्तव्यमिति भायः / कर्त्तव्यम् / अन्यथाऽगवेषणे प्रायश्चित्तं चत्वारो गुरुकाः / एष यथाऽस्मदीय एकः साधुः क्षिप्तचित्तो नष्टो वर्तते। ततस्तैरपि गवेषणीयः द्वारगाथासंक्षेपार्थः। दृष्ट च स संग्रहणीयः। यदि पुनर्न गवेषयन्तिस्वगणवर्तिनोऽन्यगणवर्तिना साम्प्रतमेनामेव विवरीषुः प्रथमतो महर्द्धिकद्वारं विवृणोति- वा, तदा तेषां प्रायश्चित्तं चत्वारो गुरुमासाः / यच्च करष्यिति अम्हं एस पिसाओ, रक्खंताणं पिफिडिए कयाइ। षट्जीवनिकायविराधनादिकं तन्निमित्तं च तेषां प्रायश्चिमिति / / सो परिरक्खेयव्वो, महिड्डिए चेव कहणा उ॥ छम्मासे पडियारिलं, अणिच्छमाणेसु भुजतरगो वि। रक्षा अस्यारतीतिरक्षको, रक्षायां नियुक्तो राक्षिको वा ग्रामस्य नगरस्य कुलगणसंघसमाए, पुथ्वगमेणं निवेएजा॥ वा रक्षको कारणिके महर्द्धिके कथना कर्तव्या तस्मै कथयितव्यमिति पूर्वोक्तेन प्रकारेण तावत्स प्रतिधरणीयो यावत्षण्मासा भवन्ति / ततो भावः / यथा अत्र तस्मिन्नुपाश्रये अस्माकं रक्षतामपि एष पिशाचो ग्रथिलः यदि प्रगुणो जायते, तर्हि सुन्दरम्। अथ न प्रगुणीभूतस्ततो भूयस्तरकमपि कदाचित्स्फिटति अपगच्छति / स 'हु' निश्चित्तं परिरक्षितव्यः तस्य प्रतिचरणं विधेयम्। अथ ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं प्रतिपन्नवत्सलत्वाद्। इति व्याख्यातं महर्द्धिकद्वारम्। नेच्छन्ति, ततस्तेष्वनिच्छत्सु कुलगणसङ्घसमवायं कृत्वा पूर्वगमेन अधुना उट्ठनिवेसणाय' इति व्याख्यानयति कल्पोक्तप्रकारेण तस्मै निवेदनीयम्, निवेद्य चतदाज्ञया वर्तितव्यमिति / मिउबंधेहि तहाणं,जति जह सो सयम्मि उद्वेइ। अथ स साधुः कदाचिद् राजादीनां स्वजनः स्यात्, तत इयं यतना अपवरग सत्थरहिते, वाहि कुदंडे असुण्णं च / / विधेया रणो निवेइयम्मी, तेसिं वयणे गवेसणा हुंति। मृदुबन्धस्तथा (णमिति) तं क्षिप्तचित्तं यमयन्ति वाघ्नन्ति / यथा स ओसहवेज्जा संबं-धुवस्सए तीसु वी जयणा॥ स्वयमुतिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वान्निविशते च, तथा स यदि राज्ञोऽन्येषां वा सपुत्रादिको भवेत्, ततो राज्ञः, उपलक्षणमेतत्। तस्मिन्नपवरके स्थाप्यते / यत्र न किमपि शस्त्रं भवति / अन्यथा स अन्येषां वा स्वजनानां निवेदनं क्रियते। यथा-युष्मदीय एष पुत्रादिकः क्षिप्तचित्ततया युक्तमयुक्तं चाऽजानानः शस्त्रं दृष्ट्वा तेनात्मानं व्यापादयेत्, क्षिप्तचित्तो जात इति / एवं निवेदिते यदि राजादयो ब्रुवते मम पुत्रादीना तस्य वाऽपवरकस्य द्वार बहिः कुदण्डेन वा विशङ्कटादिना वध्यते येनन क्रिया स्वयमेव क्रियमाणा वर्तते / तत इहैव तमप्यानयतेति / ततः स निर्गत्याऽपगच्छति।तथा अशून्यं यथा भवतिएवंप्रकारेण प्रतिजाग्रियते। तेषां वचनेन तत्र नीयते। नीतस्य तत्र गवेषणादि भवति। अयमत्र भावार्थःअन्यथा शून्यमात्मानमुपलभ्य बहुतरं क्षिप्तो विक्षिप्येत॥ साधवोऽपि तत्र गत्वा औषधं भेषजानि प्रयच्छन्ति प्रतिदिवसं च उध्वरयस्य य असती, पुष्वखया सतीय खंमए अगडो। शरीरस्योदन्तं वहन्ति। यदि पुनःसंबन्धिनः स्वजना वदेयुर्वयमौषधानि तस्सोवरिं च चक्कं, न प्फिडइ जह उप्फिडतो वि॥ वैद्यं वा संप्रयच्छामः। परमस्माकमासन्ने प्रदेशे स्थित्वा यूयं प्रतिचरथ, अपवरकस्य असति अभावे, पूर्वखनितकूपे निर्जले स प्रक्षिप्यते, तत्र यदि शोभनो भावस्तदैवं क्रियते। अथ गृहस्थीकरणाय तेषां भावः। तस्याप्यभावे अवटो नवः खन्यते, खनित्वा तत्र सक्षिप्यते, प्रक्षिप्य च तदा न तत्र नयनम् / किन्तुस्वोपाश्रय एव ध्रियते / तत्र च त्रिष्वपि तस्यावटकस्योपरि चक्रं रथाङ्ग स्थगनाय दीयते, यथा स उत्स्फिटन्नपि आहारोपधिशय्यासु यतना कर्तव्या। एष द्वारगाथा संक्षेपार्थः / उल्लपमानोऽपि न स्फिटति न बहिर्गच्छति।। साम्प्रतमेनामेव विवरीषुः प्रथमतो 'रण्णो निवेइयम्मी' साम्प्रतम् 'आहारविगिंचणेत्यादि' व्याख्यानयति इत्येतद्व्याख्यानयतिनिद्धमहुरं च भत्तं, करीससेजा उनो जहा वाऊ / पुत्तादीणं किरियं, सयमेव घरम्मि को वि कारेज्जा / / दविय धातुक्खोभे, नाउं उस्सग्ग तो किरिया / / अणुजाणंते य तहिं, इमे व गंतुं पडियरंति / / यदि वातादिना धातुक्षोभोऽस्य संजात इति ज्ञायते, तदा | यदि कोऽपि राजा, अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे भक्तमपथ्यपरिहारेण स्निग्धं मधुरंच तस्मै दातव्यम्, शय्या चकरीषमयी स्वयमेव साधुनिवेदनात् प्राक् आत्मनैव पुत्रादीनां क्रियां चिकित्सा कर्तव्या, सा हि सोष्णा भवति, उष्णे च वातश्लेष्मापहारः। तथा किमयं कारयति, तदा तस्मै निवेदिते युष्मदीयः क्षिप्तचित्तो जात इति कथिते दैविको दैवेन भूतादिना कृत उपद्रवः / धातुक्षोभज इति ज्ञाते यदि अनुजानीते यथा तमत्र समानयतेति, ततः स तत्र नीयते नीतं देवताऽऽराधनाय उत्सर्गः क्रियते। तस्मि श्च क्रियमाणे यदा किश्चित्तया वसन्तमिमेऽपि गच्छया सिनः साधयो गत्वा प्रतिचरन्ति। देवतया कथितं तदनुसारेण ततः क्रिया कर्त्तव्या यदि दैविक इति। ओसहवेज्जे देमो, पडिजग्गह णं तहिं ठियं चेव। संप्रति 'रक्खंताणं पि प्फिडिए' इत्यादि व्याख्यानयति तेसिंच नाय भावं, न देंति मा णं गिही कुज्जा / / अगडे पलाय मग्गण, अन्नगणा वा विजे ण सारक्खो। कदाचित्स्वजना युः / यथा-औषधानि वैद्यं च वयं दद्यः गुरुगाय जंच जुत्तो, तेसिंच निवेयणाकरणं / / के वलमिह अस्मिन्नस्माकमासन्ने प्रदेशे स्थितं णमित्येवं 'अगडे ' इति सप्तमी पञ्चमर्थ, ततोऽयमर्थःअवटात् कूपात् / प्रतिजागृत, तर यदि तेषां भावो विरूपो गृहस्थीकरणात्मकस्ततस्ते