SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ७०१-अभिधानराजेन्द्रः भाग-३ खंधवीय तस्याः समुदयसमितेर्यः समागमः परस्परं संबद्धतया विशिष्टै- ग्रामनगरेषु प्रभूतनिवासेष्वशेषकलाविहारिणो वयमिति शेष इति कपरिणामसमुदायसमितिसमागमस्तेन निष्पन्नोऽयम् आवश्यक- गाथार्थः / / 1 // श्रुतस्कन्धः स भावस्कन्ध इति लभ्यते प्राप्यते भवति इति हृदयम्। अत्रापि जीवोपदेशगर्भविरोधं दर्शयन् गाथाद्वयमाह - इदमुक्तं भवतिसामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यकश्रुत- तत्थ विभावसु अहहा, अण्णाणविलसियं एयं। स्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो जं जत्था वलहीणा-इविहरणं वारियं वहुहा / / 2 / / नो आगमतो भावस्कन्धः नो शब्दस्य देश आगमनिषेधपरत्वात्, ववहारपंचकप्पा-इएसुगंथेसु सुत्तकेवलिणा। क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः। "सेत्तमित्यादि। तदेवं अइवित्थरेण भणियं पज्जंते तत्थिमा गाहा / / 3 / / प्रतिपादितो द्विवि-घोऽपि भावस्कन्ध इति। निगमयति-''सेत्तं भावखंधे / तत्रापि स्कन्धे चटितविहरणेऽपि हे जीव ! भावय चिन्तय / अहहा त्ति" / अनु० / आ० चू०। विणाo इत्याश्चर्ये अज्ञानविलसितं मूढताविकल्पितमेतत् विहरणं यद्यस्माद्यया इदानीं त्वस्यैव एकाथिकानभिधित्सुराह -- वलहीनादिविहरणम् / आदिशब्दाद् ग्लानादिपरिग्रहः / वारितं निषिद्ध तस्सणं सेत्तं इमे एमट्ठिया णाणा घोसाणाणा वंजणा नामधेजा वहुधाऽनेकप्रकारं व्यवहारपञ्चकल्पादिषु प्रतीतेषु ग्रन्थेषु शास्त्रेषु भवंति / तं जहा-"गणकाए अनिकाए, खंधे वग्गे तहेव रासी सूत्रके वलिना भद्रवाहुस्वामिना, कथं मित्याह-अतिविस्तरेण अ। पुंजे पिंडे निगरे, संघाए आउलसमूहे"||१|| सेत्तं खंधे। महाप्रपञ्चेन भणितमुक्तं पर्यन्ते तदधिकारख्युच्छित्तौ तत्र तेषु ग्रन्थेषु, अनु०॥ इयमग्रे भणिष्यमाला गाथा छन्दोविशेषलक्षणा / इति गाथाद्विप्रदेशिका यावदनन्तप्रदेशिकाः स्कन्धान्ताः। स्था०१ठा० 10 उ०। द्वयार्थः / / 2 / / 3 / / ('पज्जाय' शब्देऽस्य पर्याया द्रष्टव्याः) समुच्चयेषु, स्था० 10 ठा०। तामेवाह - सर्वास्थिकायसंघाते, आ०म० द्वि०। सूत्र०। ('पंच खंधे वयंतेगे' त्यादि जा गाउयं समत्थो, सूरादारभ भिक्खवेलाओ। 'खणिअवाई' शब्दे उपपादयिष्यते, निराकरिष्यतेच)वनस्पतीनां स्थूमे, विहरउ एसो सप-रक्कमाउ नो विहरि तेण परं / / 4 / / यतो मूलशाखाः प्रभवन्ति। जी०३ प्रति०। स्था०। औ० ज०। रा० / सुबोधा / नवरं प्रहरद्वयेन गव्यूतमेकं यावत् गन्तुं शक्रोति चरणाभ्यां ज्ञा०। अंशदेशे, उत्त०२ अ०। औ०। पृष्ठे स्कन्धप्रदेशप्रत्याशक्ते, पृष्ठमपि तावद्विहरतु, तदभावे स्थानस्थितेनैवासितव्यमिति तात्पर्यार्थः / / 4 / / स्कन्ध इति ध्यपदिश्यते। ज्ञा०१श्रु०१२अ०एकस्य स्तम्भस्योपरि एवमवगत्य जीवोपदेशमाहआश्रये, आचा०२ श्रु०२ अ०१ उ० अर्द्धप्राकारे, नि० चू०१३ उ०। ता जइ तुहऽत्थि सत्ती, विज्जंते सोहणा जइ सहाया। द्वीन्द्रियभेदे, प्रज्ञा०१पद। जीव ! तुमं तो विहरसु, अथ नो संस विहरते / / 5 / / खंधंतर न० (स्कन्धान्तर) एकस्मात् स्कन्धादन्यस्मिन् स्कन्धे, स्था० ततो यदितव भवतोऽस्ति विद्यते शक्तिः सामर्थ्य, विद्यन्ते सन्ति शोभना 4 ठा०३ उ०। भव्या यदि सहायाः गीतार्थादिसाधवः, जीवाऽऽत्मन् ! ततो विहर पर्यट, खंधकरणी स्त्री० (स्कन्धकरणी) साध्वीनामुपकरणविशेषे, सा च अथेति विकल्पार्थे। नो नैव, ततः शंस श्लाघय विहरत आगमोक्तविधिना "खंधकरणी अचउह-त्थवित्थडा वायविहूयरक्खट्ठा।" स्कन्धकरणी चरत इति गाथार्थः / / 5 / / जीवा० 21 अधि०। च चतुर्हस्तविस्तरा समचतुरस्रा प्रावरणस्य वातविधूतरक्षणार्थ चतुष्पला खंधछिरा स्त्री० (स्कन्धशिरा) असंधमन्याम, तं०। (चतुःपुटीकृत्य) स्कन्धे कृत्वा प्रक्रियते। बृ०३ उ० / प्रव०। ध०।। | खंधणिवेस स्त्री० (स्कंधनिवेश) सैन्यस्थापनपरिज्ञानात्मिकायां खंधकुमार पुं० (स्कन्धकुमार)स्वनामख्याते कुमारे, "जंतेहिं पीलिआ सप्तचत्वारिंशकलायाम्, स०७४ सम०। वि" इत्यादि उपदेशमालागाथावृत्तौ स्कन्दकुमारः पञ्चशतपरिकरो | खंधदेस पुं० (स्कंधदेश) स्कन्धानां स्कन्धत्वपरिणामपरिणताना निष्क्रान्त इत्युक्तम् / ऋषिमण्डले तु "एगूणे पंचसया।" इत्युक्तम्। | बुद्धिपरिकल्पितेषु ह्यादिप्रदेशात्मकेषु विभागेषु, ते च धर्मास्तितत्कथमिति प्रश्ने, उपदेशमालावृत्तौ प्रव्रज्याधिकारे पञ्चशतपरिकरित- कायादीनां भवन्ति / जी०१ प्रति०। प्रज्ञा० / सूत्र०। त्वमुक्तम्, ऋषिमण्डले तु निर्वाणाधिकारे एकोनपञ्चशतत्वमिति न | खंदप्पएस पुं० (स्कन्धप्रदेश) स्कन्धानां स्कन्धत्वपरिणामपरिणताना कश्चिद्विरोध इति / 2430 प्र० सेन०३ उल्ला०) बुद्धिपरिकल्पिताः प्रकृष्टा देशाः निर्विभागभागाः / परमाणुषु, जी०१ खंधचठियविहार पुं०(स्कन्धचटितविहार) निजशिष्यसाध्वंसारूढाटने, प्रति० / प्रज्ञा० / सूत्र०। जी०। खंधप्पभव पुं० (स्कन्धप्रभव) स्थूडोत्पादे, ''मूलाओ खंधप्पभावो एकविंशतितममधिकारमाह -- दुमस्स" दश०६ अ०१ उ०। अन्ने उणऽहम्माणी, निययाभिप्पायउज्जुयविहारी। खंधमत त्रि० (स्कन्धवत्) स्कन्धोऽस्यास्तीति / अतिशयितस्थूमे, नियसिस्सखंधचढिया, अडंति बहुगामनगरेसु।।१।। वहुस्थूमे च ! जी०३ प्रति०। ज्ञा० / रा०1 अन्ये पुनरपरे अहंमानिनोऽहंकारिणो निजकाभिप्रायोद्युक्तविहारिणः खंधवीय पुं० (स्कन्धवीज) स्कन्धं स्थुडमिति प्रसिद्धम् / (स्था० सुमतसुविहिताः निजशिष्यस्कन्धचटिताः स्वसाध्वंसारूढाः अटन्ति / 4 ठा०१ उ०) वीजं येषां ते स्कन्धवीजाः। सल्लक्यादिषु, स्था०५
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy