SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ कुलिंगी (ण) ६०१-अभिधानराजेन्द्रः-भाग 3 कुवाइकुरंगसंतासणसीहनाद चोदगाह-किं बुत्तं कुलिंगी काणि वा लिंगाणि को वा लिंगी- | कुल्ला स्त्री०(कुल्या) कुल्य टाप। “सर्वत्र लवरामवन्द्रे" 8/276 | कु-त्थितलिंग कुलिंगी, जस्स व पंचेंदिया असंपुण्णा / इति लकारादधस्थस्य यस्य लोपः / प्रा०२ पाद / कृत्रिमाया नद्याम् लिंगिदियाइं आता-उलिंगं तो घिप्पते तेहिं || पयःप्रणाल्याम्, जीवन्त्यामौषधौ, नदीमात्रे च / स्त्री०। वाच०। कुसद्दो अणिद्ववादी, कुत्सितेन्द्रिय इत्यर्थः / सेसं कंठं। (जस्तेत्ति) / कुल्लाग-पुं०(कुल्लाग)स्वनामख्याते सन्निवेशे, यत्र धम्मिल्लविप्रस्य जस्स पाणिणो (पंचिंदिया असंपुण्ण त्ति) अत्थि पंचिंदिया, किं तर्हि भद्रिलःभार्यायां सुधर्मा स्वामी जज्ञे। कल्प०८ क्षण। असंपुण्णा, जहा असंणिणणो परिफुडत्थपरिच्छेइणोण भवंति त्ति भणियं / कुल्लुडिया-स्त्री०(कुल्लडिका) घटिकायाम, सूत्र०१ श्रु०४ अ०२ उ०॥ भवति, एरिसे अत्थेएयं वयणं ण भवति, इमंतु पंचण कजंति त्ति भणियं | कुवणय-(देशी) लकुटे, बृ०१ उ०। भवति, द्वीन्द्रियादारभ्य यावत् चतुरिन्द्रिय इत्यर्थः / सो कुलिंगी, कुवल-न०(कुवल) कौ वलतिवल्-अच्। उत्पले, मुक्ताफले चावदर्याम् लिङ्ग मिति जीवस्य लक्षणं, यथा अप्रत्यक्षोऽग्निधूमेन लिङ्ग्यते ज्ञायत "षिद्गौरादिभ्यश्च" ४११०४१इति (पाणि०) डीए। तस्याः फलम्, इत्यर्थः / एवं लिंगाणिंदियाणि अतो आत्मा लिङ्गमस्यास्तीति लिङ्गी, अण लुक् / वदरीफले, न० को वलनात् जले, सर्पोदरे च / न० / आत्मा लिंगी धेप्पते, तेहिं इन्द्रियैरित्यर्थः / नि० चू०१ उ०। "कुवलं जुवलनाम वालवुड्डा, ताण विजेण समाधी तत्कर्तव्यमिति"। कुलिय-त्रि०(कुलिक) कुलमधीनत्वेन प्राशस्त्येन वाऽस्त्यस्य ठन्। नि० चू०१ उ०। कुलश्रेष्ठ, शिल्पप्रधाने, शाकभेदे पुं० / वाच०। हलविशेषे, प्रश्न०१ कुवलय-न०(कुवलय) कोवलयमिव शोभाहेतुत्वात्। उत्पले, वाच०। द्वार / अधोनिबद्धतर्यक्तीक्ष्णलोहपट्टिकं कुलिकं लघुतरं काष्ठ स्था०1 चन्द्रविकाशिनि कमले, कल्प०३ क्षण। को०। तृणादिच्छेदार्थ यत् क्षेत्रे वाह्यते तन्मरुदण्डलादिप्रतिद्ध कुलिकमुच्यते। कुवलयदलसाम-पुं०(कुवलयदलश्याम) नीलोत्पलदलसदृशे अनु० / दन्तान्तरालवर्तिन्यक्कृतकाष्ठे उभयपार्श्वनिखातकाष्ठमय श्यामले, जं०३ वक्षः। कीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनार्थ क्षेत्रेषु कुवलयप्पभ(ह)-पुं०(कुवलयप्रभ) पापमतिलिङ्गमात्रोपजीविसाधुयद्वाह्यते तल्लाटादिकृषीबलप्रतीतं वेदितव्यम्। विशे० / कुलितं णाम कृतसावधाचार्येत्यपरनामके मरकतच्छवौ तपस्विनि उग्रविहारिणि आचार्यभेदे, यो हि चारित्रभ्रष्टः स्वाभिमतचैत्यालयसंपादनायाऽर्थितः, सुरद्वा वि सते दुहत्थप्पमाणं कठें, तस्स अंते आयखीलगा, तेसु एगयाओ वक्तव्येऽपि पापमित्युक्त्वा भवं तीर्णवान्, भ्रष्टैश्च कुपितैः सावधाचार्य एगहारो यलोहपट्टो अडिजति सो जावति तं दोचादि तणं तं सव्वं छिदंतो इति प्रथां नीतः। प्रति० / ग०। (कथानकं च 'सावजायरिय' शब्दे गच्छति, एयं कुलियं / नि०चू०१3०। आचा०। भावयिष्यामि) कुड्य-न० भित्तौ, सूत्र०१ श्रु०२ अ०१ उ०नि० चू०। इष्टकादिरचिता कुवलयायरिय-पुं०(कुवलयाचार्य) पदैकदेशे पदसमुदायोपचारात् भित्तिः, मृत्पिण्डादिनिर्मितं कुड्यम्। बृ०२ उ०। कुवलयप्रभाचार्यः। सावधाचार्ये, “भ्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यो कुलियकङ-त्रि०(कुलिकाकृत) कुड्यालीने कुड्ये स्थपिते, उ०२ उ०। जिनेन्द्रालये। यद्यप्यस्ति तथाऽप्यदः सतम इत्युक्त्वा भवं तीर्णवान्"। कुलिया-स्त्री०(कुलिका) कुड्ये, बृ०२ उ०। प्रति०। कु लिव्वत-त्रि०(कुलिवत्) समानकुलोद्भवे, “अहवा कुलिव्वतो कुवसहि-स्त्री०(कुवसति) अमनोज्ञे वासस्थाने, “कुभोयणकुवाससाउप्पव्यज्जा एगपक्खीओ" बृ०४ उ० / कुलसत्के, “देण्हं वहूणं च पिंडए कुवसहीसु किलिस्संता नेव सुहं नेवं निव्वुई उपलब्भंति" / प्रश्न०२ कुलिव्यमंतं जयभिधारे” (कुलिव्वमंत ति) कुलसत्कमन्यसामाचार्याम आश्र० द्वार। भिधारयति / व्य०४ उ०॥ कुवाइ(ण)-त्रि०(कुवादिन्) कुत्सिवादिनि, एकांशग्राहकनयानुयाकुलीण-पुं०स्त्री ०(कुलीन) कुले खः। विशुद्धकुलोत्पन्ने, बृ०१ उ०। यिनि अन्यतीर्थिके, स्था०। "द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः / सत्कुलजे हये, स्त्रियां डीए / कौ पृथिव्यां लीनः / भूमिलने, त्रि०। युक्तिसन्नाहयान् वादी, कुवादिभ्यो भवत्यलम्॥१॥" सूत्र०२ श्रु०७ अ० / संशायां कन्। वाच०। कुवाइकुरंगसंतासणसीहणाद-पुं०(कुवादिकुरङ्ग संत्रासनाकुलोवकुल-न०(कुलोपकुल) कुलानामुपकुलानां चाधस्तने नक्षत्रे, सिंहनाद) कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोचं० प्र०१० पाहु०। सू०प्र०ाजं०। (तानि च कुल शब्देऽत्रैव भागे 562 ऽन्यतीर्थिकास्तएव संसारवनगहनवसनव्य सनितया कुरङ्गामृगाः, तेषां पृष्ठे दर्शितानि) सम्यक् त्रासने सिंहनादा इव सिंहनादाः / जिनवचनेषु, यथा सिंहस्य कुल्ल-न०(कुल्य) कुल-क्यप् / “सर्वत्र लवरामवन्द्धे" |8|276 नादमात्रमप्याकर्ण्य कुरङ्गास्त्रासमासूत्रयन्तियथा भगवजिनप्रणीतैवंइति लकरादधः स्थस्य यस्य लोपः / अस्टिन, प्रा०२ पाद। अष्टद्रोण- प्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्वासतामश्नुवते, प्रतिवचनपरिमाणे शूर्प, आमिषे च / कुले भवः यत् कुलजाते, मान्ये च / त्रि०॥ प्रदानकातरतां बिभ्रतीति यावत्। “अनन्तधर्मात्मकमेव तत्त्चमतोऽन्यथा कुलाय हितं यत् / कुलहिते, त्रि० / कुल्यायां भवः यत्, यलोपः / सत्त्वमसूपपादम्। इति प्रमाणान्यपि तेकुवादि-कुरङ्गसंत्रासनसिंहनादाः" कुल्याभवे, त्रि०ा वाचन ||22|| स्थे 0 /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy