SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ किरिया ५४३-अभिधानराजेन्द्रः भाग-३ किरिया त् / मिथ्यादर्शनशल्यविरमणं च एकेन्द्रियविकलेन्द्रियवर्जेषु शेषेषु स्थानेषु / एकेन्द्रियादिषु तु न भवति / कस्मादिति चेत्? उच्यतेपुथिव्यादिषु उभयाभावः, “पुढवाइएसु" इति वचनात्। द्वीन्द्रियादीनांतु | यद्यपि करणापर्याप्तावस्थायां केषाञ्चित्ससादनसम्यक्तवं भवति, तथापि तन्मिथ्यात्वाभिमुखानां तत्प्रतिकूला नाम, अतस्तेषामपि मिथ्यादर्शनशल्यविरमणप्रतिषेधः। आह च. "अत्थि णं भंते ! जीवाणं मिच्छादसणसल्लवेरमणे कजई” इत्यादि। अथ प्राणातिपातविरतस्य कर्मबन्धो भवति, किं वा नेति? उच्यते____ भवत्यपि, न भवत्यपि, तथा च एतदेव प्रश्रसूत्र-पूर्वकमाहपाणाइवायविरए णं भंते ! जीवे कइ कम्मपगडीओ वंधइ? गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छविबंधए वा एगविहबंधए वा अबंधए वा / एवं मणुस्से वि माणियट्वे / पाणातिवायविरया णं भंते ! जीवा कइ कम्मपयडीओ बंधंति? गोयमा! सव्वे विताव होज सत्तविहबंधगा य एगविहबंधगाय१। अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधए य 2 / अहवा सत्तविहबंधंगा य एगविहबंधगा य अट्ठविहबंधगा य 3 / अहवा सत्तविहबंधागा य एगविहबंधगा य छव्धिहबंधए य 4 // अहवा सत्तविहबंधगा य एगविहबंधगा य छविहबंधगा य 5 / अहवा सत्तविहबंधगा य एगविहबंधगा य अबंधगे य 6 / अहवा सत्तविहबंधगा य एगविहबंधगा य अबंधागा य 7/ अहवा सत्तविहबंधगाय एगविहबंधगाय अट्ठविहबंधगे य छव्विहबंधए य 1 / अहवा सत्तविहबंधगा य एगविहबंधगा य अविहबंधगे य छविहबंधगा य 21 अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य छव्विहबंधगे य 3 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य छव्विहबंधगा य 4 अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य अबंधए य 1 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधए य अबंधगा य 2 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य अबंधए य 31 अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य अबंधगा य 4 // अहवा सत्तविहबंधगा य एगविहबंधगाय छविहबंधए य अबंधए य 1 / अहवा सत्तविहबंधगाय एगविहबंधगाय छव्विहबंधगेय अबंधगा यस अहवा सत्तविहबंधगा य एगविहबंधगा य छविहबंधगे य अबंधाए य 3 / अहवा सत्तविहबंधगा य एगविहबंधगा य छविहबंधगा य अबंधगा य 4 | अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधए य छव्विहबंधए य अबंधए य 1 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधए य छविहबंधए य अबंधगा य 21 अहवा सत्तविहबंधगा य एणविहबंधगा य अविवबंधए य छव्विहबंधगा य अबंधए य 31 अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधए य छविहबंधगा य अबंधगा य / अहवा सत्तविहबंधगा य एगविहबंधगाय अट्ठविहबंधगाय छव्विहबंधए य अबंधए य 5 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य छविहबंधए य अबंधगा य 6 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधगा य छव्विहबंधगा य अबंधए य 7 / अहवा सत्तविहबंधगा य एगविहबंधगा य अट्ठविहबंधया य छविहबंधगाय अबंधगाया एवं एते अभंगा सव्वे विमेलिया सत्तावीसं भंगा भवंति। एवं मणुस्सा वि, एवं चेव सत्तावीसं भंगा भाणियव्वा / एवं मुसावायविरयस्स जाव मायामोसविरयस्स य. जीवस्स य मणुस्सस्स या जीवेत्यादिसुगमम्। बहुवचनेऽपि प्रश्रसूत्रं सुगमम्। निर्वचनसूत्रे सर्वेऽपि तावद्भवेयुः सप्तविधबन्धकाश्च एक विधबन्धकाश्च / इह प्रमत्ताऽप्रमत्ताऽपूर्वकरणानिवृत्तबादरसम्परायाः सप्तविधबन्धकाः प्रमत्ताः, अप्रमत्तावायुर्वन्धकालेऽष्टविधबन्धकाः, आयुषोऽपि बन्धनात् / आयुर्वन्धश्च कादाचित्क इति कदाचित् सर्वकाल न लभ्यतेऽपि, प्रमत्ताश्चाप्रमप्ताश्च सदैव बहुत्वेन लभ्यन्ते, अनिवृत्तिबादराश्च कदाचिश्च भवन्त्यपि, विरहस्यापि तेषामागमे प्रतिपादनात्। एक विधबन्धका उपशान्तमोहाःक्षीणमोहाः सयोगिकेवलिनः। तत्र उपशान्तमोहाः क्षीणमोहाश्च कदाचिलभ्यन्ते, कदाचिन्न लभ्यन्ते, तेषामन्तरस्यापि सम्भवात्। सयोगिकेवलिनस्तु सदा प्राप्यन्ते, अन्योऽन्यभावेन तेषामव्यवच्छेदात् / ततः सप्तविधबन्धका एकविधबन्धकाश्च व्यवस्थिता इत्यष्टविधबन्धकाधभावे एको भङ्गः / अथवा सप्तविधबन्ध का बहव एकविधबन्धका बहव एकोऽष्टविधबन्धक इति द्वितीयः / अष्टविधयन्धकानां तृतीयः, षड् विधबन्धका अपि कदाचिल्लभ्यन्ते, कदाचिन्न, उत्कर्षतः षण्मासविरहाभावात्। यदाऽपिलभ्यन्ते तदाऽपि जघन्यपदे एको द्वौ वा, उत्कर्षपदेऽष्टोत्तरशतम्, ततोऽष्टविधबन्धकभेदाभावे षड्विधबन्धकपदेनापि द्वौ भनौ / अबन्धका अयोगिके वलिनः, तेऽपि कदाचिदवाप्यन्ते, कदाचिन्न, तेषामप्युत्कर्षतः षण्मासविरहभावात् / यदाऽप्यवाप्यन्ते तदाऽपि जघन्यपदे एको द्वौ वा, उत्कर्षतोऽष्टाधिक शतम् / ततोऽष्टविधबन्धकपदाभावे अबन्धकपदेनापिद्वौ भङ्गो, तदेवमेक आद्योभङ्गः, एकसंयोगे च षडिति सप्त भङ्गाः / इदानी द्विकसंयोगेभङ्गा दर्श्यन्ते-तत्र सप्तविधबन्धका एकविधबन्धकाश्चवस्थिताः, उभयेषामपि सदा बहुत्वेन लभ्यमानत्वात्। ततोऽष्टविधबन्धकपदे षड्डिधबन्धकपदे च प्रत्येकमेकवचनमित्येको भङ्गः। अष्टविधबन्धकपदे एकवचनं, षविधबन्धकपदे बहुवचनमिति द्वितीयः। एतौ द्वौ भङ्गावष्टविधबन्धकपदस्यैकवचनेन लब्धौ / एतायेव द्वौ भङ्गो बहुवचनेनेति चत्वारः। एवमेव चत्वारो भङ्गा अष्टविधबन्धकाबन्धकपदाभ्यामेवचत्वारः, षधिबन्धकाबन्धकपदाभ्यामिति सर्वसंख्यया द्विक संयोगे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy