SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ कालासवेसियपुत्त 468 - अभिधानराजेन्द्रः - भाग 3 कालिंग णमंसइत्ता एवं वयासी-इच्छामि णं भंते / तुब्भे अंतिए (आयासंजमे उवचिए त्ति) आत्मा संयमविषये पुष्टो भवति। आत्मरुपो चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म या संयम उपचितो भवति। (उवहिए त्ति) उपस्थितोऽत्यन्तावस्थायी। उवसंपज्जित्ताणं विहरित्तए। अहासुहं देवाणुप्पिया।मा पडिबंधं (एएसिणं भंते। पयाणं इति) अस्य “अदिवाणमित्यादिना" सम्बन्धः / करेह / तए णं से कालासवेसिए पुत्ते अणगारे थेरे भगवंते वंदइ कथमदृष्टानामित्यत आह-(अण्णा णयाए त्ति) अज्ञानो निनिस्तस्य नमसइ, वंदित्ता नमसइत्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं भावोऽज्ञानता, तयाऽज्ञानतया, स्वरुपेणनुपलम्भादित्यर्थः / एतदेव सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरइ। तए णं से कथमित्याह- (असवणयाए त्ति) अश्रवण: श्रुतिवर्जितस्तद्भावस्तत्ता, कालासवेसियपुत्ते अणगारे वहूणि वासाणि सामण्णपरियागं तया (अबोहिए त्ति) अबोधिर्जिनधर्मानवाप्ति:, इह तु प्रक्रमान्महापाउणइ, पाउणइत्ता जस्सहाए करीइ नग्गभावे मुंडभावे वीरजिनधनिवाप्तिस्तया, अथ वौत्पत्तिक्यादिबुद्ध्यभावेन। (अणअन्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा भिगमेणं ति) विस्तरबोधाभावेन हेतुना अदृष्टानां साक्षात्स्वयमनुपलफलहसेज्जा कट्ठसेज्जा केसलोओ बंभचेरवासो परघरप्पवेसो ब्धानामश्रुतानामन्यतोऽनाकर्णितानाम् (असुयाणं ति) अस्मृतानां लद्धावलद्धी उच्चावया गामकंटया वावीसं परीसहोवसग्गा दर्शनाकर्णनाभावेनाननुध्यानानाम्, अत एवाविज्ञातानां विशिष्टबोधाअहियासिज्झइ तमटुं आराहे इ, आराहे इत्ता चरमे हिं विषयीकृतानाम् / एतदेव कुत इत्याह-(अब्दोकडाणं ति) अव्याकृताना उस्सासनीसासेहि सिद्धे बुद्धे मुक्के परिनिव्वुए सव्वदुक्खप्पहीणे। विशेषतोगुरुभिरनाख्यातानाम्। (अव्वोढिण्णाणं ति) विपक्षादव्यवच्छे(तेणमित्यादि) (पासावचिजे त्ति) पावपित्यानां पार्श्वजिनशिष्याणा दितानाम् (अनिज्जूढाणं ति) महतो ग्रन्थात् सुखावबोधाय संक्षेपनिमय पाश्वपित्यीयः / (थेर त्ति) श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः / मित्तमनुग्रहपरगुरुभि: अनुतानाम्, अत एवास्माभिरनुपधारितानाम(सामाइयं ति) समभावरूपम्। (नयाणंति त्ति) नजानन्ति सूक्ष्मत्वात्तस्य नवधारितानाम् (एयमढे ति) एवं प्रकारार्थोऽथवाऽयमों (नो सहहिए (सामाइयस्स अट्ठ ति) प्रयोजनं कर्मानुपादाननिर्जरणरुपम् / त्ति) न अद्धितः (नो पत्तिए त्ति) नो नैव पत्तियं तिप्रीतिरुच्यते, तद्योगात् पत्तिए तिप्रीत: प्रीतिविषयीकृतोऽथवा न प्रतीतोन प्रत्ययितो वा हेतुभि, (पच्चक्खाणं ति) पौरुष्यादिनियम, तदर्थचाश्रवद्वारनिरोधम्। (संजमं (नो रोए इत्ति) न चिकीर्षित: (एवमेयं से जहेयं तुन्भे वयह त्ति) अथ ति) पृथिव्यादिसंरक्षणलक्षणं, तदर्थे चानाश्रवत्वम् (संवरं ति) यथा एतद्वस्तु यूयं वदथ, एवमेव तद्धस्त्विति भावः (चाउज्जामाओ त्ति) इन्द्रियनोइन्द्रियनिवर्तनं, तदर्थं तु अनाश्रवत्वमेव (विवेगं ति) चतुर्महाव्रतान्, पार्श्वनाथजिनस्य हि चत्वारि महाव्रतानि, विशिष्टबोधं, तदर्थं च त्याज्यत्यागादिकम्। (विउस्सगं ति) व्युत्सर्ग नापरिगृहीतास्त्री भुज्यत इति मैथुनस्य पारग्रहेऽन्तर्भावादिति / कायादीनां, तदर्थं चानभिष्वङ्गताम्। (अज्जो ति) हे आर्य / (सपडिक्कमणं ति) पार्श्वनाथधर्मो हि अप्रतिक्रमण: कारण एव प्रतिक्रमण ओकारान्तता सम्बोधने प्राकृतत्वात्। [के भे ति] किं भवतामित्यर्थः करणादन्यथात्वकरणाद्:, महावीरजिनस्य तु सप्रतिक्रमण:, कारणं (आयाणे त्ति) आत्मनोऽस्माकं मते सामायिकमिति। यदाह- "जीवो विनाऽप्यवश्यं प्रतिक्रमणकरणादिति। (देवाणुप्पिय त्ति) प्रियामन्त्रणम् गुणपडिवण्णो, न यस्स दव्वट्ठियस्स सामइयं"। सामायिकार्थोऽपि जीव (मापडिबंध)।मा व्याघातं, कुरुष्वेति गम्यम्। (मुंडेभावे त्ति) मुण्डभावो एव, कर्मानुपादानादीनां जीवगुणत्वात्, जीवाव्यतिरिक्तत्वाश्च दीक्षितत्वम्। (फलगसेज्ज त्ति) प्रतलायतविष्कम्भवत् काष्टारुपा तदगुणानामिति, एवं प्रत्याख्यानाद्यप्यवगन्तव्यम्। (जइभे अज्जो त्ति) (इट्ठरोज्ज त्ति) असंस्कृतकाष्ठयशनं काष्ठशय्या वा अमनोज्ञा वसतिः / यदि भवतां हे आर्याः स्थविराः / सामायिकमात्मा, तथा (अवहटु त्ति) (लद्धावलद्धी त्ति) लब्धं च लाभोऽपलब्धिश्च अलाभोऽपरिपूर्णलाभो वा अपहत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्वे / “निन्दामि गरहामि अप्पाणं लब्धापलब्धिः / (उच्चावय त्ति) उच्चावचा अनुकूलप्रतिकूला वोसिरामि" इतिवचनात् क्रोधादीनेव, अथवा अवद्यमिति गम्यते। असमञ्जसा वा (गामकंटयत्ति) ग्रामस्येन्द्रियसमूहस्य कण्टका इव अयमभिप्राय:-य: सामायिकवान् त्यक्तक्रोधाश्च स कथं किमपि कण्टका बाधक: शत्रवो ग्रोकण्टकाः। क एत इत्याह- (बावीस निन्दति / निन्दा हि किल द्वेषप्रभवेति!अत्रोत्तरम् / संयमार्थमिति। अयो परीसहोवसग्ग त्ति) परीषहाः क्षुधादय: त एवोपसर्गा: उपसर्जनाद्धर्मभ्रंशगर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्। तथा गसिंयमस्त- नात्परीषहोपसर्गाः / अथवा द्वाविंशति: परीषहाः / तथा उपसर्गा हेतुत्वान्न केवलमसौ, गहकिर्मानुपादानहेतुत्वात्संयमो भवति। (गरहा दिव्यादयः, कालाश्यवैशिकपुत्र: प्रत्याख्यानक्रियया सिद्ध इति। भ०१ वियत्ति) गर्हेव च सर्व (दोसं ति) दोषं रागादिकं, पूर्वकृतपापं वा, द्वेष वा, श०६ उ०। प्रविनयति क्षपयति / किं कृत्वेत्याह-(सव्वं बालियं ति) बाल्यं बालतां काली (ण)पुं०(कालिन्) / कायति, कल नोदने णिनिः / प्रेरके, त्रि०। मिथ्यात्वमविरतिं च ( परिणाए त्ति) परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा वाच० / चम्पापुरीसमीपे कादम्बयंटवीस्थे पर्वतभेदे, ती०१३ कल्प० / प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति / इह च गर्हायास्तद्वतश्चा | कालिंग न०, पुं०(कालिड्ग) कुत्सित लिड्गमस्य / हस्तिनि, भेदादेककर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति। (एवं खु स, लौहभेदे च / कलिङ्गानां राजा अण् / कलिङ्ग देशनृपतो, त्ति) एवमेव (णे इति) अस्माकम्। (आयासंजमे उवहिए त्ति) उपहित: बहुषु तस्य लुक् -क लिड्गाः / “क लिड्गदे शमारभ्यपप्रक्षिप्तो न्यस्तो भवति / अथवा-आत्मरुप: संयम उपहितः प्राप्तो भवति। / शाष्ट योजनं शिवे / दक्षिणस्यां महेशानि / कालिग: परिकी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy