________________ काम 432 - अभिधानराजेन्द्रः - भाग 3 कामकंत दि। तेनाधिकार इति। मदनकामेन शेषा उच्चारितसदृशा इति प्ररूपिताः, लजल्पनं, तथा-तद्भावः स्तम्भादीनामपि तद् बुद्ध्याऽऽलिङ्गनादिचेष्टा, तस्य तु मदनकामस्य, वदन्ति धीरास्तीर्थकरगणधराः, निरुक्तमिदं, मरणं च भवति दशमः, असंप्राप्तकामभेदः / इदं च सर्वथा वक्ष्यमाणलक्षणमिति गाथार्थः // 16 // प्राणपरित्यागलक्षणं न ज्ञातव्यं, श्रृङ्गाररसभङ्ग प्रसङ्गात्, किन्तु मरणमिव विसयसुहेसु पसत्थं, अबुहजणं कामरागपडिबद्धं / मरणं निश्चेष्टावस्था मूर्छाप्राया काचिदित्यर्थः / इत्यमेव चाभिनवगुप्तेन उकामयंति जीवं, धम्माओ तेण ते कामा।।१७०।। भरतवृत्तिकृताऽपि व्याख्यातत्वादिति। अथ संप्राप्त काममाह- (संपत्त पिअ समासओ वोच्छं। दिहिए संपाओ 1 दिट्ठीसेवा य 2 संभासो 3) विषीदन्त्याबध्यन्ते एतेषु प्राणिन इति विषयाः / शब्दादयः, तेभ्यः संप्राप्तमपि कामं समासतः संक्षेपेण वक्ष्ये। तदेवाह-दृष्टिसंपातः स्त्रीणां सुखानि तेषु प्रशक्त आशक्तस्तं, जीवमिति योगः। स एव विशिष्यते कुचाद्यवलोकनं 1, तथा-दृष्टि सेवा हासभावसारनदृष्टर्दष्टिमेलनम् 2, अबुधः अविपश्चिद् तनः परिजनो यस्य स अबुधजनस्तम्, तथा-संभाषणमुचितकाले स्मरकथाभिजल्पः३। अकल्याणमित्रपरिजनमित्यर्थः / अनेन बाह्य विषयसुखप्रशक्तिहेतुमाह / कामरागप्रतिबद्धमिति / कामाः मदनकामेस्तेभ्यो रागाः। हसिय ललिओवगूहिय, देत नह निवाय चुंवणं चेव। विषयाभिष्वङ्गाः तैः प्रतिबद्धो व्याप्तस्तम् / अनेन तु आन्तरं आलिंगणमाणणं, करसेवाऽणंगकामा य // 76 / / विषयसुखप्रशक्तिहेतुमाह। ततश्चाऽबुधजनत्वाक्तामराग-प्रतिबद्धत्वाच हसितं च वक्रोक्तिगर्भहसनं, ललितं पासकादिक्रीमा, उपगूढं विषयसुखेषु प्रशक्त मिति भावः / किं निरुक्तवैचित्र्यादाह- गाढतरपरिष्वङ्गः, दन्तनिपातो दशनच्छेदनविधिः, नखनिपातः तत्प्रत्यनीकत्वादुत्क्रामयन्त्यपनयन्ति, जीवमनन्तरविशेषितम्, कररुहैर्विपाटनप्रकारः, चुम्बनं वक्त्रसंयोगः, आलिङ्गनमीषत्स्पर्श-नम्, कुतो ?, धर्मात्। यत्तदोर्नित्याभिसंबन्धात् येन कारणेन तेन सामान्येनैव आदानं कुखदिग्रहणम्, (करसेवणं ति) प्राकृतशैल्या करणासेवने, तत्र कामगाराः, कामा इति गाथार्थः / अन्ये पठन्ति, 'उत्क्रामयन्ति करणं सुरतारम्भयन्त्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धम्, आसेवन यस्मादिति' अत्र चाबुधजनएव विशेष्यः, शेषं पूर्ववत्। मैथुनक्रिया, अनङ्ग क्रीमा चाऽऽस्यादावर्थक्रियते। प्रव०१६६ क्षर। उत्ता अन्नं विय से नामं, कामा रोग त्ति पंडिया विति। "कहन्नुकुचा सामन्नं, जो कामे न निवारए।पएपए विसीयतो, संकप्पस्स कामे पत्थेमाणो, रोगे पत्थेइ खलु जंतू // 171 / / वसंगओ" दश०२ अ०1 ('सामन्नपुव्वय' शब्देव्याख्या) 'काम ! जानामि ते रूपं, संकल्पात्किल जायसे। न त्वां संकल्पयिष्यामि, ततो अन्यदपि चैषां कामानां नाम / किंभूतमित्याह-कामा रोगा इति एवं मेन भविष्यसि''|आचा०१ श्रु०५ अ००४ उ०/ ''सव्यगहाणं पभवो, पण्डिता ब्रुवते। किमित्येतदेवमत आह-कामान् प्रार्थयमानोऽभिलषन् महागहो सव्वदोसपायट्टी। कामग्गहो दुरप्पा, जेणऽभिभूयं जग सव्वं''। रोगान् प्रार्थयते, खलु जन्तुः, तद्रूपत्वादेव कारणे कार्योपचारादिति महा०७ अ०। (यथा स्थूलभद्रेण समो विजितस्तथा 'थूलभद्द'शब्दे गाथार्थः / दश०२ अग वक्ष्यते) कामो हि दुरतिक्रमः / कामा द्विविधाः इच्छाकामा (24) भेदाः मदनकामाश्च / तत्रैच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा कामो चउवीसविहो, संपत्तो खलु तहा असंपत्तो। अपि मोहनीयभेदे वेदोदयात्प्रादुःषन्तिा ततश्च द्विरूपाणामपि कामानां संपत्तो चउदसहा, दसहा पुप्प होइ सपत्तो 176 / / मोहनीयं कारणं, तत्सद्भावे न कामोच्छदः / आचा०१ श्रु०२ अ०५ उ०। कामश्चतुर्विशतिविधश्चतुर्विंशतिभेदो भवति, तत्र प्रथमं तावत्सा- मकरध्वजे, व्य०१ उगरौक्मिणेये, पुंग। बलदेवे, तस्य कामपालत्वात्तमान्येन द्विधा-संप्राप्तः कामिनामन्योसंगमसमुत्थः, तथाऽसंप्राप्तश्च थात्वम्, महाराजचूले, कर्मपूर्वकात् कमयतेः कर्तरि अण, तत्तत्पदार्थविप्रलम्भस्वरूपः / तत्र संप्राप्तश्चतुर्दशधा चतुर्देशप्रकारः दशधा पुनः कामनायुक्ते, वाचला दीर्घकालं जीवितुकामाः दीर्घकालमायुष्काभिदशप्रकारो भक्त्यसंप्राप्त इति। लाषिणः / आचा०१ श्रु०२ अ०३ उगा रेतसि, नवाचा तत्राल्पतरवक्तव्यत्वादसंप्राप्तं तावदाह कामं अव्य०(कामम्) अनुमते, वृ०१ उ०। नि० चू०। अवमतार्थे, नि० चू० तत्थ असेपसत्था,चिंता तह सङ्घसंभरणमेव / 100 उ०। अवधृतार्थे, नि०चू०५ उ०। काममित्यबधृतार्थे , विक्कवय लज्जनासो, पमाय उम्माय तब्मावे // 77 / / अवधृतमेतत् / सूतं०२ श्रु०१ अ० "काम खलु अलसहो'' नि० चू०११ उ०1 चोदकाभिप्रायसमर्थताऽभिप्रायेण कामशब्दप्रयोगः, अहवा मरणं च होइ दसये; संपत्तं पिय सगासओ बोच्छं। आचार्येण चोदकाभिप्रायोऽवधृत इत्यतः कामशब्दप्रयोगः। नि० चू०१५ दिहीए संपाओ, दिट्ठीसेना य संभासो // 78|| उ०। 'कामं चोदकाऽभिप्रायस्व अणुमयत्थे' नि० चू०१६ उ० / आव०| तत्र द्वयोः संप्राप्ता संप्रप्तयोर्मध्येऽसंप्राप्तोऽयम्। (अत्थ त्ति) अर्थनमर्थाः, आ०चूला काममियेत-दभ्युपगमे, यथा-इष्टमेवैतदस्माकम् / सूत्र०२ दृष्टे ऽपि रमण्याहौ श्रुत्वा तदभिलाषमात्र, तथा चिन्ता अहो ! | श्रु०६ अ० रूपादयस्तस्या गुह्या इत्यसुरागेण चितन, तथा-श्रद्धा तत्सङ्गमा- | कामंग पुं० (कामाङ्ग) कामं कामोद्दीपनमङ्गं मुकुलमस्य / आम्रवुत्ते भिलाषः, तथा-संस्मरणं संकल्पिततरूपस्या-लेख्यादिदर्शनेनाऽ- जटाधरः / वाचा स्नानादिषु कामोद्दीपनेषु, सूत्र०२ श्रु०२ अ०॥ ऽत्मनो विनोदनं, तथा-विक्लवता तद्विरह-दुःखातिरेकेण हासादिष्वपि कामंदकि न०(कामन्दकि) नीतिशास्त्रप्रणेतरि, वाच / स्था०। निरपेक्षता, तथा लज्जामाशः गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं, तथा- | कामकंत न० (कामकान्त) स्वनामख्याते कामादिविमानभेदे, जी०३ प्रमादस्तदर्थमेव सर्वारम्भेषु प्रवर्तनं, तथोन्मादो नष्टचित्ततया आलजा- | प्रति०।