SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ कविहसिय 363 - अभिधानराजेन्द्रः - भाग 3 कविल तेषामापकः। भाण्डपचनस्थाने, स्था०८ ठा० जी०। वक्ष०ा महाक्षुद्रसन्निवेशे, दश०१ चूलि०। कर्वजनावासे कुनगरे, उत्त०३० कविसीस न० (कपिशीर्ष) कपीनां प्रियं शीर्षमग्रम, शाक०। प्राकाराग्रे, अ०। स्था०। रा०ा प्रश्नाकल्प०। औ०। ज्ञा०। आचा०ा अनु० भ०। त्रिका०। कपीनां प्राकारागवासित्वं लोकसिद्धम् स्वार्थे कः तत्रैव, तद्वासिनि जने, च त्रि०। कबाडी, उत्त०३० अ० वाचला कविसीसयवट्टरइयसंठियविरायमाणा" कापिशीर्षक: कटवरस पुं०(काव्यरस) कवेरभिप्रायः काव्यं रस्यन्ते अन्तरात्मनाऽनुवृत्तरचितैर्वर्तुलीकृतैः संस्थितैर्विशिष्टसंस्थानवद्भिर्विराजमाना शोभमाना भूयन्ते इति रसास्तत्सहकारिकारनिधानाद्भताश्चे तो विकारविशेषाः या सा तथा / ज्ञा०।१ अारा इत्यर्थः। उक्तं च “बाह्यार्थालम्बनो वस्तुविकारो मानसो भवेत्। स भावः कविहसिय न०(कपिहसित)नभासि विकृतिरूपस्य वानरमुखउदृशस्य कथ्यते सद्भितस्योत्कर्षो रसः स्मृतः" || काव्येषूपनिवद्धा रसा अट्टाहासे, व्य०७ उ०। औ०। आ००। नि०चू०। आव०। काव्यरसाः। वीरशृङ्गारादिषु रसेषु, आकस्मान्नभसि ज्वलद्धीशद्वे, जीवन से किं तं णवनामे णवनामे णव कव्वरसा पण्णत्ता तंजहा “वीरो कवोय पुं०स्त्री०(कपोत)पारावते, पिं० विपा०। उपा०। स च त्रिधा सिंगारे अब्भुअ रोद्दो अ होइ बोद्धव्यो / वेलणओ बीभच्छो, गृहकपोतवनकपोतचित्रकपोतभेदात्, वाचा हासो कलुणो पसंतो अ। (अनु०) कवोयकरण न०(कपोतकरण) कपिञ्जलानुद्दिश्य यत्र किञ्चित् क्रियते (वीरादिशद्वेषु व्याख्या) तथा यत्र स्थप्यते तस्मिन्रुथाने, आचा०२ श्रु१०। साम्प्रतं नवानामपि रसानां संक्षेपतः स्वरूपं कथयन्नुपसरन्नाह कवोयपरिणाम त्रि०(कपोतपरिणाम)कपोतस्येव पक्षिविशेषस्येव परिणाम एए नवकव्वरसा, बत्तीसा दोसविहिसमुप्पण्ण। आहारपरिपाको येषां ते कपोतपरिणामाः। आहारपरिपाकसक्तोदराग्निषु, गाहाहिं मुयेअव्वा, हवंति सुद्धा व मीसा वा / / 20 / / कपोतस्य हि जठराग्निः पाषाणलवानपि जरयतीति (जन)श्रुतिः, तं०। सेत्तं नवनामे। प्रश्न० जी०। एते नव काव्यरसा अनन्तरोक्तगाथाभिर्यथेक्तप्रकारेणैव मुणितव्वा कवोयसरीर न०(कपोतशरीर) कपोतदेहे, कूष्माण्डफले, च "खेतीए ज्ञातव्याः कथंभूताः “अलियसुवघायजणयं, निरत्थयमुत्थयंचलंदुहल" गाहावतीए मम अट्ठाए दुवे कयोयसरीरा उवक्खमिया तेहिंणो अट्ठो दुवे मित्यादयोऽत्रैव वक्ष्यमाणाः। यद्वा त्रिंशत्सूत्रदोषास्तेषां विधिविरचनं क्वोया "सिंहानगारं प्रति वीरजिनः इत्यादेः श्रूयमाणमेवार्थकचिन्मन्यन्ते। तस्मात्समुत्पन्नाः / इदमुक्तं भवत्यलीकतालक्षणो यस्तावत् सूत्रदोष अन्ये त्याहुः कपोतकः पक्षिविशेषस्तद्वद्वे फले वर्णसाधयात् ते कपोते उक्तस्तेन कश्चिद्रसो निष्पद्यते यथा “तेषां कटतटभ्रष्टैगजानां कूष्माण्डे ह्रस्व कपोतके ते च ते शरीरे च वनस्पतिजीवदेहत्वात् मदविन्दुभिः / प्राववर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी" / / 1 / / अत्येवं कपोतकशरीरे / अथवा कपोतकशरीरे इव धूसरवर्णसाधादेव प्रकारं सूत्रमलीकतादोषदुष्टं रसश्चायमद्भुतः ततोऽनेनालीकतालक्षणेन कपोतकशरीरे कूष्माण्डफलेएव ते उपस्कृते संस्कृते, भ०१५ श०१ उ०) सूत्रदोषेणाद्भतो रसो निष्पन्नस्तथा कश्चिद्रस उपपातलक्षणेन कवोल पुं०(कपोल) सौ कप ओलच् गण्डे, गल्ले, उपा०२ अ० सूत्रदोषेणानिवर्त्तते यथा स “एव प्राणिति प्राणी, प्रीतेन कुपितेन च / "पीणमंसलकवोलदेसभागा" पीनौ पुष्टौ यतो मांसलौ उपचितौ चित्तैर्विपक्षरक्वतैश्य, प्रीणिता येन मार्गणा" इत्यादिप्रकारं सूत्र कपोललक्षणै देशभागौ मुखावयवौ येषां ते, जं०२ वक्ष०ा औ०। परोपघातलक्षणादोषदुष्टं वीररसश्चायम् / ततोऽनेनोपघातलक्षणे कव्व न०(काव्य)कवेरभिप्रायः काव्यम्। रस्ये, अनु०। कवेः भृगुपुत्रस्यापत्यं सूत्रादोषेण वीररसोऽत्र निवृत्त इत्येवमन्यत्रापि यथासंभवं सूत्रदोषविधायत्र शुक्रे, अमरः। कवेरिदं यत्र कविसंबन्धिनि, कव् वर्णने, स्तुतौ, च नाद्रसनिष्पत्तिर्वक्तव्या प्राणे वुत्तिं चाश्रित्यैवमुक्तं तपोदानविषयस्य कर्मणि ण्यत् / वर्णनीये, स्तुत्ये, च त्रि०ा स्त्रियां टाप् शार्ङ्गरवादी तु वीररसस्य प्रशान्तदिरसानां च क्वचिदवृत्तादिसूत्रदोषानन्तरेणापि काव्यशदस्य यजन्तस्यैव ग्रहणात् ममः स्त्रियां डीन् / कवेः कर्म ष्यञ् तिष्पत्तेरिति। पुनः किंविशिष्टा अमी भवन्तीत्याह (हवंति सुद्धा वा मीसा कविकृद्गद्यपद्यात्मके ग्रन्थे, वाच०। वत्ति) शुद्धा वा मिश्रा वा भवन्ति क्वचित्काव्ये शुद्ध एक एव रसो निष्पद्यते चउविहे कव्वे पणत्ते तंजहा गजे पज्जे कत्थे गेये। क्वचित्तु द्वयादिरससंयोग इति भाव इति गाथार्थः / अनु०३४१ पत्र कण्ठ्यं चैतन्नवरं काव्यं ग्रन्थः गद्यमच्ठन्दोनिवद्धं शस्त्रपरिज्ञानवत्पद्यंकय्वलिंग न०(काव्यलिङ्ग)हेतोर्वाक्यपदार्थतति लक्षिते अर्थाऽलङ्कारभेदे, छन्दोनिवद्धं विमुक्ताध्ययनवत्। कथायां साधु कथ्यं ज्ञाताध्ययनवत्। प्रति०१७ पत्रा गेय गानयोग्यम्। इह गद्यपद्यान्तभविऽपीमरयोः कथा गानधर्मविशिष्टतया कव्वसत्ति स्त्री०(काव्यशक्ति) एकोनविंशतितमायां स्त्रीकलायाम, कल्प। विशेषो विवक्षित इति / स्था०४ ठा०४ द० "णट्टविही णामयविही, कटवुर पुं०(कर्कुर)चित्रे, ज्ञा०८ अ० आचा० शबले, त्रि०। स्था०५ कव्वस्स चउव्विहस्स उप्पत्ती। संखेवमहाणिहिम्मि, तुडियेगाणं च ठा०३ उ० सव्वेसिं" स्था०६ ठा कव्वुरय पुं०(कवुरक)षोडशे सप्तदशे वा महाग्रहे "दो कव्वुरया" स्था०२ कव्वइत्त त्रि०(काव्यवत्) काव्य मतुप् “अल्विल्लोल्लालवन्तमन्तेत्तेरम- ठा०३ उ०। चं० प्र०। जंग कल्प। जामतो।।२।१५९। इति मतुपः स्थाने इत्तादेशः काव्यविशिष्टे, प्रा०ा कस पं०(कश) त्रासजनकायाम (उत्त०१ अ०) चयष्टिकायाम, प्रश्न कम्वड न०(कर्वट) कर्व अट क्षुल्लकप्रकारवेष्टिते, अभितः पर्वदुते, जं०२ आश्र०१ द्वा०। उत्ता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy