SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ कल्लाणग 384 - अभिधानराजेन्द्रः - भाग 3 कल्लाणगतव त्रिभुवनजनानन्दहंतुत्त्वात्तथा कल्याणफलानि च निःश्रेयस साधनानि अहिंगयतित्थविहाया, भगवंति णिदंसिया इमे तस्स। चः समुचये जीवानां प्राणिनामिति गर्भे गर्भाधाने जन्मन्युत्पत्तौ चः शब्दः सेसाण वि एवं विय, णियणियतित्थेसु विण्णेया॥३६।। समुच्चये तथेति वाक्योपक्षेपे निष्कमणे अगारवासान्निर्गमे चैवेति अधिकृततीर्थविधाता वर्तमानप्रवचनकर्ता भगवान्महावीर इति समुच्चयावधारणार्थावुत्तरत्र संभत्स्येते ज्ञान निर्वाणे समाहारद्वन्द्वत्वा हेतोर्निदर्शितान्युक्तानि इमानि कल्याणकदिनानि तस्य वर्द्धमानजिनस्य केवलज्ञाननिर्वृत्त्योरेव च केषां गर्भादिष्वित्याह भुवनगुरूणं जगज्जयेष्ठानां अथ शेषाणां तान्यतिदिशन्नाह देषाणामपि न वर्द्धमानस्यैव जिनानामहतां किमित्याह / कल्याणानि स्वः श्रेयसानि भवन्ति वर्तन्ते ऋषभादीनामपि वर्तमानावसर्पिणी भरतक्षेत्रापेक्षया एवमेवेह तीर्थे ज्ञातव्यानि ज्ञेयानीतिगाथाद्वयार्थः। ततश्च। वर्द्धमानस्येव निजनिजतीर्थेषु स्वकीयप्रवचनावसरेषु विज्ञेयानि तेसु य दिणेसु धण्णा, देविदाई करिंति भत्तिणया। ज्ञातव्यानि मृख्यवृत्त्या विधेयतयेति इह च यान्येव गर्भादिदिनानि जिणजत्तादिविहाणा, कल्लाणा अप्पणो चेव / / 3 / / जम्बूद्वीपभारतानामृषभादिजिनानां तान्येव सर्वभरतानां सर्वैरावतानां तेषु च पुनर्दिनेषु दिवसेषु येषु गर्भादयो बभूवुर्धन्या धर्मधनं लब्धारः चयान्येव च एतेषामस्यामवसपिण्यां तान्येव व्यत्ययेनोत्सपिण्यामपीति पुण्यभाजः इत्यर्थः / देवेन्द्रादयः सुरेन्द्रप्रभृतयः कुर्वन्ति विदधति गाथार्थः / / 36|| पंचा०८ विव० (कल्याणकेषु यात्राविधानं अणुजाण भक्तिनता बहुमाननमाः किमित्याह / जिनयात्राद्यहंदुत्सवपूजामात्र शब्दे उक्तम्) प्रभृतिभ्यः कुत इत्याह। विधानाद्विधिना अथवा जिनयात्रादिविधानानि ___ अथ षट्कल्याणकवादी प्राह - किं भूतं जिनयात्रादीत्याह / कल्याणं स्वः श्रेयसं कस्येत्याह। आत्मनः ननु "पंचहत्थुत्तरे साइणा परिनिव्वुमेत्ति” इति वचनान्महावीरस्य षट् स्वस्य चैवशब्दस्य समुच्चयार्थत्वेन परेषां चेति गाथार्थः यत एवम्। कल्याणकत्वं संपन्नमेव मैवम् एवमुच्यमाने "उसभेणं अरहा कोसलिए पंच उत्तरासाढे अभीइ छठे होत्थति" जम्बूद्वीपप्रज्ञप्ति वचनात् इय ते दिणा पसत्था,ता सेसेहिं पितेसु कायव्वं / श्रीऋषभस्यापि षट् कल्याणकानि वक्तव्यानि स्युः न च तानि त्वयापि जिणजत्तादिसहरिसं,ते य इमे वद्धमाणस्स // 33 // तथो च्यन्ते तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात इत्यतो हेतोः पूर्वोक्ता जीवानां कल्याणफलत्वादिलक्षणाः / ते इति येषु राज्याभिषेको मध्ये गणितः परं कल्याणकानि तु "अभीइछठे" इत्येन जिनगर्भाधानपादयो भवन्ति दिना दिवसाः दिनशब्दः पुल्लिंगेऽप्यस्ति सह पञ्चैव तथाऽत्रापि “पंचहत्थुत्तरे" इत्यत्र नक्षत्रमासाम्यात् गर्भापहारो प्रशस्ताः श्रेयांसस्ततः किमित्याह / ता इति यस्मादेवं तस्मात् शेषैरपि मध्ये गणितः परं कल्याणकानि तु “साइण परिनिव्वुमे" इत्यनेन सह देवेन्द्रादिव्यतिरिक्तर्मनुष्यैरपि न केवल-मिन्द्रादिभिरेवेत्यपिशब्दार्थः। तेषु पञ्चैव तथा श्रीआचाराङ्गटीप्रभृतिषु "पंचहत्थुत्तरे" पञ्चवस्तून्येव गर्भादिकल्याणदिनेषु कर्त्तव्यं विधेयं जिनयात्रादि वीतरागोत्सवपूजाप्र- व्याख्यातानि न तु कल्याणकानि किंच। श्री हरिभद्रसूरिकृतयात्रापञ्चाभृतिकं वस्तु सहर्ष सप्रमोदं यथा भवति कानि च तानि दिनानीत्यस्या शकस्य अभयदेवसूरिकृतायां टीकायामपि आषाढशुद्धषष्ठायां गर्भसंक्रमः जिज्ञासायां सर्वजिनसंबन्धिनां तेषां च वक्तुमशक्यत्वाद्वर्तमानतीर्थाधि- १चैत्रशुद्धत्रयोदश्यां जन्म २मार्गसितदशम्यां व्रतम् 3 वैशाखशुद्धदशम्यां पतित्वेन प्रत्यासन्नत्वादेकस्यैव महावीरस्य तानि विवक्षुराह (ते यत्ति) केवलं 4 कार्तिक्यामावस्यायां मोक्षः 5 एवं श्रीवीरस्य पञ्च कल्याणकानि तानि पुनर्गर्भादिनानि इनानि वक्षयमाणानि वर्द्धमानस्य महावीरजीनस्य उक्तानि / अथ यदि षष्ठं स्यात्तदा तस्यापि दिनमुक्तं स्यात् अन्यत्र भवन्तीति गाथार्थः। नीचैर्गोत्रविपाकरूपस्य अतिनिन्द्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि तन्येवाह कल्याणकत्व-कथनमनुचितम्। अथ “पञ्चहत्थुत्तरे" इत्यत्र गर्भापहरण आसाढसुद्धछट्ठी, चेते तह सुद्धतेरसी चेव। कथमुक्तमितिचेत् सत्यम् अत्रहि भगवान् देवानन्दाकुक्षौ अवजीणैः मम्गसिरकिण्हदसमी, वइसाहे सुद्धदसमीय॥३४॥ प्रसूतवती च त्रिशलेति असंगतिः स्यात्तन्निवारणाय "पंचहत्थुत्तरेति" वचनमित्यलं प्रसंगेन। कल्याणकानि पञ्चैवकल्प० सु०॥पञ्चकल्याणककत्तियकिण्हे रिमा, गम्भाइदिणा जहक्कम एते। शोध्या अतीचाराः (पंचकल्लाणगशब्द) काम्पिल्यपुरस्य नगरस्य राज्ञो हत्थुत्तरजाएणं, चउरो तह सातिणा चरमो // 3|| ब्रह्मदत्तस्य आहारे, नि०चू०१ द०। महाविदेहेषु कल्याणकतिथ्यादिकआषाढशुद्धषष्ठी आषाढमासे शुक्लपक्षस्य षष्ठीतिथिरित्येवं दिनमेवं चैत्रमासे मिदमेवान्यद्वेति प्रश्ने उत्तरमाह। कहाविदेहेषु कल्याणकतिथ्यादिकतथेति समुच्चये / शुद्धत्रयोदश्येवेति द्वितीयं चैवेत्यवधारणे / तथा मिदमेवेति न सम्भाव्यते यदा अत्रत्यतीर्थकृतां च्यवनादिकल्याणकं मार्गशीर्षकृष्णदशमीति तृतीयत् / वैशाखशुद्धदशमीति चतुर्थ च शब्दः तदा तत्र दिवससद्भावात् तत्प्रतिपाद कान्यक्षराण्यपि नोपलभ्यन्ते। समुच्चयार्थः। कार्तिककृष्णे चरमा पञ्चदशीति पञ्चमम् एतानि किमित्याह। ही०२ पत्र। गर्भादिदिनानि गर्भजन्मनिष्क्रमणज्ञाननिर्वाण दिवसा यथाक्रमं | कल्लाणगघत न०(कल्याणकघृत) सुश्रुक्ते ओषधिभेदयुक्ते घृतभेदे, क्रमेणैवैतान्यनन्तरोक्तान्येषां च मध्ये हस्तोत्तर योगेन हस्त उत्तरो यासां नि०चू०१दा (तन्नर्माणविधिः सुश्रुतेएमच्छन्दे एववाचस्पतौ च) हस्तोपलिक्षता वा उत्तरा हस्तोत्तरा उत्तर फाल्गुनन्यास्ताभिर्योगः कल्लाण्गजत्ता स्त्री०(कल्याणकयात्रा) कल्याणकदिवसेषु कल्याणकसंबन्धश्चन्द्रस्येति हस्तोत्तरायोगस्तेन करणभूतेन चत्वार्याधानि दिनानि जिनोत्सवे,पंचा०६ विव०। भवन्ति तथेति समुच्चये स्वातिना स्वातिनक्षत्रेणयुक्तः (चरमोत्ति) | कल्लाणगतव न०(कल्याणक तपस्) तपो विशेषे, प्रव०द्वा०। चरमकल्याणकदिनमिति प्रकृत्वादिति गाथाद्वयार्थः / तथाधिक मासि कल्याणकानि पूर्वे पाश्चात्ये वा मासि अथकिमिति कहावीरस्यैवैतानि दर्शितानीत्यत्राह क्रि यन्ते के चन परिपाक्षिका वदन्ति प्रथम श्रावण कृष्ण पक्षे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy