SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ छिण्णावाय 1358- अभिधानराजेन्द्रः - भाग 3 छीरविरालिया षुमार्गेषु, उत्त०२ अ०व्यवच्छिन्नसमागमेषु, बृ०४ उ०। छिन्ना आपाताः / छिवा स्त्री० क्षिपा श्लक्ष्णचर्मकशायाम्, विपा०१ श्रु०६ अ०। सार्थगोकुलादीनां यस्यां सा तथा। स्था०४ ठा०२ उ० / व्यवच्छिन्न- छिवाडिआ स्त्री० (छेदपाटी) वल्लादिफलिकायाम्, ज०१ वक्ष०। सार्थघोषाद्यापातायाम्, भ०१५ श०१ उ०। छिवाडियपोत्थय न० (छेदपाटीपुस्तक) “छिवाडिएताहे।तणुपब्भूसिछित्तन० (क्षेत्र) स्थाने, ज्ञा०१ श्रु०१ अ०। यरूवा, होइ छेवाडी वुहा वेंति॥४|| दीहो वा हस्सोवा, जो पिहलो होइ *स्पृष्ट न० "तेनाप्फुण्णादयः"||४२५५/ इति स्पृष्ट इत्यस्य 'छित्त' अप्पबाहल्लो / तं मुणिय समयसारा, छिवाडिपोत्थं भणंतीह / / 5 / / " आदेशः / प्रा०४ पाद। दे० ना०३ वर्ग। (छिवाडिए त्ति) तनुभिः पत्रैरुच्छ्रितरूपः किञ्चिदुन्नतो भवति छेदपाटीछित्तर न० (छित्वर) वंशादिमये छादनाधारभूते किलिजे, भ०८ पुस्तक इति। स्था०४ ठा०२ उ०। श०६ उ01 छिविअ (देशी) न० इक्षुखण्डे, दे० ना०३ वर्ग। छिद्दन० (छिद्र) रन्ध्र, भ०१२ श०४ उ० / प्रज्ञा० आव० / तं० / अल्प- छिविऊण अव्य० (स्पृष्ट्वा) स्पर्श कृत्वेत्यर्थे, महा०७ अ०। परिवारत्वे, विपा०१ श्रु०६ अ० / पं० सू० / “खलः सर्षपमात्राणि, छिय्व (देशी) न० कृत्रिमे, दे०ना०३ वर्ग। परच्छिद्राणि पश्यति / आत्मनो विल्वमात्राणि, पश्यन्नपि न पश्यति छिह धा० (स्पृश) प०-तुदा०-सक०-अनिट् / स्पर्श, “स्पृशः फास॥१॥” उत्त०३ अ०।लघुमत्स्थे, दे० ना०३ वर्ग। फंसफरिसछिवछिहालुकालिहाः"८४|१८२। इति स्पृशेः 'छिह' छिद्दपेहि (ण) पुं० (छिद्रपेक्षिन) छिद्राणि प्रमत्ततादीनि प्रेक्षते इति।। आदेशः: प्रा०४ पाद। पाराञ्चितयोग्यप्रमत्ततादिरूपप्रतिसेवनाकर्तरि, स्था०५ ठा०१ उ० | छिहंड स्त्री० (छिहली) शिखायाम्, बृ०४ उ०। आव०। छिन्द धा० (छिद) द्वेधीकरणे, "छिदिमिदो न्दः"||२१६। इति | छिहंड न० (शिखण्ड) मथूरशिखायाम, ज्ञा०१ श्रु०१ अ०। छिदेर्दस्य 'न्द' आदेशः “छिन्दई” छिनत्ति / प्रा०४ पाद। छिहंडअ (देशी) न० दधिसरे, दे० ना०३ वर्ग। छिन्दवण न० (छेदन) वनस्पत्यादीनामन्यैश्छदेने, 'छपणं' प्रायश्चित्तं / छिहंडि (ण) पुं० (शिखणिडन्) शिखण्डोऽस्त्यस्थ इति। मयूरे, वाच० / चतुर्थमाचामाम्लमेकाशनकं निर्विकृतिकं वा। महा०७ अ०। शिखावति, ज्ञा०१ श्रु०१ अ०। छिप्प धा० (स्पृश) तुदा० पर० सक० अनिट् / स्पर्श, वाच०। | छिहा स्त्री० (स्पृशा) स्पृश-कः / “इत्कृपादौ" |8111128| कृपा “स्पृशेश्छिप्पः" ||4257 / स्पृशतेः कर्मभावे 'छिप्प' आदेशो वा ___ इत्यादिषु शब्देष्वादेर्ऋत इद्वा भवति इति इत्त्वम् / प्रा०१ पाद / भवति, क्यलुक् च / 'छिप्पई स्पृश्य ते। प्रा०४ पाद। "स्पृहायाम्"।८।२।२३। स्पृहाशब्दे संयुक्तस्य छो वा भवति इति छः। छिप्प (देशी) न० भिक्षायां, पुच्छे च / दे० ना०३ वर्ग। विपा० / प्रा०२ पाद / सर्पघातिनी (कङ्कालिका) वृक्षे, कण्टकार्याम, स्त्री०। छिप्पंत त्रि० (क्षिप्यमाण) तूर्यभेदे, आ०चू०१ अ०। गौरा० डीए / वाच०। छिप्पंती (देशी) व्रतभेदे। उत्सवे चा दे० ना०३ वर्ग। छी स्त्री० (श्री) विल्ववृक्षे, वृक्षलक्ष्म्याम्, एका०। छिप्पतूर न० (क्षिप्रतूर्य) द्रुतं वाद्यमाने तूर्ये, ज्ञा०१ श्रु०१६ अ०। / छीय न० (क्षुत्) क्षवणं क्षुतम् / “छोऽक्ष्यादौ" 14/2 / 17 / इति छः / "छिप्पतूरेणं वजमाणेणं" विपा०१ श्रु०३ अ०।। प्रा०२ पाद / “ई: क्षुते" 7 / 1 / 112 / इति आदेरुत ईत्वम् / प्रा०२ छिप्पदूर (देशी) गोमयखण्डे विषमे, दे०ना०३ वर्ग। पाद / छिक्कायाम्, नि० चू०१ उ०। ल०। आ०म०। आ०चू०। आव०॥ छिप्पोल्ली स्त्री० (छिप्पोल्ली) वर्करादिलेण्डे, नि० चू०१ उ०। नं०। विशेष छिरा स्त्री० (शिरा) "शिरायां वा” ||1266) शिरा शब्दे आदेश्छः।। छीयमाण पुं० (क्षुवत्) क्षुतं कुर्वति, आचा०२ श्रु०२ अ०३ उ०। प्रा०१ पाद / नाडीषु, शिरा नाड्यः / भ०६ श०३३ उ०1 छीण त्रि०(क्षीण) क्षि-क्तः। “क्षः खः क्वचित्तु छमौ"।२।३। इति क्षस्य छिलिय न० (सिण्टित) सीत्कारकरणे, प्रश्न०३ आश्र0 द्वार। छः। प्रा०२ पाद। दुर्बले, क्षामे च / वाच०। छिल्लवण न० (पलाशवन) मथुरास्थेपलाशवने, ती०२ कल्प। छीर पुं०न० (क्षीर) क्षि-क्रन्- दीर्घश्च / 'घस' अदने-इरन् किच छिव धा० (स्पृश) प०-सक०-अनिट् / स्पर्श, “स्पृशः फासफंसफ- उपधालोपे, चर वा अर्द्धर्चा० / वाच०। “छोऽक्ष्यादौ"८/२०१७ इति रिसछिवछिहालुंखालिहाः"|१४/१५२। इति स्पृशतेः 'छिव' आदेशः।। क्षस्य छः। प्रा०२ पाद। दुग्धे, जले, सरलद्रव्ये, वाच०। प्रा०४ पाद! श्लक्ष्णे, ज्ञा०१ श्रु०२ अ०। 'छिवन्ति' छुवन्ति धारयन्ति, | छीरविरालिया स्त्री० (क्षीरविडालिका-क्षीरविदारिका) क्षीरभिव शुभ्रा हस्ताञ्जलिभिरिति गम्यते। प्रश्न०४ आश्र० द्वार। विहारी / श्वेतभूमिकूष्माण्डे , वाच० / क्षीरप्रधाना विदारी। छिबण न० (स्पर्शन) छुपने, जीवा०१७ अधि०। शुक्लकृष्णयोभूमिकूष्माण्डयोः। वाच०। जीवा० / भ० /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy