________________ छायाघाय 1356 - अभिधानराजेन्द्रः - भाग 3 छिच्छइ छायाघाय पुं०(छायाघात) प्रभापरिभ्रंशे, बृ०१ उ०। छिंडिया स्त्री० (छिण्डिका) अपवादे, ध०२ अधि०। छायातो अव्य० (छायातम्) छायाया इत्यर्थे, “छायातो सीयंति" छायातः 'अगारंति' विवृण्वन्नाह - शीतकाले शीतमिति कृत्वा सीदन्ति। दशा०७ अ०। रायाभिओगो य गणाभिओगो, छायापासपुं० (छायापार्श्व) हिमाचलस्थायां श्रीपार्श्वनाथ-प्रतिमायाम्, बलामिओगो य सुरामिओगो॥ हिमाचले छायापार्यो मन्त्राधिराजः श्रीस्फुलिङ्गः 17 / ती०४५ कल्प। कंतारवित्ती गुरुनिग्गहो य, छायापासणाह पुं० (छायापार्श्वनाथ) माहेन्द्रपर्वतस्थायां पार्श्वनाथ- छ छिंडियाओ जिणसासणम्मि||९५३|| प्रतिमायाम, माहेन्द्रपर्वते छायापार्श्वनाथः पाती०४५ कल्पा तत्राभियोजनमनिच्छतोऽपि व्यापारणमभियोगः, राज्ञो नृपतेरभियोगो छायालीस स्त्री० (षट्चत्वारिंशत् ) षडधिकचत्वारिंशत् संख्यायां, राजाभियोगः, गणः स्वजनादिसमुदायः, तस्याभियोगे गणाभियोगः; तत्संख्याऽन्विते च। जी०३ प्रति०। प्रज्ञा०। बलं बलवतो हठप्रयोगः, तेनाभियोगो बलाभियोगः; सुरस्य कुलदेवताछायासमणुबद्ध पुं०(छायासमनुबद्ध) छायया युक्ते, रा०। देरभियोगः सुराभियोगः, कान्तारमरण्यम्, तत्र वृत्तिर्वर्तनं निर्वाहः छायोबग पुं० (छायोपग) छायामुपगच्छतीति छायोपगः / बहुलच्छाये वृक्षे, कान्तारवृत्तिः / यद्वा-कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं, तद्वत् अनुवर्तनापायसंरक्षणादिना सत्त्वोपेते सव्ये पुरुषजाते च। स्था०४ ततः कानतारेण बाधया वृत्तिः प्राणवर्तनरूपा कान्तारवृत्तिः, कष्टन ठा०३ उ०। निर्वाह इति यावत् / गुरवो मातृपितृप्रभृतयः / यदुक्तम् -"माता पिता छायोवय पुं० (छायोपग) 'छायोवग' शब्दार्थे , स्था०४ ठा०३ उ०। कलाचार्य, एतेषां ज्ञातयस्तथा / वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सता छार त्रि० (क्षार) क्षर-ज्वला०-वा णः / क्षरणशीले, लवणरसे, धूर्ते, मतः"।।१।। तेषां निग्रहो निर्बन्धः / तदेताःषट् छिण्डिका अपवादाः, लवणे, पुं० / गुमे, टङ्कणे, सर्जिकाक्षारे, पुं०। विमलवणे, यवक्षारे च। जिनशासने भवन्ति / इदमत्र तात्पर्यम् - प्रतिपन्नसम्यक्त्वस्य वाच० भूतौ, ओघा भस्मनि, आव०४ अ०। ज्ञा० / आ०म०। बृ०। परतीर्थिकवन्दनादिकं यत् प्रतिषिद्धं तद्राजाभियोगादिभिरेतैः षड्भि परस्परमग्निपरिणामिते इन्धने, नि० चू०१ उ०। “अभिणवड8 अपुंजकयं कारणैः भक्तिवियुक्ते द्रव्यतः समाचरन्नपि सम्यक्त्वं नातिचरतीति / छारो भण्णति" नि० चू०३ उ०। मात्सर्ये, न०। जी०३ प्रति०। प्रव०१४८ द्वार। छारयं (देशी) इक्षुशल्के, मुकुले च। देवना०३ वर्ग। छिडी स्त्री० (छिण्डी)। वृत्तिछिद्ररूपायां छिण्डिकायाम्, ज्ञा०१ श्रु०२ अ०। छारिय न० (क्षारिक) भस्मनि, भ०५ श०२ उ०1 छारो (देशी) अच्छभल्ले, दे० ना०३ वर्ग। छिंदित्ता अव्य० (छित्त्वा) द्विधा कृत्वेत्यर्थे, स्था०३ ठा०२ उ०।आचा० छाल पुं० (छाग) “छागे लः"||१|१६१छागे गस्य लो भवति। प्रा०१ क्षुरप्रादिना कूष्माण्डकमिव श्लक्ष्णखण्डीकृत्येत्यर्थे, भ०१४ श०८ उ०। पाद। “छस्य श्चोऽनादौ" ||४।२६५मागध्यामनादाविति पर्युदासा छिंदिय अव्य० (छित्त्वा) 'छिदित्ता' शब्दार्थे, ठा०३ ठा०२ उ०। च्छस्य इचो न। अजे, प्रा०४ पाद। छिंदियव्व अव्य० (छेत्तव्य) द्वैधीकरणे, प्रश्न०३ आश्रद्वार। छाव पुं० (शाव) शव-घञ् / “षट्शमीशावसुधासप्तपर्णेष्वादेइछः" | छिपक पुं० (छिम्पक) वस्त्रेषु नानाजातीयमुद्राकर्तरि जातिविशेषे, वारा२६५। इति शस्य छः / प्रा०२ पाद / शिशौ, स्वार्थे कस्तत्रैव / स्था०८ ठा०। शवस्येदीम् अण् / शवसंबन्धिनि, त्रि० / “त्रिरात्रं शावमाशौचम्" इति / छिक्क न० (छुप्त) “मलिनोभयशुक्तिछुप्ताऽरब्धपदातेर्मइलावहसिप्पिस्मृतिः। वाच छिकढत्तपाइक्कं"।।२।१३८। इति 'छिक्क आदेशः / प्रा०२ पाद। छावगपुं० (शावक) शिशौ, सूत्र०१ श्रु०१४ अ०। छिक्का स्त्री० (छिक्का) छिक् इत्यव्यक्तं शब्दं करोति।क्षुते, वाच०। छिक्कृते, छावण न० (छादन) दर्भादिभिराच्छादने, बृ०१ उ०। आचा० / नि०चू० आ० म० द्वि०ा रात्रौ छिक्कायां प्रायश्चित्तमुपस्थापनम्। महा०७ अ०। छावपोयग पुं० (शावपोतक) शाव एव अतिलघुत्वात्पोतः पोतकः छिक्किय न० (छिक्ति) छीत्कृतौ, नि० चू०१ उ० / शावपोतकः। शिशौ, व्य०१ उ०। छिक्कोअणो (देशी) असहने, दे० ना०३ वर्ग। छासी (देशी) तक्रे, दे० ना०३ वर्ग। छिक्कं (देशी) स्पृष्ट क्षुते च। दे० ना०३ वर्ग। छाहा स्त्री० (छाया)"छायायां होऽकान्तौ वा"1८/१।२४६॥ इति यस्य | छिच्छइस्त्री० (पुंश्चली) पुंसो भर्तुः सकाशाचलति पुरुषान्तरं गच्छति। हः। प्रा०१ पाद। 'छाया' शब्दार्थ, उत्त०१ अ०। अच्- गौरा० डीए। पुंसोऽन्त्यलोपे अम्परे खयि रुस्तस्य संपुंकानांसः। छाही (देशी) गगने, दे० ना०३ वर्म। वा० स० श्चुत्वम्। “गोणादयः" / / 2 / 175 // इति निपातः पुंश्चलीछि स्त्री० (छि) छो-वा किः / गर्हायाम्, वाच०। छले, पुं० / “छिः पुंसि शब्दस्य 'छिच्छइ' आदेशः / प्रा०२ पाद। असत्यां स्त्रियाम्, उपचाराप्रोच्यते छले," एका०। त्पारदारिके पुरुषेऽपि, पुं०। वाच०।