________________ छल 1353 - अभिधानराजेन्द्रः - भाग 3 छव्वीस छलिजहिसि / “नि० चू०१ उ०। “छलिज्जसि" छल्यसे। पं० व०२ द्वार। | छवि स्त्री० (छवि (वी)) छ्यति आसारं छिनत्ति, तमो वा। छो-वि-किच्च छलन० व्याजे, यथार्थगृहने, कूटयुद्धादिना तन्मर्यादायाश्चलने, शाठ्ये, वा डीप। शोभायां, कान्तौ च / वाच०। कल्प०। शरीरे, ध०२ अधि०। कापटये, याच० / वचन विधाते, स्या० / तत्रिधा-याक्छलए, प्रश्न० / आव० / स्था०। आचा० / त्वचायाम्, जी०३ प्रतिव। स्था० / सामान्यच्छलम्, उपचारच्छलं चेति / तत्र साधारणे शब्दे प्रयुक्ते त्वग्योगादौदारिकशरीरं, तद्वती नारी, तिरश्ची वा, लद्वान्नरस्तिर्यङ् वा वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तन्निषेधो वाक्छलम् / यथा- छविरित्युच्यते / स्था०४ ठा०१ उ० / वल्लचवलकादिफले, दश०७ नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते परः संख्यामारोप्य अ०। अलङ्कारविशेषे, अनु आ०म० निषेधति-कुतोऽस्य नव कम्बला इति? संभावनयाऽतिप्रसङ्गिनोऽपि छविकर पुं०(छविकर) षष्ठे प्रशस्तमनोविनयभेदे, स्था०७ ठा०॥ सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम्।यथाऽहो छविच्छेय पुं० (छविच्छेद) गौणप्राणातिपातवृत्तेरतिचारविशेषे, ध०२ नु खल्वसौ ब्राह्मणो विधाचरणसंपन्न इति ब्राह्मणस्तुतिप्रसजे अधि०। भरतचक्रवर्तिकाले प्रवर्तितायां चतुर्थ्यां दण्डनीती, सा चकश्चिद्वदति-संभवति ब्राह्मणे विद्याचरणसंपदिति, तच्छलवादी "छविच्छे याइ भरहस्स" छविच्छे दादिका, आदिशब्दाच्छिरः ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नभियुक्ते -यदि ब्राह्मणे कर्तनादिपरिग्रहः। “पलितोपमऽट्ठभागे, सेसम्मि य कुलगरुप्पत्ती" इति विद्याचरणसंपद्भवति, तर्हि व्रात्येऽपि सा भवेत् / व्रात्योऽपि ब्राह्मण एव वचनात् तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्पते, इति। औपचारिक प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्छलम्। तस्याऽष्टमो भागः पञ्च च विधिं परिभाव्य प्रवर्तिता, सा गुरुतरापयथा-मञ्चाः क्रोशन्ति इत्युक्ते परः प्रत्यवतिष्ठते-कथमचेतना मञ्चाः राधाविषया चतुर्थी छविच्छेदादिका। आ०म०प्र० / आव०। श्रा०। पञ्चा०। ध००। स्था०। आ०चू०। प्रव०। उत्त० / ध०। प्रश्न क्रोशन्ति? मञ्चस्थास्तुपुरुषाः क्रोशन्ति इति। स्या०। बृ०।आ०म०। छविच्छेयण न० (छविच्छेदन) अवयवकर्तने, प्रश्न०१ आश्र० द्वार। विपा० / अनु० / अथ छलम्- अर्थविघातोऽर्थविकल्पोपपत्तेरिति / छवित्ताण न० (छवित्राण) देहचर्माच्छादने, उत्त०२ अ०। तत्रार्थविशेषे विवक्षितेऽभिहिते वक्तुरभिप्रायादन्तिरकल्पना छविदोस पुं० (छविदोष) छविरलङ्कारविशेषस्तेजस्विता वा / तद्रहिते, वाक्छलम् / यथा-नवकम्वलोऽयं देवदत्तः। अत्र च नवः कम्बलोऽस्येति विशे० / अनु०। आ०म०। वक्तुरभिप्रायः / विग्रहे च विशेषो, न समासे / तत्रायं छलवादी नव छविपत्र त्रि० (छविप्राप्त) छविं जाते, स्था०२ ठा०३ उ० / कम्बलोऽस्येत्येतद्भवताऽभिहितमिति कल्पयति, न चाऽयं तथेत्येवं छविपव्व न० (छविपर्व) छविसन्धिबन्धने, स्था०। प्रतिषेधयति। तत्र छलमित्यसदाऽभिधानम्। तद्यदि छलं न तर्हि तत्त्वं, दोण्हं छविपव्वा पण्णत्ता / तं जहा-मनुस्साणं चेव, तत्त्वं चेत्र तर्हि छलं, परमार्थरूपत्वात्तस्येति। सूत्र०१ श्रु०१२ अ०। पंचिंदियतिरिक्खजोणियाणं चेव।। छलंस न० (षमस्र) षट्कोटिके, स्था०८ ठा०। (दोण्हं छविपव्व त्ति) द्वयानामुभयेषां (छवि त्ति) मतुब्लोपात्छविमन्ति छलण न० (छलन) प्रक्षेपणे, आचा०२ श्रु०३ अ०१ उ०। त्वग्वन्ति (पव्व त्ति) पर्वाणि संधिबन्धनानि छविपर्वाणि। क्वचित् छलणा स्त्री० (छलना) व्यापादने, सा च द्विधा-द्रव्यतो, भावतश्च। "छवियत्त" ति पाठः। तत्र छवियोगात् छविः, स एव छविकः, स चासौ द्रव्यतश्छलना खङ्गादिभिः, भावतः परीषहोपसर्गायैः / व्य०२ उ० / (अत्त ति) आत्मा च शरीरं छविकात्मेति / "छविपन्न" त्ति पाठान्तरे आ० चू०। आव०। ('परिहार' शब्दे व्याख्यास्यते) छविः प्राप्ता, जातेत्यर्थः / गर्भस्थानामिति सर्वत्र संबन्धनीयः / स्था०२ छलायतन न० (षमा (छला)) आयतनषट्कयुक्ते, "आहंसु छलायतणं ठा०३ उ०। च कर्म।" छलायतनं छलं, नवकम्बलो देवदत्त इत्यादिकमाहुरुक्तवन्तः। छविमंत त्रि० (छविमत्) त्वगवति, स्था०२ ठा०३ उ०। चशब्दादन्यच दूषणाभाषादिकम् / तथा कर्म च एकपक्षद्विपक्षादिकं छवियत्त पुं० (छविकात्मन्) छवियोगात् छविः, सएव लविकः, सचासौ प्रतिपादिवन्त इति। यदि वा-षडायतनानि उपादानकारणानि अश्राव आत्मा च शरीरम्। छवियुक्ते, स्था०२ ठा०३ उ०। द्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति। छवियद्द न० (छविकार्द्र) स्निग्धत्वग्द्रव्ये, मुक्ताफलरक्ताशोकादिके, सूत्र०१ श्रु०१२ अ०। सूत्र०२ श्रु०६ अ०। छलिय न० (छलित) शृङ्गारकाव्ये, बृ०१ उ० / व्यसितेऽनर्थ प्रापिते, छव्वग न० (छवक) पटलिकादिरूपे भाजने, पिं०! आचा० / ज्ञा०१ श्रु०६ अ०। सिण्टिते, तस्करसंज्ञायाम्, तत्करणे साधोः छव्विहकालगुणकम्मजुत्त त्रि० (षड्डिधकालगुणकर्मयुक्त) षड्विधस्य प्रायश्चितं चतुर्थम् / जीतः। आव०। कालस्य ऋतुषट्करूपस्य कालस्य ये गुणाः कार्याणि तैः क्रमेण छल्ली स्त्री० (छल्ली) अभ्यन्तरवल्कले, स्था०४ ठा०१ उ०। प्रव०। परिपाट्या संगतं यत्तत्तथा / षडतुकार्यपरिपाट्या युक्ते, प्रश्न०४ आ०म० 1 जं० / ज्ञा० / दे० ना०३ वर्ग। आश्र० द्वार। छवडा (देशी) चर्माणि, दे० ना०३ वर्ग। | छव्वीस स्त्री० (षडविंशति ) षडधिकायां विंशतौ, आव०४ अ०।