SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ छड्डि 1346 - अभिधानराजेन्द्रः - भाग 3 छणवय यथास्वं च कषायाणि, ज्वरघ्नानि प्रयोजयेत्। भिक्षादानात् प्राग् घृतखण्डसंमिश्रपायसभृतं स्थलमुत्पाटितवती ? कासः श्वासोज्वरो हिक्का, तृष्णा वैचित्यमेव च। अत्रान्तरे च कथमपि ततः खण्डसंमिश्रोघृतबिन्दुभूमौ निपतितः, ततो हृद्रोगस्तमकश्चैव, ज्ञेयाश्छरुपद्रवाः।" तत्रार्थे, भगवान् धर्मघोषो मुक्तिपदैकनिहितमानसो जलधिरिव गम्भीरो मेरुरिव "आमाशयोत्क्लेशभवा हि सर्वा निष्प्रकम्पो वसुधेव सर्वसहः शङ्कइव रागादिभिरनञ्जनो महासुभट इव च्छ? मतालसमेव तस्मात्॥" वाचला आचा०२ श्रु०२ अ०१ उ०। कर्मरिपुविदारणनिबद्धकक्षो भगवदुपदिष्टभिक्षाग्रहणविधिविधानछड्डिकुमार पुं० (छर्दिकुमार) अभुक्तभोगिनि, बृ०१ उ०। कृतोद्ययो भिक्षेय छर्दितदोषदुष्टा, तस्मान्न मे कल्पते, इति परिभाव्य छड्डिणिरोह पुं०(छर्दिनिरोध) वमनाभिघाते, छर्दिनिरोधे कृच्छ्रोत्पत्तिः / ततो निर्जगाम / वारत्रकेण चामात्येन मत्तवारणस्थितेन दृष्टो भगवान् पं०चू० निर्गच्छन्। चिन्तयति च स्वचेतसिकिमनेन भगवता न गृह्यते स्म मे गृहे छड्डित्तु अव्य० (छर्दयित्वा) परित्यज्येत्यर्थे, व्य०२ उ०। भिक्षेति, एवं यावचिन्तयति तावत् तु भूमौ निपातितं खण्डयुक्तं घृतबिन्दु छड्डिय न० (छर्दित) परिसाटिमति दशमे एषणादोषे, पञ्चा०१३ विव०। मक्षिकाः समागत्याऽशिश्रियन्। तासांच भक्षणाय प्रधाविता गृहगोधिका, ग०। स्था०। छर्दितं दीयमानस्यान्नादेः पृथ्वीकायादिसंसक्तादि छर्दितं गृहगोधिकाया अपि विधाताय प्रतिधावितः सरटः। अस्यापि च भक्षणाय सता दश एषणादोषाः। जीत०। पिं०। प्रधावति स्म मार्जारी, तस्या अपि च बधाय प्रधावितः प्राघूर्णकः श्वा, अथ छर्दितद्वारमाह - तस्यातपि च प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा, ततो द्वयोरपि सच्चित्ते अचित्ते, मीसग तह छडणे य चउभंगो। तयोः शुनोरभूत्परस्परं कलहः, ततः स्वस्वसारमेयपराभवदुर्मनस्कतया चउभंगे पडिसेहो, गहणे आणाइणो दोसा / / प्रधावितयोर्द्वयोरपि तत्स्वामिनोरभूत्परस्परमतुलं युद्धम् / एतच सर्व छर्दितमुज्झितं, त्यक्तमिति पर्यायाः / तच त्रिधा / तद्यथा-सचित्त- वारत्रकामात्येन परिभावितं, ततश्चिन्तयति स्वचेतसिघृतादेबिन्दुमाचित्तं, मिथचातदपि च कदाचित्छद्यते सचित्ते सचित्तमध्ये, कदाचिद- मात्रेऽपि भूमौ निपतिते यत एवमाधिकरणप्रवृत्तिरत एवाधिकरणभीरुचित्ते, कदाचिद् मिश्रे, तत एवं छर्दितानां सचित्ताचित्तमिश्रद्रव्याणामा- भगवान् घृतबिन्दुं भूमौ निपतितमवलोक्यभिक्षा न गृहीतवान् / अहो धारभूतानामाधेयभूतानां च संयोगतश्चतुर्भङ्गीभवति। अत्र जातावेक- सुदृष्टो भगवतो धर्मः, को हि नाम भगवन्तं सर्वज्ञमन्तरेणेत्थमनपायिनं वचनम् / ततो यदर्थस्तिस्रश्चतुर्भङ्गयो भवन्ति। तद्यथा-सचित्तमिश्रप- धर्ममुपदेष्टुमीशः, न स्वल्वन्धोरूपविशेषं जानाति, एवमसर्वज्ञोऽपि नेत्थं दाभ्यामेका, सचित्ताचित्तपदाभ्यां द्वितीया, मिश्राचित्तपदाभ्यां तृतीया, सकलकालमनपायं धर्ममुपदेष्टुमलम, तस्माद्भगवानेव सर्वज्ञः, एवमेव तत्र सचित्ते छर्दित, मिश्रे सचित्तं,सचित्ते मिश्र, मिश्रे मिश्रमिति प्रथमा। जिनो देवता, तदुक्तमेवानुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिन्त्य सचित्ते सचित्तम्, अचित्ते सचित्त, सचित्ते अचित्तम्, अचित्ते अचित्तमिति संसारविमुखो मुक्तिवनिताऽऽश्लेषसुखलम्पटः सिंह इव गिरिकन्दराया द्वितीया / मिश्रे मिश्र, अचित्ते मिश्र, मिश्रे अचित्तं, अचित्तेऽचित्तमिति निजप्रासादाद्विनिर्गत्य धर्मधोषस्य साधोरुपकण्ठं प्रव्रज्यामग्रहीत् / स तृतीया। सर्वसंख्यया द्वादश भङ्गाः। सर्वेषु च भङ्गेषु सचित्तः पृथिवी- च महात्मा शरीरेऽपि निःस्पृहो यथोक्तभिक्षाग्रहणादिविधिसेवी कायमध्ये छर्दित इत्यादिरूपतया स्वस्थानपरस्थानाभ्यां षट्विंशत् संयमानुष्ठानपरायणः स्वाध्याये भावितान्तः करणो दीर्घकालं षट्वंशत् विकल्पाः, ततःषत्रिंशत् द्वादशभिर्गुणितानिजातानि चत्यारि संयममनुपाल्य जातप्रतनुकर्मा समुच्छलितदुर्निवार्यवीर्यप्रसरः, शतानि, द्वात्रिंशदधिकानि। एतेषु च सर्वेषु भङ्गेषु प्रतिषेधो भक्तादिग्रहणे क्षपकश्रेणिमारुह्य घातिकर्मचतुष्टयं समूलघातंहत्या केवलज्ञानलक्ष्मीमानिवारणं, यदि पुनर्ग्रहणं कुर्यात्तत आज्ञादयः-आज्ञाऽनवस्थाप्यमिथ्या- सादितवान्, ततः कालक्रमेण सिद्ध इति / उक्तमेषणाद्वारम् / पिं० / त्वविराधनारूपा दोषाः / इह आद्यन्तग्रहणेन मध्यस्यापि ग्रहणमिति उत्त० / आचा० / प्रव०। छर्दिते प्रायश्चित्तं पुरिमार्द्धम्। जीत०। न्यायादौद्देशिकादिदोषदुष्टानामपि भक्तादीनां ग्रहणे आज्ञादयो दोषा उड्डेउ अव्य०(छर्दयित्वा) अपरिष्ठाप्येत्यर्थे, व्य०१ उ०। द्रष्टव्याः / छण पुं० (क्षण) क्षणोति दुःखम्।क्षण-अच्। उत्सवे, इन्द्रोत्सवादिके महे, संप्रति छर्दितग्रहणे दोषानाह - भ०६ श०३३ उ० / “छणो जत्थ विसिटुं अन्नपाणं उवसाहिज्जति।" नि० उसिणस्स छड्डुणे दें-तओ व डज्झेज कायदाहो वा। चू०१६ उ०। दे० ना०३ वर्ग। क्षणु हिंसायाम्। क्षणनं क्षणः हिंसनम्। यत् सीयपडणम्मि काया, पडिए महुबिंदु आहरणं / / किमपि प्राण्युपघातकारि तस्मिन् कर्मणि, आचा०१ श्रु०२ अ०६ उ०। उष्णस्य द्रव्यस्य छर्दने समुज्झने, ददमानो वा भिक्षां, दहेत भूम्याश्रि- | छणंत त्रि० (क्षण्वत्) घ्नति, घ्नन्तमन्यन्न समनुजानीत।आचा०१ श्रु०३ तानाम्, वा अथवा कायानां पृथिव्यादीनां दाहः स्यात् शीतद्रव्यस्य भूमौ अ०२ उ०। पतने भूम्याश्रिताः कायाः पृथिव्यादयो विराध्यन्ते / अत्र पतिते छणण न० (क्षणन) हिंसने, आचा०१ श्रु०२ अ०६ उ०। मधुबिन्दूदाहरणम्-"रैवतपुरं नाम नगरं, तत्राभयसेनो नाम राजा, छणपय न० (क्षणपद) हिंसापदे प्राण्युपमर्दजनिते, आचा०१ श्रु०२ तस्यामात्यो वरत्रकोन्यदा त्वरितमचमलमसंभ्रान्तमेषणासमितिसमितो अ०६ उ०। धर्मघोषनामा संयतो भिक्षामटन् तस्य गृहं प्राविशत्, तद्भार्वा व तस्मै / छणवय न० (क्षणपद) 'छणक्य' शब्दार्थे, आचा०१ श्रु०२ अ०६ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy