________________ चुल्लहिमवंत १२००-अभिधानराजेन्द्रः - भाग 3 चुल्लहिमवंत चुल्लहिमवंते णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए दक्षिणपाचे पचविंशतियोजनसहस्राणि, द्वे च त्रिंशदधिके योजनशते, उदीणदाहिणवित्थिपणे दुहा लवणसमुदं पुढे पुरच्छिमिल्लाए चतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेण परिधिना प्रज्ञप्तम् / कोडीए पुरच्छिमिल्लं लवणसमुई पुढे पञ्चच्छिमिल्लाए कोडीए यचात्र "तीसे” इति शब्देन जीवानिर्देशस्तत् स्वस्वजीवापेक्षया पचच्छिमिल्लं लवणसमुहं पुढे एगं जोअणसयं उड्ढे उच्चत्तेणं स्वस्वधनुःपृष्ठस्य यथोक्तमानतोपपत्त्यर्थम, अन्यथा न्यूनाधिकमानपणवीसं जोअणाई उब्वेहेणं एग जोअणसहस्सं दावणं च / संभवात्। जोअणाई दुवालस य एगूणवीसइभाए जोअणस्स विक्खंभेणं अथ पर्वत विशेषणविशिनष्टि - ति तस्स तस्स वाहा पुरच्छिमपच्चच्छिमेणं पंच जोअणसहस्साई रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे छण्हे तहेव० तिणि अप्पण्णासे जो अणसए पण्णरस्स य एगूणवीसइभाए जाव पडिरूवे उभयो पासिं दोहिं पउमवरवेइआहिं दोहिं अ जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं वणसंडेहिं संपरिक्खित्त दुण्ह वि माणं वण्णगो त्ति। पाईणपडीणायएन्जाव पच्चच्छिमिल्लाए कोडीए पचच्छिमिल्लं "रुअग" इत्यादि / रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि लवणसमुहं पुट्ठा चउव्वीसं जोअणसहस्साइं णव य वत्तीसए प्राग्वत्, नवरं द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्य जोअणसए अद्धभागं च किंचि विसेसूणा आयामेण पण्णत्ता।। इति शेषः। क्व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रो वा महाहिमवदपेक्षया अथास्य शिखरस्वरूपमाह - लघुर्हिमवान् क्षुद्रहिमवान् नाम नाम्ना वर्षधरपर्वतः प्रज्ञप्तः / वर्षे चुल्लहिमवंतस्स वासहरपव्वयस्स उवरि बहुसमरमणिजे उभयपालस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी भूमिभागे पण्णत्ते; से जहाणामए आलिंगपुक्खरेइ वा० जाव गिरिरित्यर्थः / स चासौ पर्वतश्च वर्षधरपर्वतः, आख्यातस्तीर्थक- बहवे वाणमंतरा देवा य देवीऊ अ आसयंति० जाव विहरंति।। द्भिरिति, शेषं सुगमं, नवरमेकयोजनशतमूच्चित्वेन पञ्चविंशतियो- | “चुल्लहिमवंत" इत्यादि प्राग् व्याख्यातार्थ, नवरं बहुसमत्वं चात्र जनानि उद्वेधेन भूगतत्वेन, उचत्वचतुर्थभागस्यैव शूगतत्वात्, एक नदीस्थानादन्यत्र ज्ञेयम्। अन्यथा नदीस्रोतसा संसरणमेव न स्यात्। योजनसहस्रं, द्विपञ्चाशच योजनानि, द्वादश चैकोनिविंशतिभागान् अर्थतन्मध्यवर्त्तिदस्वरूपनिरूपणमाह - योजनस्य विष्कम्भेण / अस्योपपत्तिस्तुद्विगुणितजम्बूद्वीपव्याससंख्य, तस्स णं बहुसमरमणिज्जस्स भूमिमागस्स बहुमज्भदेसभाए, तस्य नवत्यधिकशतेन भागहरणेन भवति, क्षुद्रहिमवतो भरताद् इत्थ णं इक्के महं पउमद्दहे णामं दहे पण्णत्ते, पाईणपडीणायए द्विगुणत्वात् / अत्र च करणविधिर्भरतवर्षविष्कम्भ इव शेयः। अथास्य उदीणदाहिणविस्थिपणे इक्कं जोअणसहस्सं आयामेणं पंच वाहे आह-“तस्स वाहा" इत्यादि / तस्य क्षुद्रहिमवते वाहे प्रत्येक जोअणसयाई विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे पूर्वपश्चिमयोः पश्श योजनसहस्राणि, त्रीणि च योजनशतानि रययामयकूले०जाव पासाइए० जाव पडिरूवे०४। पञ्चाशदधिकानि, पशदशयोजनस्यैकोनविंशतिभागान् एकस्य "तस्सण" इत्यादि। तस्य क्षुद्रहिमवतो बहुसमरमणीयस्य भूमिभागस्य योजनकोनविंशतितमभागस्यार्द्ध च यावदायाने प्रज्ञप्ते / सूत्रे च बहुमध्यदेशभागे अत्राऽवकाशे एको महान् पद्मद्रहो नाम द्रहः पद्महदो वचनव्यत्ययः प्राकृतत्वात् / स्थापना यथा-योजन 3550 कला नाम हृदो वा प्रज्ञप्तः, पूर्वापरायत उत्तरदक्षिणविस्तीर्ण एकं योजनसहस्र१५।१/२। अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयम, प्रायःसम- मायामेन पक्ष योजनशतानि विष्कम्भेण दश योजनान्युद्वेधेन उच्चत्वेन, सूत्रत्यात् / अथैतस्य जीवामाह-"तस्य जीवा" इत्यादि / तस्य अच्छोऽनाविलजलत्वात्, श्लक्ष्णः सारवज्रादिमयत्वात्, रजतमयकूल क्षुद्रहिमवतो जीया उत्तरतो ह्यप्राचीनप्रतीचीनायता "जाव पचच्छि- इति व्यक्तम्। जं०४ वक्ष०। पं०वंग मिल्लाएँ" इत्यादि प्राग्वत्, यावत्पदात्-"पुरच्छिमिल्लाए कोडीए सेणं एगाए पउमवरवेइआए एगेण व पणसंमेण यसव्वओ समंता पुरच्छिमिल्ललवणसमुदं पुट्ठाइ ति" ग्राह्यम् / आयामेन संपरिक्खित्ते वेइआवणसंडवण्णओ भाणियध्वो, तस्स णं चतुर्विशतियोजनसहस्राणि नवद्वात्रिशदिधिकानि योजनशतानि पउमद्दहस्स चडद्दिसिं चत्तारीति सोवाणपडिरूवगा पण्णत्ता, अर्द्धमागं च कलार्द्ध प्रज्ञप्ता, किश्चिद्विशेषोना किशिदूना इत्यर्थः / वण्णावासो भाणिअव्यो, तेसिणं ति सोवाणपडिरूवगाणं पुरओ किशिदूनत्वं चास्या आनयनाय वर्गमूले कृते शेषोपरितनराश्यपेक्षया अ पत्ते पत्ते तोरणा पण्णत्ता, तेणं तोरणा णाणामणिमया, द्रष्टव्यम्। तस्स णं पउमद्दहस्स बहुमजदेसभाए एत्थ णं महं एगे पउमे अथास्याः परिधिमाह - पण्णत्ते, जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं दस तीसे धणुपिट्टे दाहिणेणं पणवीसं जोअणसहस्साइंदोणि अ / जोअणाई उव्वेहेणं दो कास ऊसिए जलंताओ साइरेगाइं दस तिंसजोअणसए चत्तारि अ एगणवीसइभाए जो अणस्स जोअणाई सव्वगोणं पण्णत्ता॥ परिक्खेवेणं पण्णत्ते॥ "से णं" इत्यादि। स पद्मद्रह एवं यावत् पाद्रहवरवेदिकाया एकेन "तीसे" इत्यादि / तस्याः क्षुद्रहिमवज्जीवायाः धनुःपृष्ठ दक्षिणतो | च वनखण्डे न सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनख