________________ उववाय 186 अभिधानराजेन्द्रः भाग 2 उववाय स्तथैव योऽप्रथमश्च समयः कृतयुग्म 2 त्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रिया इह च एके न्द्रियत्वोत्पादप्रथमसमयवर्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतरेप्रथमसमयवर्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयमेवमुत्तस्त्रापीति। भ० 35 श०७ उ० प्रथमचरमः। पढमचरिमसमयकडजुम्म 2 एगिं दियाणं भंते ! कओ उववजंति जहा चरिमुद्देसओ तहेव णिरवसेस सेवं भंते ! भंते त्ति॥ अष्टमे तु (पढमचरिमसमयकडजुम्म 2 एगिदियत्ति) प्रथमाश्च ते विवक्षितसङ्ख्यानुभूताः प्रथमसमयवर्तित्वाचरमसभयाश्च मरणसमयवर्तिनः परिशाटस्था इति / / प्रथमचरमसमयसास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः भ०३५ श०८ उ०। प्रथमाचरमः पढमअचरिमसमयकडजुम्म 2 एगिदियाणं भंते ! कओ उववजंति जहा पढमुद्देसओ तहेव णिरवसेसं सेवं भंते ! भंते! त्ति जाव विहरह नवमे तु (पढमअचरिमसमयकडजुम्म 2 एगिंदियत्ति) प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वादन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततः कर्मधारयः शेषं तु तथैव भ० 35 श०६ उ०। चरमचरमः। चरिम 2 समयकडजुम्म 2 एगिदियाणं भंते ! कओ उववजंति जहा चउत्थो उद्देसओ तहवे सेवं भंते ! भंते ! ति॥ दशमे तु (चरिम 2 समयकडजुम्म 2 एगिदियत्ति) चरमाश्च ते विवक्षितसंख्यानुभूतेश्चरमसमयवर्तित्वाचरमसमयाश्च प्रागुक्तस्वरूपा इति चरमसमयाः शेषं तु प्राग्वत्॥ 35 // 10 // चरमाचरमः। चरिमअचरिमसमयकडजुम्म 2 एगिंदियाणं भंते ! कओ उववजंति जहा पढमुद्देसओ तहेव णिरवसेसं सेवं भंते ! भंते ! त्ति जाव विहरइ॥ एकादशेतु(चरिमअचरिमसमयकडजुम्म 2 एगिदियत्ति) चरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो ये तेचरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः भ० 35 श०११ उ०। एवं एएणं कमेणं एकारस उद्देसगा पढमो ततिओ पंचमओ य सरिसगमया सेसा अट्ट सरिसा णवरं चउत्थे अट्ठमे दसमे देवा ण उववजंति। तेउलेस्सा णत्थि। पढमं एगिदियमहाजुम्मसयं सम्मत्तं / / भ०३५ श०१२ उ०। उक्तोद्देशकानां स्वरूपनिरिणायाह लेश्याविशेषणेन॥ कण्हलेस्सकडजुम्म 2 एगिंदियाणं भंते ! कओ उववजंति? गोयमा! उववाओतहेव एवं जहा ओहियउद्देसएणवरं इमंणाणत्तं / तेणं भंते ! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा तेणं भंते ! कण्हलेस्सा कडजुम्मा२ एगिंदिया तिकालओ केव चिरं होइ? गोयमा!जहण्णेणं एवं समयं उक्कोसेण अंतोमुहत्तं / एवं ठितीए वि जाव अणंतखुत्तो / एवं सोलसु वि जुम्मा भाणियव्वा सेवं मंते ! भंते ! त्ति पढमसमयकण्हलेस्सकडजुम्म २एगिदियाणं भंते ! कओ उववजंति जहा पढमुद्देसए णवरं तेणं भंते ! कण्हलेस्सा ? हंता कण्हलेस्सा सेसं तहेव सेवं भंते ! भंते ! त्ति / एवं जहा ओहियसए एक्कारस उद्देसगा भणिया तहा कण्हलेस्सवि एक्कारस उद्देसगा भाणियव्वा, पढमो ततिओ पंचमो य सरिसगमगा सेसा अट्ट वि सरिसगमगा णवरं चउत्थछट्ठदसमेसु उववाओ णत्थि देवस्सं सेवं भंते ! भंते ! त्ति || पणतीसइमे सए वितिय एगिदियमहाजुम्मसयं 2 एवं णीललेस्सेहिं वि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव सेवं भंते ! भंते ! त्ति / / ततियं एगिंदियमहाजुम्भसयं सम्मत्तं // 3 एवं काउलेस्सेहिं वि सयं कण्हलेस्ससयसरिसं सेवं भंते ! भंते ! ति / / 36 || चउत्थ एगिंदियमहाजुम्मसयं / / 4 // भवसिद्धिकडजुम्म 2 एगिदियाणं भंते ! कओ उववजंति जहा ओहियसयं णवरं एकारस वि उद्देसएसुअहं भंते! सव्वपाणा जाव सटवसत्ता भवसिद्धियकड जुम्म 2 एगिं दियत्ताए उववण्णपुटवा ? गोयमा! णो इणढे समढे सेसं तहेव सेवं भंते ! भंते ! त्ति // पंचमं एगिंदियसयं महाजुम्म सम्मत्तं / / 5 / / कण्हलेस्सभवसिद्धियकडजुम्मरएगिदियाणं भंते ! कओ उववजंति, एवं कण्हलेस्सभवसिद्धियएगिदिएहिं वि सयं वितियं सयं कण्हलेस्ससरिसं भाणियव्वं सेवं भंते ! भंते त्ति / / छटुं एगिदियमहाजुम्मसयं / / ६॥णीललेस्से भवसिद्धियएगिदिएहिं वि सयं सेवं भंते ! भंते ! त्ति सत्तमं एगिदियमहाजुम्मसयं / / 7 // काउलेस्से भवसिद्धियएगिदिएहिं वि तहेव एक्कारस उद्देसगसंजुत्तं सयं एवं एयाणि चत्तारि भवसिद्धियसयाणि चउसु वि सएसु सव्वपाणा जाव उववण्णपुव्वा णो इणढे समढे सेवं भंते ! भंते !त्ति अकृतं एगिदियसयंमहाजुम्मं॥८॥ भवसिद्धिएहिं चत्तारि सयाइंभणियाई एवं अभवसिद्धिएहिं विचत्तारि सयाणि लेस्सासंजुत्ताणि भाणियव्वाणि सव्वपाणा तहेव णो इणढे समढे एवं एयाणि वारस एगिंदियमहाजुम्मसयाई भवंति सेवं भंते ! मंते। ति // पंचतीसइमं सयं सम्मत्तं / / 36 / / [पढमो तइओ पंचमोयसरिसगमत्ति] कथं यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति न तान्येतेष्विति (सेसा अवसरिसगमगत्ति) द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः पूर्वोक्तभ्यो विलक्षणगमा द्वितीयसमानगमा इत्यर्थः विशेषं त्वाह- नवरं चउत्थेत्यादि। कृष्णलेश्याशते (जहण्णेणं एवं समयंति) जधन्यत एकसमयानन्तरं संख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्म 2 एकेन्द्रिया भवन्तीति (एवं ठिई वि त्ति) कृष्णलेश्यावतां स्थितिः कृष्णलेश्यकालवदवसेयेत्यर्थः / भ०३५ श०।