SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ उववाय 183 अभिधानराजेन्द्रः भाग 2 उववाय कायवाओ संघयणाइं बंमलोगलंतएस पंच आदिल्लगाणि महासुक्कसहस्सारेसु चत्तारि तिरिक्खजोणियाणवि मणुस्साण वि सेसं तं चेव। आणयदेवाणं मंते ! कओहिंतो उववजंति, उववाओ जहा सहस्सारे देवाणं णवरं तिरिक्खजोणिया खोडेयव्वा जाव पज्जत्तसंखेज्जवासाउय सण्णिमणुस्साणं भंते ! जे भविए आणयदेवेसु उववञ्जित्तए। मणुस्साणं वत्तव्वया जहेव | सहस्सारेसु उववज्जमाणाणं णवरं तिणि संघयणाणि सेसं तहेव, अणुबंधो भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जहण्णेणं अट्ठारससागरोवमाई दोहिं वासपुहुत्तेहिं अब्भहियाइं उक्कोसेणं सत्तावण्णं सागरोवमाई चउहिं पुटवकोडीहिं अमहियाई एवइयं / एवं सेसावि अट्ठ गमगा भाणियव्वा णवरं ठिति संवेहं च जाणेजा सेसं तहेव / एवं जाव अचुयदेवा णवरं ठिति संवेहं च जाणेजा। चउसु चेव संघयणा तिण्णि आणायादिसु / गेवेज्जगदेवाणं भंते ! कओहिंतो उववजंति एस चेव वत्तव्वया णवरं दो संघयणा ठिति संवेहं च जाणेजा। विजय वेजयंत जयंत अपराजितदेवाणं भंते ! क ओहिंतो उववचंति एसचेव वत्तवया णिरवसेसा जाव अणुबंधोत्ति णवरं पढमं संघयणं सेसं तहेव / भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाई, कालोदेसेणं जहण्णेणं एक्कतीसं सागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेणं छावहिँ सागरोवमाई तिण्णि पुव्वकोडीहिं अन्भहियाई एवइयं जाव एवं सेसावि अट्ठ गमगा भाणियय्वा / णवरं ठिति संवेहं च जाणेजा। मण से लद्धी णवसु ति गमएसु जहा गवेजेसु उववजमाणस्स णवरं पढमं संघयणं सव्वट्ठसिद्धगदेवाणं भंते ! कओहिंतो उववज्जति उववाओ जहेव विजयादीणं जाव सेणं भंते ! केवइयकालट्ठिईएसु उववजेजा ? गोयमा ! जहण्णेणं तेत्तीसं सागरोवमट्ठिई उक्कोसेण वि तेत्तीसं सागरोवमट्ठिईएसु अवसेसा जहा विजयाइसु उववजंता णवरं भवादेसेणं तिण्णि भवग्गहणाई, कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेण वितेत्तीसं सागरोवमाइंदोहिं पुटवकोडीहिं अब्भहियाई एवइयं सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ एस चेव वत्तवया णवरं ओगाहणाठिईओ रयणिपुहुत्तं च वासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा / सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ एस चेव वत्तव्वया णवरं ओगाहणा जहण्णेणं पंचधणुहसयाई उक्कोसेण वि पंचधणुहसयाई ठिई जहण्णेणं पुष्वकोडी उक्कोसेणवि पुटवकोडी सेसं तहेव जाव भवादेसोत्ति / कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइंदोहिं पुटवकोडीहिं अमहियाइं उक्कोसेण वितेत्तीसंसागरोवमाइंदोहिं पुथ्वकोडीहिं अब्भहियाई एवइयं कालं सेवेज्जा / एवइयं कालं गतिरागतिं करेजा। एए तिण्णि गमगा सव्वट्ठसिद्धगदेवाणं भंते ! भंते त्ति। भगवं! गोयमा ! जाव विहरइ। (जहन्नेणं पलिओवमट्टिईएसुत्ति) सौधर्मे जघन्येनान्यस्यायुषोऽस- | त्वात् / (उक्कोसेणं तिपलिओवमट्टिईएसुत्ति) यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाप्युत्कर्षतस्त्रिपल्योपमायुष एव तिर्यचो भवन्ति तदनतिरिक्तं च देवायुर्बध्नन्तीति / / (दो पलिओवमाइंति एकं तिर्यग्भवसत्कमपरंच देवसत्कम्छपलिओवमाइति) त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति / सो चेव अप्पणा जहण्णकालट्ठिईओजाओ इत्यादि / गमत्रयेऽप्यको गमो भावना तु प्रदर्शितैव।। (जहन्नेणंधणुहपुहत्तंति) क्षुद्रकायचतुष्पदापेक्षम् (उकोसेणं दोगाउयाइंति) यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति / संख्यातायुः पञ्चेन्द्रियतिर्यगधिकारे जाहे अप्यणाजहन्नकालट्ठिईओभवइत्यादौ (नो सम्मामिच्छादिट्ठी ति) मिश्रदृष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यास्थितिकेषु दृष्टित्रयस्यापि भावदिति / तथा ज्ञानादिद्वारेपि द्वे ज्ञाने वा अज्ञाने वा स्यातां जघन्यस्थितेरन्यज्ञानाज्ञानयोरभावादिति। अथ मनुष्याधिकारे 'नवरं आइल्लएसु दोसु गमएसु इत्यादि" आद्यगमयोर्हि पूर्वत्रधनुः पृथक्त्वं जघन्यावगाहनोत्कृष्टा तुगव्यूतषट्कमुक्तेहतु''जहन्नेण गाउयमित्यादि "तृतीयगमे तुजघन्यत उत्कर्षतश्च षड् गव्यूतान्युक्तानीहतु त्रीणि चतुर्थगमे तु प्राग्जघन्यतो धनुःपृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तु जघन्यत उत्कर्षतश्च गट्यूतमेवमन्यदप्यूह्यम् / ईशानकदेवाधिकारे (साइरेगं पलिओवमं कायव्वति) ईशाने सातिरेकपल्योपमजघन्यस्थितित्वात् तथा (चउत्थगमए ओगाहणा जहन्नेणं धणुहपुहुत्तंति) ये सातिरेकपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तान-पेक्ष्योक्तम् (उक्कोसेणं साइरेगाइंदो गाउयाइंति) एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या भवन्ति तत्कालभवन् हस्त्यादीनपेक्ष्योक्तम् / तथा / / (जेसु ठाणेसु गाउयंति) सौधर्मदेवाधिकारे येषु स्थानेप्वसंख्यातवर्षायुमनुष्याणां गव्यूतमुक्तम् (तेसु ठाणेसु इहं सातिरेगं गाउयंति) जघन्यतः सातिरेकपल्योपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चाऽसंख्यातवर्षायुर्मनुष्याणां स्थितिसद्भा-वात्तदनुसारेणैव च तेषामवगाहनाभावादिति / सनत्कुमारदेवाधिकारे जाहे य अप्पणजहण्णेत्यादौ (पंच लेस्सा आदिल्लाओ कायव्वाओत्ति) जधन्यस्थितिकस्तिर्यड् सनत्कुमारे समुत्पित्सुर्जघन्यस्थितिसामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते यतोऽग्रेतन भवलेश्यापरिणामे सति जीवः परभवं गच्छतीत्यागमः। तदेवमस्य पञ्च लेश्या भवन्ति लंतगादीणं जहण्णेत्यादि एतद्भावना चानन्तरोक्तन्यायेन कार्या (संघयणाई बंभलोयलंतएसु पचं आइल्लगाणित्ति) छेदवर्तिसंहननस्य चतुर्णामवे देवलोकानां गमने निबन्धनत्वात् यदाह-"छेवढेण उग्गभइ, चत्तारि उ जाव आइमा कप्पा / वड्डेज कप्पजुअलं, संधयणे को लियाईएत्ति " // 1 // (जहन्नेण तिन्नि भवग्गहणाइंति) आनतादिदेवो मनुष्येभ्य एवोत्पद्यते, तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति (उक्कोसेणं सत्तावणमित्यादि) आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुस्तस्य च भवत्रयभावेन सप्तपञ्चाश
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy