________________ उववाय ६५७-अभिधानराजेन्द्रः - भाग 2 उववाय पुटवकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणवि पुष्वकोडीदसहिं वाससहस्सेहिं अमहिया एवइयं जाव करेज्जा ||8|| उक्कोसकालट्ठियपज्जत्त जाव तिरिक्खजोणिएणं भंते ! जे भविए उक्कोसकालट्ठिईएसु रयणप्पमा जाव उववञ्जित्तए सेणं भंते ! केवइयं कालं जाव उववजेजा? गोयमा ! जहण्णेणं पलिओवमस्स असंखेज्जइभागट्ठिईएसु उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्ठिईएसु उववज्जेज्जा, तेणं भंते ! जीवा एगसमए सेसं जहा सत्तमगमए जाव सेणं मंते ! उक्कोसकालट्टिई पञ्जत्त जाव तिरिक्खजोणियउकोसहिईयरयणप्पमा जाव करेजा? गोयमा ! भवादेसेणं दोभवग्गहणाई, कालादेसेणं जहण्णेणं पलिओवमस्स असंखेज्जइभागं पुवकोडीए अन्म-- हियं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं पुष्वकोडी मन्महियं एवइयं कालंसेवेजाजाव करेजा || एवं एते ओहिया तिण्णिगमगा / 3 / जहण्णकालट्ठिईएस तिण्णिगमगा / 6 / उकोसकालट्ठिईएसु तिण्णिगमगा 18 सय्वे ते णव गमगा भवंति॥ सेणं भंते पज्जत्ता असण्णीत्यादि (भवादेसेणंति) भवप्रकारेण (दोभवग्गहणाइंति) एकत्रासंज्ञी द्वितीये नारकः ततो निर्गतस्सन्ननन्तरतया संज्ञित्वमेव लभते न पुनरसंज्ञित्वमिति (कालाएसेणंति) कालप्रकारेण कालत इत्यर्थः दशवर्षसहस्राणि नारकजघन्यस्थितिअन्तमुहूर्ताभ्यधिकानि असंज्ञिभवसम्बन्धिजघन्यायुस्सहितानीत्यर्थः (उक्कोसेणमित्यादि) इह पल्योपमासंख्येयभागः पूर्वभवासंज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटीचासंड्युत्कृष्टायुष्करूपेति / एवमेते सामान्येषु रत्नप्रभानारकेषुत्पित्सवोऽसंज्ञिनः प्ररूपिताः।१।अथ जघन्यस्थितिषु तेषुत्पित्सूस्तात्प्ररूपयन्नाह (पज्जत्तेत्यादि) सर्वं चेदं प्रतीतार्थमेवमुत्कृष्टस्थितिषु रत्नप्रभानारकेषुत्पित्सवोऽपि प्ररूपणीया एवमेते त्रयो गमा निर्विशेषणपर्याप्तकाऽसंज्ञिनमाश्रित्योक्ता एवमेव तं जघन्यस्थितिकमुत्कृष्टस्थितिकं 3 चाश्रित्य वाच्यास्तदेवमेते नव गमाः तत्र जघन्यस्थितिकमसंज्ञिनमाश्रित्य सामान्यनारकगम उच्यते (जहण्णेत्यादि) आऊअज्झवसाणाअणुबंधोयत्ति) आयुरन्तर्मुहूर्तमेव जघन्यस्थितेरसंज्ञिनोऽधिकृतत्वात् अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्तस्थितिकत्वाद्दीर्घस्थितेर्हि तस्यद्विविधान्यपि तानि सम्भवन्ति, कालस्य बहुत्वादनुबन्धश्च स्थितिसमान एवेति कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्तं वाच्यमिति ||4|| एवं जघन्यस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाहजहण्णकालढिईत्यादि / / 5 / / एवं जघन्यस्थितिकं तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाहजहण्णेत्यादि // 6 // एवमुत्कृष्टस्थितिक तं सामान्येषु तेषूत्पादयन्नाह-उक्कोसकालेत्यादि / / 7 / / एवमुत्कृष्ट स्थितिं तं जघन्यस्थितिषु तेषूत्पादयन्नाहउक्कोसकालेत्यादि // 8|| एवमुत्कृष्टस्थितिक तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह उक्कोसकालेत्यादि।।६।। एवं तावदसंज्ञिनः पञ्चेन्द्रियतिरश्चो नारकेषूत्पादो नवधोक्तोऽथसंज्ञिनस्तस्यैव तथैव तमाह (जइसण्णीत्यादि) तिणि नाणा तिण्णि अण्णाणा (भयणाएत्ति) जदि सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववजंति असंखेज्जवासाउयसण्णिपंचिदियतिरिक्खजाव उवव-जंति गोयमा! संखेजवासाउयसण्णिपंचिंदियतिरिक्खजो-णिएहितो उववजंति णो असंखेजवासाउय जाव उववज्जति जदि संखेज्जवासाउयसण्णिपंचिंदिय जाव उववजंति किं जलचरेहिंतो उववखंति पुच्छा? गोयमा ! जलचरेहिंतो उववज्जति जहा असण्णी जाव पजत्तएहिंतो उववजंति णो अपज्जत्तएहिंतो उववजंति पज्जत्तसंखेजवासाउयसण्णि पंचिं-दियतिरिक्खजोणिएणं भंते ! जे भविए णेरइएसु उववजित्तए सेणं भंते ! कइसुपुढवीसु उववजेज्जा? गोयमा! सत्तसु पुढवीसु उववजेजा तंजहारयणप्पभाए जाव अहेसत्तमाए पजत्तसं-खेज्जवासाउयसपिणपंचिंदियतिरिक्खजोणिएणं भंते ! जे भविए रयणप्पभापुढविणेरइएसु उववञ्जित्तए सेणं भंते ! केवइयकालट्ठिईएसु उववझेजा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएस उकोसेणं सागरोवमद्विईएसु उववजेजा तेणं भंते ! जीवा एगसमएणं केवइया उववज्जति जहेव असण्णी / तेसि णं भंते ! जीवाणं सरीरगा कि संघयणीपण्णत्ता? गोयमा! छव्विहसंघयणीपण्णत्तातं जहावइरोसभनारायसंघयणीउसभनारायजाव छेवट्ठसंघयणी। सरीरोगाहणाजहेव असण्णीणं / तेसिणं मंते ! जीवाणं सरीरगा किं संट्ठिया पण्णत्ता? गोयमा! छव्विहसंट्ठिया पण्णत्तातं जहा समचउरंसा णिग्गोहाजाव हुंडा।तेसिणं भंते ! जीवाणं कइलेस्साओ पण्णत्ताओ ? गोयमा ! छल्लेस्साओ पण्णत्ताओ, तं जहा कण्हलेस्सा जाव सुक्कलेस्सा / दिट्ठी तिविहावि / तिण्णिणाणा तिण्णि अण्णाणा भयणा / जोगो तिविहोवि सेसं जहा असण्णीणं जाव अणुबंधो णवरं पंचसमुग्घाया आदिल्लगा, वेदो तिविहो वि। अवसेसं तं चेव जाव सेणं भंते ! पजत्तासंखेञ्जवासाउ य जाव तिरिक्खजोणिए रयणप्पभा जाव करेजा ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाइं उक्कोसेणं अट्ठभवग्गहणाई,कालादेसेणं जहणणेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुष्वकोडीहिं अब्भहियाइं एवइयं कालं जाव करेजा / / पज्जत्तसंखेज्जवासाउय जाव जे भविए जहण्णकालं जाव से णं भंते ! केवइयकालट्ठिईएसु उववज्जेज्जा? गोयमा ! जहण्णेणं दसवाससहस्सटिईएसु उक्कोसेणं विदसवाससहस्सटिइएसु जाव उववज्जेज्जा, तेणं भंते ! जीवा एवं सो चेव पढमगमओ णिरवसेसो भाणियव्वो जाव कालादेसेणं जहण्णेणं दसवाससहस्साई अंतो मुहुत्तमब्भहियाई उक्कोसेणं चत्तारि