________________ उद्देसियचरिमतिग 850 - अमिधानराजेन्द्रः - भाग 2 उद्धारपलिओवम पाषण्डश्रमणनिर्ग्रन्थविषये भेदत्रये, "कम्मुदेसियचरमतिगं पूर्य | उद्धत्थ (देशी) विप्रलब्धे, देवना०। मीसचरिमपाहुडिया' दश० 5 अ०॥ उद्धपूरित त्रि०(ऊर्ध्वपूरित) श्वासपूरितोड़काये, ऊर्द्धस्थितेधूल्या उद्देहगण पुं०(उद्देहगण) वीरस्य गणानां तृतीयगणे, स्था०६ ठा०। पूरिते, शरीरदण्डदण्डिते, // प्रश्न०३ द्वा०। "थेरेहिंतो णं अज्जरोहणेहिंतो कासवगुत्तेहिंतो तत्थ णं उद्देहगणे नामं उद्धमंत त्रि०(उद्धमायमान) कृतोध्मानेषु शंखादिषु, "उद्धमंताणं गणे निग्गए तस्सिमाओ चत्तारि साहाओ निग्गयाओ छच्च कुला | संखाणं सिंगाणं संखियाणं खरमुहीणं पिरिपिरियाणं" रा०।। एवमाहिज्जंति / तंजहा से किं तं साहाओ एवमाहिज्जंति तं जहा। उद्धमाण न०(उद्ध्मान) शङ्खशृङ्गशटिकाखरमुखीपेयापिरिपिरि-काणां उदंबरिजिया 1 मासपूरिया 2 मइपत्तिया 3 पन्नपत्तिया 4 सेत्तं साहाओ वादने, रा०। से किंतंकुलाइं२ एवमाहिज्जंतितं जहा "पढमंच नागभूअं१ वाअंपुण उद्धय त्रि०(उद्धय) उद्धृत्यर पानकर्तरि, / वाच० उद्धरे, ज्ञा०१ अ०। सोमभूइ होइ। 2 / अहउल्लं गच्छतइयं, चतुत्थयंहत्थलिज्जं तु // पंचमगं नंदिलं, छटुंपुण पारिहासयं होइ उद्देहगणस्सेए, छय कुला हुंति उद्धया स्त्री०(उद्धता) दतिशयेन गतौ, "तुरियाए चवलाए चंडाए सीहाए नायव्वा" || कल्प०। उद्धयाए छेयाए दिव्वाए गईए" भ०११ श०१० उ०। सदर्याया देवगतौ उद्देहलिया स्त्री०(उद्देहलिका) कुहणभेदे, आचा०१ अ०५ उ०। च। भ०५ श० 4 उ०। उद्देहिगा स्त्री०(उद्देहिका) उद्गतो दोहोऽस्य क० 5 अत इत्वम् उद्धरण न०(उद्धरण) उद्- हृ० भावे-ल्युट्-मुक्ती, वमने, ऋणशुद्धौ, उन्मूलने, उत्तारणे, उत्थापने, उद्धृत्य हरणे परिवेषणे, बहिर्निष्काशने, त्रीन्द्रियजीवभेदे, प्रज्ञा०१ पद / जी०। "काष्ठनिश्रिता पुणोद्देहिका" उत्पादने, वाच०। विकर्तने, सूत्र०१श्रु०४ अ० अपनयने च,। सूत्र०१ आचा०१ अ० 4 उ०। तेइंदियाण उद्देहिकाइ जं वा वए वेज्जो उद्देहिकया श्रु० अ०। उच्छिष्टे, दे०ना०। सक्तया मृत्तिकया, / ओ०। "तओउद्देहिगंतओ विवणप्फई" महा०॥ उद्देही (देशी) उपदेहिकायाम् / दे० ना० / उद्धरिउ अव्य०(उद्धृत्य) आकृष्येत्यर्थे , "उद्धरिउ अवउज्झइ सल्लेण मल्लिज्जइ णेउ'' पंचा०१६ विव०। उद्धंसण न०(उद्धर्षण) उद्-धृष ल्युट्बधे, ओ०।दुष्कुलीनेत्या-दिभिः उद्धरित्ता अव्य०(उद्धृत्य) उत्पाट्येत्यर्थे "तंलयं सव्वसो छित्ता उद्धरित्ता कुलाद्यभिमानपातनार्थे वचने, स्त्री 0 / ज्ञा० 16 अ०। "उत्तावयाहिं उद्धंसणाहिं उद्धंसेई / भ० 15 श०१ उ० / उन्मूलनायामाक्रोशे, समूला य" उत्त० 23 अ०।। ओ०॥ उद्धरित्तु अव्य०(उद्धृत्य) निष्कृष्येत्यर्थे , "अणाउत्तो उद्धरित्तु गालिंति सोणियचउत्थे" पंचा० 16 विव०॥ उद्धंसिय त्रि०(उद्धर्षित) खरण्टिते, "उद्धंसियायतेणंसुटु विजाणाविया य अप्पाणं''। वृ०३ उ०। आ०म०। अवभाषिते, उद्धंसियमो लोगंसि उद्धरिय त्रि०(उद्धृत) उद्-धृक्त। उत्पाटिते, 'फलेइ विसभक्खीणं भागहारी व होहितीमोण, नि०चू०४ उ०॥ साओ उद्धरिया कह' / उत्त०२३ अ० पृथगवस्था-पिते "उद्धरियं उद्धघणभवण न०(ऊर्ध्वधनभवन) उच्चाविरलगेहेषु, ||भOII रुदसुयसमुद्दाउ" पं०व० "जेणुद्धरिया विजा, आगासगमा श० महापरिण्णाउ" आ०म०वि०। 33 उ०॥ उद्धरियसवसल्ल त्रि०(उद्धृतसर्वशल्य) कृतालोचने, पंचा० उद्धचलणबंधण न०(ऊर्ध्वचरणबन्धन) ऊर्द्धचरणस्य बन्धनरूपे 16 विव०। शरीरदण्डे, प्रश्न० अध०३ द्वा०। उद्धविय (देशी) आर्घिते, देना। उद्धच्छरिअ (देशी) निषिद्धे, देना। उद्धट्ठाण न०(ऊर्ध्वस्थान) कायोत्सर्गेऽवस्थाने,ध०४ अधि०) उद्घाउ (देशी) विषमोन्नतप्रदेशश्रांते, संघाते च। देवना०। उद्धायमाणग त्रि०(उद्धावत्) उत्तिष्ठति, "बहुचंदुदुट्ठसावयसभाहउद्धट्ट अव्य०(उद्धृत्य) ऊर्धीकृत्येत्यर्थे , “पलिभिंदियाणं तो पच्छा पादुटुमुद्धिपहाणंति'' निजं वामचरणमुद्धृत्योतिक्षप्य मूनि शिरसि यउद्धायमाणागरपूरघोरविद्धंसणत्थबहुलं' प्रश्न० अध०२द्वा०। प्रध्नन्ति ''वाहू उडु कक्खमणुव्बजे" वाहुमुद्धृत्य कक्षा-मादानुकूलं उद्धार पुं०(उद्धार) उद्धियते उद्-हु-भावे-घन मुक्ती, ऋणशुद्धौ, साध्वभिमुखं व्रजन्ति / सूत्र०१ श्रु०४ अ०। "उद्बठ्ठपादं रीएजा' पादं उद्धारणे, वाच० / अयोद्धरणे, अपहरणे, अनु० / अपवादे,। व्य०८ उ०। संहृत्यागेतलेनपादं पातप्रदेश वा तत्रातिक्रम्य गच्छेत् आचा०२ श्रु०। कर्मणि-घञ्। सर्वधनादुद्धत्य ज्येष्ठादिभ्यो देये अंशभेदे वाचा अवकृष्येत्यर्थे चा व्य० प्र०२ उ०।। उद्धारणा स्त्री०(उद्धारणा) "पावल्लेणउवेच्च चउट्ठयपयधारणाउद्धारो' उद्धडा स्त्री०(उद्धता) तृतीयपिण्डेषणायाम्, सा च स्वव्यापारेण उत्प्रावल्येन उपेत्य वा उद्धृतानामर्थप्रदाना धारणा उद्धारणा / मूलभाजनाद् भाजनान्तरे भक्तमुद्धृतं स्थाल्यादौ स्वयोगेन धारणाव्यवहारे, व्य० 10 उ०। भोजनजातमुद्धृतं तच्च साधोण्हतः उद्धृता भिक्षा भवति / धर्म०३ उद्धारपलिओवमन०(उद्धारपल्योपम) वक्ष्यमाणस्वरूपवाला-ग्राणां अधि० / स्था०। नि० चू०। (तांच सूत्रतः पिंडेसणा शब्दे वक्ष्यामि) तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणी वा प्रतिसमयमुद्धा-रण उद्धत(य)त्रि०(उद्धत) उद् हन्-क्त० / वाक्यादिचञ्चले, अविनीते, मपोद्धरणमपहरणमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धाप्रगल्भे, उद्गते, वाच० / उत्पाटिते च। ज्ञा०१०। रपल्योपमम् / पल्योपमभेदे, / / उद्धततमंधकार पुं०,न०(उद्धततमोऽन्धकार) अतिशयप्रबले तमिशे, तत्स्वरूपं यथाप्रश्न० अध०३द्वा०॥ से किं तं उद्धारपलिओवमे 2 दुविहे पण्णत्ते तं जहा सु