________________ इत्थी 643 अभिधानराजेन्द्रः भाग२ इत्थी एगो साहू एगाए इत्थियाए सद्धिं समाणं गामाओ गामंतरो अहवा गतागतं चंकमणं सज्झायं करेति असणादियं वा आहारेति उचारं पासव णं परिहवेति एगो एगित्थीए सद्धिवियारभूमिं गच्छति अणारिया कामकहा णिरतरं वा अप्पियं कहं कहेति काम-निठुरकहाओ एता चेव असमणपाउग्गं अथवा देसभत्त-कहादिसंजभोवकारिका ण भवति सा सव्या असमाणपाउग्गा। आगंतारे आरा-मा गारमिह कुलावसहे य। पुरिसिथिएगणेगं, चउक्कमयणा दुपक्खे वि||२|| एगे एगित्थिए सद्धिं, एगे अणेगितिथए सद्धिं, अणेगा एगित्थी ए. आणेगा अणेगिथिए। जा कामकहा साहो, तणारिया लोकिकी च उत्तरिया। णिठुरभल्ली कहणं, भागवतपदोसखामणया ||3|| तत्थ लोइया णरवाहणरधकधा लोगुत्तरिया तरंगवती मलयवती मगधसेणादिणिठुरंणामवल्ली घरकहणं एगो साधू भरू-दखिण्णयह सच्छेहेणयामो य भागवएण पुच्छितोकिमेयं भल्ली घरंति तेण साहुणा वारवतिदाहतो आरब्भ जहा वासुदेवे यपयाओ जहा य कूरवागा भंजणं कोसंवीरण्णपवेसो जहा जरकुमारागमो जहा य जरकुमारेण भल्लिणा हओमओय एवं भल्लिघरुप्पत्ति सव्वा कहिया ताहे सो भागवतो यदुट्टो चिंतेति। जइएयं न भविस्सतितोएससमणो घातेयव्वो सो गहिओ दिट्ठो यणेण पादे भल्लिए विद्धोताहे आगंतूण तं साहुंखामेति भणतिय मए एवं चिंतियमासी तं खमेजसि एवमादी णिठुरा एवमादिपुरिसाणं वित्ताणं जुजेति कहिओ किमु वा एगित्थियाणं॥ अवि मायरं पि सद्धि, कथा तु एगागियस्स पडिसिद्धा। किं पुण अणारयादी, तरुणत्थीहि सहगतस्स / / 4 / / माइभगिणीमादीहिं अगम्मित्थिहिं सद्धिं एगाणियस्स धम्मकहावि ण वट्टति किं पुण अण्णाहिं तरुणित्थिहि सद्धिं // अण्णावि अप्पसत्थीस, कधा किमु अणारिय असज्झा। चंकमणसज्झायभोयण-उच्चारेसुं तु सविसेसा |5|| अणाइ विधम्मकहा अविसद्दाओ सवेरगं सावित्थीएसएगा-गिथासु विरुद्धा किंपुण अणारिया जोग्गा अणारिया सा य कामकहा असभा जोग्गा असज्झा / अहवा असभा जत्थ उल्लविजंति चंकमणे सति विज्झमग्रतितागारं दद्वं मोहुब्भवो भवति सज्झाए मणहरसद्देण भोयणदाणग्गहणातो विसंभे उच्चारे ऊण गादित्थणंगदरिसणं॥ भयणपदा चउण्हं, अण्णतरजुते तु संजते संते। जे भिक्खू विहरेजा, अहवा विकरेज सज्झायं / / 6 / / भयणपदा चउत्थगो पुव्वुत्तो। असणादी वीहारे, उच्चारादिव आतरेजा। हिट्तुरमसावुजुत्तं, अण्णतरकधं व जो कधए / 7 / / सो आणा अणवत्थं, मिच्छत्तविगाहणं दुविधं / पाविति जम्हा तेणं, एते तु पदे विवजेता ll दितु संभोइगापि जम्हा एते दोसा तम्हा ण कप्पति विहारादि काउं कारणे पुण करेजा / वितिय पदमणप्पजे, गेलण्णुवसग्गरोट्टगट्ठाणे / संभमभयवासासु य, खत्तियमादीसु विण्णायं / / 9 / / अण्णवज्झो सो सवाणि विहारादीणि करेज / इदाणिं गेलण्णे ||9|| खमण सद्देसम्मि वओत्थे, गेलण्णे जा विधी समक्खाता। साचेव य वितियपदे, गेलण्णे अट्ठमुद्देसे ||10|| कंठ्या। निचूट उला इदाणिं सत्तमयवासं तिण्णिवि दाराए एगगहापदेसत्ति आकुयय गाहा। आउमादिया संभमाबोहियमच्छादिभय गोयर-अडता वासेण अब्भवहतो एगणिलए वि होज्जाजलसंभमे थलादिसु, चिटुंताणं भवेज चउभंगो। एगतरुवएसए वा, वूढगलं ते व सव्वत्तो ||6|| एग तरज्झामिए उ, वसयमिडज्झेज्ज वावि भावसदी। एमेवय वा तम्मिवि, तेण भयावाण्णि लुक्कारं / / 66|| भोइतमाई विरुद्धे, रोधेरहादिणं तु संभमो होज्जा। वोहियमित्थ भएत्ता, गुत्तिणिमित्तं च एगत्था |67 / / एगोएगत्थीएसम हवेज्ज आउक्कायसंभमेण उदगवाहगे एगं उण्णय थल पव्वयं डोग्गरं वा तत्थ चिट्ठताणं चउभंगसंभवे वा खेत्ताओ खेत्तं संकमज्जा इत्थ वि चउभंगसंभवो। एगतर वसहीए वा खेत्ताउ खेत्तं कमिजंति। एवं चउभंग संभवो हवेज्जा एवं वा तो वि चउभंगसंभवो तेणगभएण वा गुत्ते चउभंगसंभवेण णिलुका अच्छंति / भोइस्स भोतियस्स विरोहा एवं गामस्सयरट्ठस्सय परिसंभमे चउभंगसंभवो तेणगभएण वा गुत्ते हवेजा। बोहियमच्छभएण पलायाणं चउभंगसंभवेण विहारसज्झायं असणादिया . उच्चारादिया वा एकत्थ णिलुक्कारसंभवो हवेचा गुत्ती वा रक्खणं करेत्ताणं संभवेजा। पुष्वपविट्ठेगतरे, वासभएणं विसेज अण्णतरा। तत्थ रहिते परमुहो, णयसुंणेसु जतीटुंति / / वासासु वासावासे पडते संजतो संजती वा किंचि णिरोवणरि संठाणपविहवेजपच्छाइयरंपविसिञ्जा विच्छऊण विरहिये दोविपरोप्पर मुहा अच्छंति। सज्झायहाय सुठुविवासे पडते संजती सुण्णट्ठाणे णो पविसंति।नि चू०८ उ०। जे भिक्खू उजाणंसिवा उज्जाणगिहंसिवा। उज्जा णसालंसिवा णिज्जासिणंसि वा णिज्जाणगिहंसि वा सिञ्जाणसालंसि वा एको एगित्थीए सद्धि विहारं वा करेइ सज्झायं वा करेइ असणं वा 4 आहारेइ उच्चारं वापासवणं वा परिट्ठवेइअण्णयरंवा अ-प्रणारियं मेहुणं अस्सवणपओगकहं कहेइ कहतं वा साइज्जइ। उजाणं जत्थलोगो उजाणियाए वचतिजं वाइसिणगारस्स उवकंठं ठियं तं उज्जाणं / रायादियाण णिगमणठाणं णिज्जाणिया नगरागमे वा जं पियं वियं तं णिज्जाणं एतेसु चेव गिहा किरिया उज्जाणणिजाणगिहणगरेपा-गारो तस्सेवदेसे अट्टालगपागारस्स अहो अट्ठोहत्थोरहमग्गोवरिया बलाणगंदार दाबलाणगापागार-पडिनिबद्धा तण अंतरंगोपुरंजेणजणो दगस्स वचति सो दगपदो दगवाहो दगमग्गो दज्झासं दगतीरं सुण्णं गिहं सुण्णागारं देसे पहिय सढियं भिन्नागारं अधोविसालं च उवरि संवट्टि तं कूडागारं धन्ना