________________ इत्थी 624 अभिधानराजेन्द्रः भाग 2 इत्थी सातुस्थविरा मध्यमा तरुणी चेति। पुनरेकैका त्रिविधा अपद्रावणभर्तृका प्रोषितभर्तृका स्वाधीनभर्तृका चेति। वृ.१ उ. / मुग्धा मध्या प्रौढा चेति। उत्त. 16 अ / "इत्थीओ दुविधा अदुगुंछिता य बंभणखत्तियवेसिसुद्दियदुगंछिता संभोईय अक्खरिया ओ अहवा णडवरुडादियाओ असंभोइअइत्थियाओ एताओ वि दुविधा सपंग्गिहा अपरिग्गहाओ य / नि० चू०१६ अ॥ चत्तारि धूमसिहाओपण्णत्ताओ तंजहावामा णाममेगा वामावत्ता || एवामेव चत्तारिस्थियाओ पण्णत्ता तंजहा वामा णाममेगा वामावत्ता / / चत्तारि अग्गिसिहाओ पण्णत्ताओ तंजहा वामाणाममेगावामावत्ता हा एवामेव चत्तारि त्थियाओपण्णत्ताओ तंजहा वामा णाममेगा वामावत्ता 4 चत्तारि वायमंडलिया पण्णत्ताओ तंजहा वामाणाममेगा वामावत्ता / 4 / एवामेव चत्तारि त्थियाओ पण्णत्ताओ तंजहावामा णाममेगा वामावत्ता / 4 / धूमशिखा वामा वामपार्श्ववर्तितयाऽनुकूलस्वभावतया वा वामत एवावर्तते या तथा चलनात्सा वामावर्त्ता 10 स्त्रीपुरुषवद् व्याख्येया कम्बुदृष्टान्ते सत्यपि धुमशिखादिदृष्टान्तानां स्त्रीदाष्टान्तिके शब्दासाधर्म्यणोपपन्नतरत्वाद्भेदेनोपादानमिति 11 एवम-ग्निशिखापि 12 वातमण्डालिका मण्डलेनोलप्रवृत्तो वायुरिति इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्याभिप्रायेण तासु धूमशिखादृष्टान्ततयोपन्यास इति। उक्त"चवला मइलणसीला, सिणेहपरिपूरिया वियावेइ। दीवयसिहि व्व महिला, लद्धप्पसरा भयं देइ ति॥ चत्तारि कूडागारसालाओ पण्णत्ताओ तंजहा गुत्ता णा मेगा गुत्तदुवारा, गुत्ताणामेगा अगुत्तदुवारा, अगुत्ता णा मेगा गुत्तदुवारा, अगुत्ताणामेगा अगुत्तदुवारा। एवामेव चत्तारित्थीओ पण्णत्ताओ तंजहा गुत्ता णामेगा गुत्तिं दिया गुत्ताणामेगा अगुत्तिंदिया।४|| तथा कूटस्येव आकारो यस्याः शालायाः गृहविशेषस्य सा तथा। अय च स्त्रीलिङ्ग दृष्टान्तः स्त्रीलक्षणदार्टाकार्थसा धर्म्यवशात्तत्र गुप्ता परिवारा वृता गहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा। गुप्तेन्द्रिया तु निगृहीतानौचित्यप्रवृत्तन्द्रिया एवं शेषा भङ्गा ऊह्याः। स्था० 4 ठा० / पधिनी चित्रिणी हस्तिनी शखिनीति चतुर्विधाः स्त्रिय इति / उत्तः / १६अ। एतासांलक्षाणादिकम् -'पधिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा। शशो मृगो वृषोऽश्वश्च स्त्री पुंसोर्जाति लक्षणम् / भवति कमलनेत्रा नासिकाऔद्रगन्धा आवरलकु चयुग्मा चारुके शी कृशाङ्गी / मृदुवचनसुशीला गीतवाद्यानुरक्ता सकलतनुसुवेशा पद्मनी पद्मगन्धा 1 भवति रतिरसज्ञा नातिखर्वा न दीर्घा तिलकुसुमुनासा स्निग्धनीलोत्पलाक्षी / धनकठिनकुचाद्या सुन्दरी वद्धलीला सकलगुणसमेता चित्रिणी चित्रवक्रा / दीर्घातिदीर्घनया वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता / रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलिरसिका किलशतिनी सा।३।स्थूलाधरा स्थूल नितम्बभागा स्थूलाङ्गुली स्थूलकुचा सुशीला / कामोत्सुका गाढरतिप्रिया या नितम्बखर्वा करिणी मता सा 4 शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे। वृषभे शशिनी तुष्टा हिस्तनी रमते हये।५ पद्मिनी पद्मगन्धा च मीनगन्धा | च चित्रिणी / शाकिनी क्षारगन्धा च मदगन्धा च हस्तिनी / 6 वाच० स्त्रीणामुष्णस्वभावत्वं "गिमहो इत्थित्ति' ग्रीष्मास्त्री भवतीति। औप० // (3) स्त्रीणां स्वभावादिपरिज्ञानस्यावश्यकता तत्कृत्यवर्णश्च तत्र स्वभावपरिज्ञानं यथा / / जस्सिस्थिओ परिणाया सव्वकम्मावहाओ से दक्खू / / यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति / सर्व कविहन्तीति सर्वकर्मावहाः सर्वपापोपादानभूताः स एवा द्राक्षीत्स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति / एतदुक्तं भवति स्वीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् पर-मार्थदर्श्वभूदिति। आचा००१ श्रु०३अ०१ऊ। स्त्रीणां स्वभावादिपरिज्ञानञ्च निर्युक्तौ यथा। सुसमत्थावमच्छा, कीरंति अप्पसत्तिया पुरिसा।। दीसंतीसूरवादी, णारीवसगा ण ते सूरा / / 6 / / परानीकविजयादौ सुष्टुसमर्था अपि सन्तः पुरुषाः स्त्रीभिरा-त्मवर्शकृता असमर्था भूक्षेपमात्रभीरवः क्रियन्तेऽल्पसात्विकाः स्त्रीणामपि पादपतनादिचाटु करणेन निःसाराः क्रियन्ते / तथा दृश्यन्ते प्रत्यक्षेणोपलभ्यन्ते। शूरमात्मानं वदितुं शीलं येषां ते शूर-वादिनोऽपि नारीवशगाःसन्तो दीनतां गताः एवंभूताश्च न ते शूरा इति / तस्मात् स्थितमेतदविश्वास्याः स्त्रिय इति। उक्तंचाको वीससेज्ज तासिं, कतिवय भरियाण दुचियहाणे / खणरत्त विरत्तेणं, धिरत्थु इत्थीण हिययाणं // 10 अण्णं भणंति पुरओ, अण्णं पासेइ विजमाणीओ। अन्नं च तासिं हियए, जं च खमं तं करिंति पुणो ||2|| को एयाणं णाहिए, वेत्तलया गुम्मगुविलहिययाणं / भावं भग्गासाणं, तत्थुप्पन्नं भणंतीणं / / 3 / / महिलायरत्तमेत्ता, उच्छुखंडंच सक्करा चेव / सा पुण विस्तमित्ता, जिंब कूरे विसे सेति / / 4 / / महिला दिज्ज करेज व, मारिज वसं ठविज्जवमणुस्सांतुट्ठा जीवाविजा, अहवरणर कं च पावेज्जा / / 5|| ण वि रक्खं तेसु कयं, ण वि णेहं ण वि य दाण सम्माणं / / ण कुलं ण पुचयं आय-तं च शीलं महिलियाओ।६मा वी संभह ताणं, महिलाहिययाण कवडमरियाणं / णिपणेह निद्दयाणं, अलियवयणजपणरयाणं / / 7 / / मारेइ जियंतं पि हु मयं पि अणुमरइ काइ भत्तारं / / विसहरगइवचरियं, वंकवियंकं महेलाणं / / गंगाए वालुयं सा-गरे जलं हिमवओ य परिमाणं / / जाणंति बुद्धिमंता, महिला हिययं ण जाणंति // 9 // रोवावतिरुवंतिय, अलियं जपंति पत्तियावंति // कावडेणय खंति विसं, मरंति ण य जंति सब्भाव।।१०। चिंतिति कञ्जमण्णं, अण्णं संठवइ भासई अण्णं / आढवइ कुणइ अण्णं, माइणग्गूणियडि सारो॥११० असयारंभाण तहा, सव्वेसिं लोगगरहणिज्जाण / परलोगवैरियाणं, कारणयं चेय इत्थीओ।१२। अहवा को जुवईणं, जाणइ चरियं सहावकुडिलाण / दोसाण आगरो चिय, जणे सरीरे वसइ का सा / / 13 / 0 मूलं दुचरियाणं, हवइ उ णरयस्स वत्तिणी विवुला / मोक्खस्स महाविग्धं, वजेयव्या सया नारी // 14|| धण्णा ते वरपुरिसा, जे चिय मोत्तूम णिययजुवईओ / पव्वइया कयनियमा, सिवमयलमणुत्तरं पत्ता // 15 // " अधुना यादृक्षःशूरो भवति तादृशं दर्शयितुमाह। धम्मम्मि जो दढमई,सोःसूरो सत्तिओ य वीरो य॥ णहु धम्मणिरुस्साहो, पुरिसो सूरो सुबलिओ य|६||