________________ आहार 530 अभिधानराजेन्द्रः भाग 2 आहार ताई आई पि आहारंति मज्जे आहारंति पज्जवसाणे आहारति ? गोयमा! आई पि आहारंतिमज्जे वि आहारंति पावसाणे वि आ० 1 जाइं भंते ! आई पि आहारंति मज्जे वि आहारंति पज्जवसाणेवि आहारंति ताई भंते ! किं सविसए आहारंति अविसए आहारंति ? गोयमा! सविसए आहारंति नो अविसए आहारंति। जाइं भंते ! सविसए आहारंतिताई किं आणुपुस्विए आहारंति 1 अणाणुपुट्विए / गो. आणुपुट्विं आहारंति नो अणाणुपुट्विं आहारेति / जाइं भंते आणुपुट्विं आहारंति ताई किं तिदिसिं आहारंति / चउदिसिं आहारंतिपंचदिसिं आहारंति छदिसिं आहारंति? अस्य व्याख्या / इहात्मप्रदेशैः संस्पर्शनेनात्मनः प्रदेशा वगाढात्क्षेत्रादहिरपि सम्भवति ततः प्रश्नयति / (जाइं भंते ! इत्यादि) यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किं अवगाढानि आत्मप्रदेशः सह एक क्षेत्रावस्थायीनि उत अनवगाढानि आत्मप्रदेशावगाढक्षेत्रावहिरवस्थितानि- 1 भगवानाह गौतम ! अवगाढान्याहारयंति नानवगाढानि / उत अवगाढानि आत्म-प्रदेशावगाढक्षेत्रे किमनन्तरावगाढानि / विमुक्तं भवति / यथात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि वैरात्मप्रदेश-स्तान्येवाहारयंतिउता परम्परावगाढानिएकद्याद्यात्मप्रदेशा व्यवहितानि / भगवानाह / गौतम! अनन्तरावगाढानिआहारयंति नो परम्परावगाढानि / यानि भदन्त ! अनन्तरावगाढान्याहारयति तानि किमणूनि स्तोकान्याहारयन्ति उत बादराणि प्रभूतप्रदेशोपचितानि / भगवानाह / अणून्यप्याहारयन्ति वादराण्यप्याहारयन्ति / इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया वेदितव्ये इति / यानि भदन्त! अणून्यप्याहारयन्ति तानि भदन्त ! किमूर्ध्व मूर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा / इह ऊर्ध्वाधस्तिर्यक्त्वंयावति क्षेत्रे नैरयिको ऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं / भगवानाह ।ऊर्ध्वमप्याहारयन्ति ऊर्ध्वप्रदेशावगाढान्यप्याहारयति एवमधोऽपि तियंगपि / यानि भदन्त!ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्यगप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति / अयमत्राभिप्रायो नैरयिका ह्यनन्तप्रादेशिकानिद्रव्याण्यन्तर्महूर्त कालं यावदुपभोगोचितानि गृहन्ति ततः संशयः किमुपभोगोचितस्य काल-स्यान्तर्मुहूर्तप्रमाणस्यादौ प्रथमसमये आहारयन्ति उत मध्ये मध्येषु समयेषु आहोस्वित्पर्यवसाने पर्यवसानसमये ? भगवानाह / गौतम ? आदावपि मध्येऽपि पर्यवसाने ऽप्याहारयन्ति / किमुक्तं भवति / उपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादिमध्यावसानेषु समयेषु आहारयन्ति उतअविषयाणि स्वोचिताहारयोग्यान्याहारयन्ति / भगवानाह / गौतम ! स्वविषयानाहारयन्ति नो अविषयान् / यानि भदन्त ! स्वविषयानाहारयन्ति तानि भदन्त ! किमानुपूर्त्या आहारयन्ति अनानूपूर्व्या ? आनुपूर्वी नाम यथासन्नं / तद्विपरीता अनानुपूर्वी भगवानाह / गौतम ! आनुपूर्व्या सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथा आचाराङ्गे (अगणिपुट्ठा) इत्यत्र आहारयन्ति नो अनानुपूर्व्या ऊर्ध्वमधस्ति-ग्वा यथासन्नं नातिक्रम्याहारयन्तीति भावनीयानि / भदन्त ! आनुपूर्व्या आहारयन्ति तानि किं (तिदिसिंति)। तिस्रोदिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पंचदिशि षड् दिशि वा इह लोकनिष्कुटपर्यन्ते जघन्यपदे त्रिदिग्व्यवस्थितमेकदिग्व्यवस्थितंवा अतस्त्रिदिश आरम्भ प्रश्नः कृतः। भगवानाह / गौतम ! नियमात् षड्दिशि व्य-वस्थितान्याहारयन्ति / नैरयिका हि त्रसनाड्यांमध्ये व्यवस्थितास्तत्रचावश्यषदिक्संभव इति / (ओसन्नकारणं पडुचेत्यादि) ओसन्नशब्दो बाहुल्यवाची / यथा ओसन्नं देवासायं वेयणं वेयंतीत्यत्र / तत ओसन्नकारणं बाहुल्यकारणं प्रतीत्य किंतदाहुल्यकारणमिति चेदुच्यते / अशुभानुभाव एव / तथापि प्रायो मिथ्यादृष्टयः कृष्णादीन्याहारयन्ति न तु भविष्यत्तीर्थकरादयः। तत ओसन्नेत्युक्तं / वर्णतः कालनी लादि 1 गन्धतो दुरभिगन्धाद्रि / रसतस्तिक्तकटुकानि / स्पर्शतः कर्कशगुरुशीतक्षादि इत्यादि तेषामाहार्य्यमाणानां पुद्गलानां पुराणान् अग्रेतनान् वर्णगुणान् गन्धगुणान् स्पर्शगुणान् (विपरिणामइत्ता परिपीलदत्ता परिसाडइत्ता परिविद्धंसइत्ता) एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रतिपाद कानि नाना देशजविनेयानुग्रहार्थमुपात्तानि विनाश्य किमिति आह / अन्यानपूर्वा न्वर्णगुणान् रसगुणान् स्पर्शगुणानुत्पाद्य आत्मशरीरक्षेत्रावगाहान् पुद्रलान् (सव्वप्पणयाए) सर्वात्मना सवरेवात्मप्रदेशैराहारमाहाररूपानाहारयन्ति || प्रज्ञा पद२८ / जी०प्र०१। भ. श०६ उ.४॥ नेरइया णं मंते ! जे पोग्गला अत्तमायाए आहरंति ते किं आयसरीरखेत्तोगाढे पोग्गले अत्तमाए आहारंति अणंतरखेत्तोगाढेपोग्गले अत्तमायाए आहरंति परं पर खेत्तोगाढे पोग्गले अत्तमायाए आहरंति ? गोयमा ! आयसरीरंखे तोगाढे पोग्गले अत्तमाया एआहारंति नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारंति नो परंपर खेत्तोगाढे जहा नेरइया तहा जावे वेमाणियाणं दंडओ // टी. नरेइयाणमित्यादि ! (अत्तमाएत्ति) / आत्मना आदाय गृहीत्वेत्यर्थः / जीवाधिकारादेवेदमाह / (आयसरीरे खेत्तो-गाढेत्ति)। स्वशरीरक्षेत्रे अवस्थितानीत्यर्थः (अणंतरखेत्तो-गाढेत्ति)। आत्मशरीरावगाढ़क्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्रा-वगाढानीत्यर्थः (परंपरखेत्तागाढेत्ति) आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्र तत्रावगाढानीत्यर्थः) || भ. श०६ / ऊ२०॥ नेरइयाणं भंते सव्वओ आहारंति सव्वओ परिणामंतिसव्वओ ऊससन्ति सवओ नीससंति अभिक्खणं 2 आहारंति अभिक्खणं 2 परिणामन्ति अभिक्खणं ऊससंति अभिक्खणं नीससंति आहब आहारंति आहच परिणामंति आहच ऊससंति आहब नीससंति / हंता गोयमा! णेरइया सवओ आहारंति एवं चेद जाव आहब नीससंति णेरइयाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं पोग्गलाणं सेयालंसि कतिभागं आहारंति कहभागं आसायंति? गोयमा! असंखेनइ भागं आहा