________________ आसायणा 511 अभिधानराजेन्द्रः भाग 2 आसायणा आसायणाए सुअस्स आसायणाए सुअदेवआए आसायणाए / वायणायरिअस्स आसायणाए जंवाइद्धं वच्चामे लियं हीणक्खरं अचक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुदिनं दुख पडिच्छियं अकाले कओ सिज्जाओ काले न कओ सिज्जाओ असज्जाइयं / / सांप्रतंसूत्रोक्ताएव त्रयस्त्रिंशद्व्याख्यायंते / तत्र अरहताणं आसायणाए अर्हता प्रानिरूपितशब्दार्थानां संबंधिन्या आशा तनया यो मया देवसिकोऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया एवं सिद्धादिपदेष्वपियोज्येति इत्थं चाभिदधता-मर्हतामाशातना भवति॥ नत्थि अरहंतत्ति जाणंतो कीस भुजई भोगे / पाहुडियं उवजीयं एव वदं उत्तरं इणमो ||1|| भोगफलनिवत्तिय पुनपगडीए मुदयवाहल्ला / मुंजइ भोए एवं पाहुडियाए इम सुणसु // 2 // णाणादिणुरोधक अघातिसुहपायवस्स वेदाए। तित्थंकरनामाए उदया तह वीयरागत्ता ||3|| सिद्धाणं आसायणाए (सिद्धानामाशातनया क्रियापूर्ववत्) सिद्धाणं आसायणा एंव भणतस्स होइ मुडस्स / णस्थिणि चेट्ठा वासइ वावी अहव उवओगे // 4 ॥रागदोसा धुवत्ति तहेव अन्नन्नकालमुवओगे / दंसणनाणाणं तू होइ असव्वन्नुया चेव ।।५।।अन्नोन्नावरणाहव एगत्तव्यं वा विनाणदंसणओ / भन्नति नवा एएसिंदोसो एगो वि संभवइ // 6 // अत्थित्ति नियमसिद्धा सद्दाओ चेव गम्मए एवं / नचेट्ठा वि भवंति विरियक्खयओ न दोसो हु ॥७॥रागदोसा न भवे सव्वकसायाण निरवसेसखया / जियसा भव्वाण जुगवमुवओगे ण य मया ओय // 8 // न पिहू आवरणाओ दट्वट्ठिय वा मएणं पु-रागत्तं वा भवति दंसणनाणाणदोन्नं पि / / 9 ॥णाणछदसणणए पडुच गाणं तु सव्वमेव / दसव्वं छदंसणं तीएम सव्व न्नुया का हु // 10 // सणयं व पडुच्चागवायं वओगे दोन्नं पि / एवमसम्वन्नुत्ता दोसोएसोन संभवइ 11 आयरियाणं आसायणाए आचार्याणामाशातनया क्रिया पूर्ववत् आसातनातु। महरो अकुलीणोत्तिय दुम्मोहो दमगमंदबुद्धिया / अवियप्पला भलद्धिसीसो परिभवइ आयरियं 12 अहवा विवए एवं उवएसपरस्स देंति एवं तु / दसविहवेयावच्चे कायव्वं सयं न कुव्वंति 13 डहरो विनाण-बुड्डो आकुलिणोत्ति य गुणालिओ किहणु / दुम्भहादीणि वि ते भणंत संताइ दुम्मे हा१४ जाणंति न वियन एवं निद्धम्मा मोक्खकारणं णाणं / निच्चंपचासयता वे यावचादि कुवंति 15 उवज्जा याणमासायणाए उपाध्यायानामाशातनया क्रिया पूर्ववत् आशातनापि साक्षेपपरिहारा यथाचार्याणां नवरं सूत्रप्रदा उपाध्याया इति / साहूणं आसायणाएत्ति साधूनामाशातनया क्रिया पूर्ववत् / जो सुणियसमयसारो साहु समुद्धिस्स भासए एवं / अविसहणा तरियग्गा ते भंडणं काउं च तह चेव 16 पाणसुणया व मुंजंति एगत्तो तह विरूवनेवत्था / एमादिवयदवघ्नं मूढो न सुणेइ एयं तु१७ अविसहणादिसमेया संसार सभावजाणणा नेव / साहू थो वजसाया जओ य भुजंति एगओ तह वि१८ रूवण वत्थं एवंमादिवयदुवणं मुट्टणेति एयं तु / अविसहणादिसमया संसारसहावजाणणाणेव साधुथोवकसाया जओ य भुजंति ते तहवि१९ साहुणीणं आसायणाए। साध्वीनामाशातनया क्रिया पूर्ववत् 1 आशातना / कलहिणिया बहुउवही अह वा वीसमणु वदवा समणी गयाणियापुत्तभंडादुमवल्लिजस्स सेवालो // 20 / / अत्रोतंर / कलहेत्तिणेवणाउण कसाए कम्मबंधए पएति / संजंलणाण सुदयु ईर्सि कलहे वि को दोसो 21 उवही बहुविकप्पो बंभवयरक्खणत्थमत्तासि / भणिओ जिणेहि जम्हा तम्हा उवह मिणो दोसो 22 समणाण णेयएया उबद्दाथदो सम्ममापुसरंताण / आगेमचिहिमहत्थजिणवयणसमाहिअप्पाणं 23 सावगाण आसायणाए / श्रावकाणामाशातनया क्रिया तथैव जिनशासनभक्ता गृहस्थाः श्रावका भण्यते / आशातना तु लवण मणुस्सत्तंणाऊण विजिणमय णजे विरतियमिवजंति कहतेधणोवुच्चंति लोगम्मि / सावगसुत्तासायणमिच्चुत्तरकम्मपरिण-श्वसेण जइ वि पवजंतिणति तह वि वण्णतिमग्पट्ठिया / सम्यग्दर्शनादिमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः / साविगाणं आसायणाए श्राविकाणामाशातनया, क्रियाक्षेपपरिहारौ च पूर्ववत् देवाणं आसायणाए देवानामासातनया क्रिया तथैव आशातना॥ कामपसत्ता विरतीए, वजिया अणमिसा य णिचेट्ठा। देवा सामत्थं मिविणय, तित्थस्सुण्णतिकराय॥ एत्थ पसिद्धि मोहणि, यसायवेयकम्मउदयायो। कामपसत्तविरति, कंमोदयउटिवणयत्तेसिं। अणमिसदेवसभावा णिचेट्ठा अणुत्तरा कियकिचा। कालणुभावाति छुण्णपिअणत्थ कुवंति // देवीणं आसायणाए देवीनामशातनया क्रियाक्षेपपरिहारौ च प्राग्वत् इह लोकस्याशातनया क्रिया पूर्ववत् इहलोको मनुष्यलोकः आशातना तस्य वितथप्ररूपणादीति / परलोगस्स आसायणाए परलोकस्याशातनया क्रिया प्राग्वत् / परलोको मनुष्यस्य नारकतिर्यगमराः आशातना त्वस्य वितथ-प्ररूपणादिनैव द्वितयेप्या क्षेपपरिहारौ च स्वमत्या कार्यों के वलिपन्नत्तस्य धम्मस्स आसायणा के वलिप्रज्ञप्तस्स धर्मस्याशातनया क्रिया प्राग्वत् स च धर्मो द्विविधः / श्रुतधर्मश्चारित्रधर्मश्च आशातना तु॥ पागयभासा निबद्धं को वा जाणइ पणीयं केणेयं /