SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आसायणा 509 अभिधानराजेन्द्रः भाग२ आसायणा उवदेसा सीसो तुहिक्का अच्छति जाह उट्ठिवक्खाणाओताह सीसे एणते गुरुणो सब्भावं सहति अह सीसो तेसु पदत्थेसु परिसामज्जे चेव वितहपडिवज्जणा एत्थ वुत्ताणं करिज्जा ताहे अविणयो भवति / अविणयपडिवत्तीए य तम्हा आसायणा भवति / अहवा परिसामज्जे गुरू चोदितो वितहपडिवज्जणं करोति न सम्यक् प्रतिपद्यत इत्यर्थः / तम्हा सीसस्स आसायणा भवति अहवा गुरू जाणतो चेव अण्णहा अत्थपंण्णवेति मा परप्पवादी दोसं गेण्हेज्ज जहा सव्वस्स केवलिस्साजुगवंदो णत्थि उवओगा एगो प्रयोगप्रतिपादनमित्यर्थः / तहसेहतराए तोजाणति जहा अवसिद्धतं पण्णवेत जतिवितहपडिवज्ज तिआसादणा सेहस्स चोदगाहा जमत्थं आयरिओ ण याणति तमत्थं सीसो कहं जाणति भण्णति / गाहा // जंगारणगारते सुतंतु, सहसंमुतं तजं किंचि / तं गुरुअंणह कहणे, णेव मिदं छपाडिवत्ती ||4|| भंतेण सेहतराएण गिहत्थत्तणे सुएलयं अणगारत्ते वा अणतो सुयं अप्पणो वाहितं तं गरुस्स अण्णहा कहिंतस्स सो भणेज्जा ण एवं भवमिच्छापडिवत्तिओ आसादणा भवति / गाहा // एवं भणतो दोसा, इमं सुतं वण्णं हिमए एवं / सब्भूयमसब्भूए, एवं मिच्छाउपडिवत्ती / / 45|| एवं गुरुपडिकूलं भणतो आसादणा दोसो भवति अहवासीसो गुरू भणइ तुज एवं पन्नवितंस्स समयविहारणा दोसो भवति मम एवं सुयं अण्णायरियसमीवे एवं पण्णविज्जते समयविराहणा दोसो न भवति एवं सीसस्स सब्भूयमसठभूयं एवापरिसामज्जे मिच्छा पडियत्तिओआसायणाभवति / गाहा। वितियं पढमे ततिए, य होति गेलण्णपकज्जमादीसु / अद्धाणादी वितिए, ओसण्णादी चउत्थंमि // 4|| वितियत्ति अववायपदं पढमेत्ति दव्वासायणा ततिएत्तिकाला-सादणा वितिएत्ति अद्धाणादिसु खेत्तासादणा चउत्थित्ति उस आदिसुद्धियस्स तत्थ पढमतत्तियत्ति मेलणं पटुच्च वितियपदं भवति / गहा। होज गुरु गिलाणो, अपत्थदव्वं व से इदं / अवगडमंदसितं वा, मुंजे खटुंचगेहज // 47 / / गुरुं गिलाणो तस्सयजं अपत्थदव्वं तं लद्धताहेत अवियडितं अदंसियं वा सभुंजे अण्णस्स वा अणापुच्छाए खट्वं दलयत्ति मासोरा तिणिओ सयं भुजिहित्ति एवं गुरुरक्खणहा अविणयं पि करेंतो सुद्धो / / गाहा / / कंठाइ साहणट्ठा अथ, बंमट्ठावलीणो अट्ठाणे / संवाधुवस्सए वा, विस्सामगिलाणछेदसुए // 48 // खेत्तासादणं पडुच अवत्तो भण्णति अट्ठाणे कंदासादणट्ठा पुरतो गच्छति विसमे वा अवलबट्टापासतो अल्लीणो गच्छति गिलाणस्स वा अवटुंभणट्ठा अल्लीणो अच्छति बाहुस्सएया आसणट्ठिओ अच्छति गच्छति वा आयरियस्स वा विस्सामणं कारंतो आसण्णं चिट्ठति संघट्टेति वा गिलाणस्स उव्वत्तणादी करेंतो संघट्टणादी करेति अण्णंवा चिट्ठति / यसुयंवा वक्खाणतो अप्पसदं वक्खाणेतिमा अपरिणया सुणेहितिताहे सोतारा आसणं ठविजंति इमकोलाववादो गाहा / / कालेगिलाणवावडसेहस्स वसारियं भवे वाहिं। संवाधुवस्सए वा अहिकरणादी इमा दोसा // 49 // राओवा दिया वा गिलाणवावडो गुरुस्सवाहरंतस्सण देज सई सेहस्स वा सागारियं वोहिं अंतोहिंतो सुणेता विसद्दणादज्जमासण्णायगासरं पच्छभिजाणित्ता उप्पवाहिति सा हुहिं वा ओतप्रोतं संवाहुस्स एयासजं अलभंतो उल्लप्पिउं वयंतस्स अधिकरणादी दोसा भविस्संति तम्हा आयरिओ सणियं वा हरति तं च असुणंतो तुसिणीओ सुद्धो अधिकरणदोसभया वा तुसिणीओ अज्जति तहावि सुद्धो गाहा / उल्लावं तु असत्तो दाउंगिलाणो तहेव उठेउं 1 तुसिणी तत्थगओ वा सुणेज सो वाहरंतस्स ||50 / / वावाहरंतस्स गुरुस्स गिलाणो उल्लावं दाउमसत्तो गिलाणो तुसिणीओ। अत्थेजउ वा आसत्तो तत्थ गतो पडिसुणेज शब्दं ददातीत्यर्थः / इदाणी भावस्स अक्वादो भण्णति गाहा। वणतिरहे जइ एवं हवेज णिहोसमिहरहा दोसा। तुज्जे वि ताव ऊहह भणतिपगासे विदढमूढे ||5|| सेहतराएण आयरिओ परि सामज्जेण वत्तव्यो जहा तुमं पण्ण वेसि एवं ण भवतित्ति तो कहिं तेण भाणियव्वं उच्यते जहा हं पण्णवेति जति एवं भण्णति तो णिद्दोस इहरहा जहा तुमं पण्णवेह एवं समयविराहणा दोसो भवति तुडभेवि मयाभिहितं अत्थं जहह किंघडतिण घडतीति तावशब्दः परिमाणवाचकः जहा इमेण भे पहेण गंतव्वं जावंतितंदव्वं एव इणमत्थं पुव्वावरेण ताव ऊहह जाभवे अभिगओ अहवा पादपूरणे वा दढं जो मूढो भूतत्थं पडिवजंतोपगासं परिसामज्जेवि भण्णति ओसणादी चउत्थंमि // अस्स व्याख्या गाहा / विरहुत्तमट्ठायंतं उसण्णं भणति परिसमज्जेवि / णेवि जाणसि हित्ता वडपडियं किं भवे तेणं / / 12 / / ओसण्णो आयरिओ विरहे एगंते वहु भणितो सागारवविरमाहित्ति अट्ठायंतो अविरमंतेत्यर्थः / परिसामत्थे वि भण्णति ण याणसि तुमं हि तवा अहियवाडणडपडितेण वा किं तुज्जे पण्णं पादेहिं वा संघट्टिजति जेण सो अवमाणितो चिंतेत एते मंदे वयमिव पेक्खंता इदाणिं म उसण्णदोसेण दोसमिव पासंति / तंण एतेसिं दोसो नामज्जदोसो उज्जमामि! निचू० उ० 10 / द. अ० 7 001 तेत्तीसं आसायणाओ पण्णत्ता तंजहा सेहे राइणिअस्स पुरओ गंता भवइ आसायणा सेहस्स // 1 // सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स // 2 // सेहराइणियस्स आसायणा सेहस्स 3 एवं एएणं अभिलावेणं सेहे राइणियस्स पुरओ / चिट्ठित्ता भवइ आसायणा सेहस्स४ सहे राइणि-यस्स सपक्खं चिट्ठित्ता भवइ आसायणा सेहस्स५ सेंहे राइणियस्स आसण्णं चिट्ठिता भवइ आसायणा सेहस्स६ सेहे राइणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स७ सेहे राइणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स:सेहे राइणियस्स आसण्णं निसीइत्ता भवइ आसायणासे हस्स९एवं एएणं अभिलावेणं सेहे
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy