________________ आउ 22 अभिधानराजेन्द्रः भाग 2 आउंचण सलेश्यानामेवंविधस्वरूपतयोक्तत्वादिह तु यदनभिमतं तन्नि- उववज्जित्तए से णं भंते ! किं इह गए नेरइयाउयं पकरेइ, षेधनायाऽऽह- 'नवरं अकिरियावाई' त्यादि, शेषं तु प्रतीतार्थत्वान्न उववज्जमाणे नेरइयाउयं पकरेइ, उववण्णे नेरइयाउयं व्याख्यातमिति / भ.३० श.१ उ पकरेइ ? गोयमा! इह गए नेरइयाउयं पकरेइ, नो उववज्जमाणे (18) अनन्तरोपपन्नकादिक्रियावाद्यदीनामायुर्यथा नेरइयाउयं पकरेइ, नो उववन्ने नेरइयाउयं पकरेइ / एवं किरियावादी णं भंते ! अणंतरोववण्णगा- णेरइया किं असुरकुमारेसु वि॥ एवं जाव वेमाणिएसु / जीवे णं भंते। जे णेरइयाउयं पकरेंति पुच्छा, गोयमा ! णो णेरइयाउयं णो भविए नेरइएसु उववज्जित्तए से भंते / ! किं इह गए नेरइयाउयं तिरिक्खजोणियाऽऽयं पकरेंति / मणुयाऽउयं पकरेंति / णो पडिसंवेदेइ, उववज्जमाणे नेरइयाउयं पडिसंवेदेइ, उववन्ने देवाउयं पकरेंति / एवं अकिरियावादी वि। अण्णाणियवादी नेरइयाउयं पडिसंवेदेइ ? गोयमा / ! नो इह गए नेरइयाउयं वि। वेणइयवादी वि / सलेस्सा णं भंते ! किरियावादी पडिसंवेदेइ, उववज्जमाणे नेरइयाउयं पडिसंवेदेइ, उववन्ने वि अणंतरोववण्णगाणेरइया किं णेरझ्याउयं पुच्छा, गोयमा ! णो नेरझ्याउयं पडिसंवेदेइ, एवं जाव वेमाणिएसु / (सूत्र-२८३)। णेरइयाउयं जाव णो देवाउयं पकरेंति। एवं जाव वेमाणिया।। भ.७ श०६ ऊा एवं सव्वट्ठाणेसु अणंतरोववण्णगा णेरझ्या ण किंचि वि आउयं (21) अनन्तरमुद्वयोपपद्यमानानां नैरयिकादीनामायुष्प्रतिपकरेंति, जाव अणागारोवउत्तेत्ति। एवं०जाव वेमाणिया। णवरंजं संवेदनादि यथाजस्स अत्थितं तस्स भाणियव्वं / (सूत्र-८२६)1 भ. 30 श. 1 ऊ। णेरइया णं / ! अणंतरं उव्वट्टित्ता जे भविए पंचिंदिय(१९) भविकजीवानां नैरयिकादिपूपपद्यमानानां सायुष्कत्वं यथा- तिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! कयरं आउयं जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! पडिसंवेदेइ ? गोयमा / ! णे रइयाउयं पडि संवेदेइ / किं साऽऽउए संकमइ निराउए संकमइ / गोयमा ! साउए पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठइ। एवं मणुस्से संकमइ, नो नेराउए संकमइ। से णं भंते ! आउए कहिं कडे, वि॥ णवरं मणुस्साउए से पुरओ कडे चिट्ठइ / असुरकुमारा णं कहिं समाइण्णे। ? गोयमा / ! पुरिमे भवे कडे, पुरिमे भवे भंते / / अणंतरं उव्वट्टित्ता जे भविए पुढवीकएसु उववज्जित्तए समाइण्णे, एवं जाव वेमाणियाणं दंडओ। से णूणं भंते। ! जे पुच्छा, गोयमा ! असुरकु माराउयं पडि-संवेदेइ, जं भविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तं जहा- पुढवीकाइयाउए ते पुरओ कडे चिट्ठइ / एवं जो जहिं भविओ नेरइयाउयं वा जाव देवाउयं वा? हंता गोयमा ! जे जं भविए उववज्जित्तए तस्स तं पुरओ कडे चिट्ठति, तत्थ ठिओ तं जोणि उववज्जित्तए से तमाउयं पकरेइ। तं जहा-नेरइयाउयं पडिसंवेदेइल्जाव वेमाणिया, णवरं पुढवीकाइओ पुढवीकाइएसु वा; तिरियमणुयदेवाउयं वा / / नेरइयाउयं पकरेमाणे सत्तविहं उववज्जति, पुढवीकाइयाउयं पडिसंवेदेइ अण्णे य से पकरेइ, तं जहा-रयणप्पभापुढवी- नेरइयाउयं वा जाव अहे पुढवीकाइयाउए पुरओ कडे चिट्ठइ, एवं जाव मणुस्सो सट्टाणे सत्तमापुढवीनेरइयाउयं वा तिरिक्खजोणियाउयं पकरेमाणे उववातेयव्वो परहाणे तहेव॥ (सूत्र-६२८) भ०१८ श.५ऊ। पंचविहं पकरेइ, तं जहा- एगिदियतिरिक्खजोणियाउयं वा भेदो (चतुर्गत्यायुःस्थिति. 'कम्म' तृतीयभागे (26) अधिकाराङ्के सव्वो भाणियव्वो मणुस्साउयं दुविहं पकरेइ, देवाउयं चउव्विहं दर्शयिष्यते) (आयुषो गुणस्थानेषु बन्धोदयसत्तास्थानानां पकरेइ। (सूत्र-१८४) परस्परसंबन्धेन भङ्गाः "अट्ठछला." 47 गाथया'कम्म' शब्देतृतीयभागे 'जीवेणमि' त्यादि, 'सेणं भंते त्ति-अथ तद्भदन्त ! कहिं कडे' 'त्ति- दर्शयिष्यते) व भवे बद्धम्। 'समाइण्णे' त्ति-समाचरितं तद्धेतुसमाचरणात्' जे जं | #आहोस्वित्- अव्य आहो च स्विच / द्विं / विकल्पे, प्रश्ने च / भविए जोणि उववज्जित्तए' ति- विभक्तिविपरिणामाद्यो यस्यां "आहोस्वित् शाश्वतं स्थानं, तेषां तत्र द्विजोत्तम !" द्विपद-मित्येके। योनावुत्पत्तुं योग्य इत्यर्थः, 'मणुस्साउयं दुविहं' ति-संमूर्छिम- "किं देवाणं वयणं, गेज्ज आउ जिणवराणं' ||30|| 'आउ' त्तिगर्भव्युत्क्रान्तिकभेदाद् द्विधा 'देवाउयं चउविहं' ति- आर्षत्वात्- आहोस्विदिति। उत्त. 1 अ भवनपत्यादिभेदात् / भ०५ श. 3 उ०। आउंचण- न. (आकुञ्चन) / संकोचात्मके क्रियाभेदे, जवादे: (20) भविक जीवानां नैरयिकादिषूपपद्यमानानामायुस्करण- सङ्कोचने, घ.२ अधिः / गात्रसंकोचने, आव०४ अ०। पश्चा। प्रतिसंवेदनादियथा ऋजु द्रव्यस्य कुटिलत्व कारणं च क म आकुशनं यथा रायगिहेजाव एवं वयासी-जीवेणं भंते ! जे भविए नेरासु ऋजुनोडल्यादिद्रव्यस्य येऽग्रावयवास्तेषामाकाशादिभिः