________________ आउ 20 अभिधानराजेन्द्रः भाग 2 आउ णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ' त्ति-सम्यक्त्व- सप्तके क्षपिते न बध्नात्यायुः साधुः, अर्वाक पुनर्बध्नातीत्यत उच्यते, स्यात्प्रकरोतीत्यादि केवलमेव 'दो गईओ पण्णगायति' त्ति-केवलशब्द: सकलार्थस्तेन साकल्येनैव द्वेगती प्रज्ञायेते-अवबुध्येते केवलिनातयोरेव् | सत्त्वादिति 'अंतकिरिय' त्ति-निर्वाणम् 'कप्पोववत्तिय' त्तिकल्पेषुअनुत्तरविमानान्तदेव- लोकेषूपपत्ति:- उत्पत्तिर्या सैव कल्पोपपत्तिका इह च कल्पशब्द: सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति / एकान्तपण्डितो द्वितीयस्थानवर्तित्वाद् बालपण्डितस्य बालपण्डितसूत्रम्। तत्र च- 'बालपंडिएणं"ति-श्रावक: 'दसं उवरमइत्ति-विभक्तिविपरिणामात् देशादुपरमते-विरतो भवति, ततो देशं स्थूलप्राणातिपातादिकं प्रत्याख्याति, वर्जनीयतया प्रतिजानीते। भ०१श०९ऊ। (15) क्रियावाद्यादिजीवानामायुर्यथाकिरियावादी णं भंते ! जीवा किं णेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं, मणुस्साउयं पकरेंति ? गोयमा ! णो णेरइयाउयं पकरेंति, णो तिरिक्खजोणियाउयं पकरेंति / मणुस्साऽऽयं पकरेंति, देवाउयं पि पकरेंति / जइ देवाउयं पकरेंति / किं भवणवासिदेवाउयं जाव वेमाणियदेवाउयं पकरेंति? गोयमा ! णो मवणवासिदेवाउयं पकरेंति, णो वाणमंतरदेवाउयं पकरेंति, णो जोइसियदेवाउयं, पकरेंति वेमाणियदेवाउयं पकरेंति।। अकिरियावादी णं भंते ! जीवा किं णेरइयाउयं पकरेंति, तिरिक्ख पुच्छा, गोयमा ! णेरइयाउयं पि पकरेंति, जाव देवाउयं पिपकरेंति। एवं अण्णाणियवादी वि, वेणइयवादी वि। 'किरिये' त्यादि, 'मनुस्साउयं पिपकरेंति देवाउयं पिपकरेंति' त्तितत्र ये देवा नारका वा क्रियावाादिनस्तेमनुष्यायु: प्रकुर्वन्ति, ये तु मनुष्या: पञ्चेन्द्रियतिर्यश्चो वा ते देवायुरिति। सलेश्यादीनां जीवानां क्रियाद्यादीनामायुर्यथासलेस्साणं भंते ! जीवा किरियावादी किं णेरइयाउयं पकरेंति पुच्छा, गोयमा! णो णेरइयाउयं एवं जहेव जीवा तहेव सलेस्सा वि चउहिं वि समोसरणेहिं भाणियव्वा / कण्हलेस्सा णं भंते ! जीवा किरियावादी किं णेरइयाउयं पकरेंति पुच्छा, गोयमा ! णो णेरइयाउयं पकरेंति, णो तिरिक्खजोणियाउयं पकरेंति मणुस्साउयं पकरेंति, णो देवाउयं पकरेंति || अकिरियाअण्णाणिय-वेणइयवादी य चत्तारि वि आउयं पकरेंति / एवं णीललेस्सा वि। काउलेस्सा वि।। तेउलेस्सा णं भंते ! जीवा किरियावादी किं जेरइयाउयं पकरेंति? पुच्छा, गोयमा ! णो जेरइयाउयं पकरेंति, णो तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पि पकरेंति, देवाउयं पि पकरेंति, जइ देवाउयं पकरेंति तहेव, तेउलेस्सा णं भंते ! जीवा अकिरियावादी किं णेरइयाउयं पुच्छा, गोयमा! णो णेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं पि पकरेंति, मणुस्साउयं पि पकरेंति, देवाउयं पिपकरेंति / एवं अण्णाणियवादी वि वेणइयवादी वि जहा तेउलेस्सा। एवं पम्हलेस्सा वि।सुक्कलेस्सा विणेयव्वा / / अलेस्सा णं भंते ! जीवा किरियावादी किंणेरइयाउयं पुच्छा? गोयमा ! णो णेरइयाउयं पकरेंति णो तिरिक्खजोणियाउयं पकरेंति णो मणुस्साउयं पकरेंति णो देवाज्यं पकरेंति। 'कण्हलेस्सा णं भंते ! जीवा' इत्यादौ 'मणुस्साउयं पकरेंति' त्तियदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयम् / यतो ये सम्यग्दृष्टयो मनुष्याः पश्शेन्द्रियतिर्यशश्च ते मनुष्यायुन बध्नन्तीत्येव वैमानिकायुर्बन्धकत्वात्तेषामिति। अलस्सा णभंते! जीवा किरियावाई' इत्यादि, अलश्या:- सिद्धा: आयोगिनश्च ते चतुर्विधमप्यायुन बध्नन्तीति / भ० 30 श.१ऊा (16) कृष्णपाक्षिकादीनां क्रियावाद्यादीनां जीवानामायुर्यथाकण्हपक्खियाणं मंते ! जीवा अकिरियावादी किं णेरइयाउयं पुच्छा, गोयमा ! णेरइयाउयं पि पकरेंति / एवं चउव्विहं पि। एवं अण्णाणियवादी वि, वेणइयवादी वि।सुक्कपक्खिया जहा सलेस्सा। सम्यग्दृष्ट्यादिक्रियावाद्यादीनां जीवानामायुर्यथासम्मविट्ठीणं भंते! जीवा किरियावादी किं णेरइयाउयं पुच्छा, गोयमा ! णो णेरइयाउयं पकरेंति, णो तिरिक्ख-जोणियाउयं पकरेंति / मणुस्साउयं पि पकरेंति, देवाउयं पि पकरेंति / मिच्छादिट्ठी जहा कण्हपक्खिया / / सम्ममिच्छादिट्ठीणं भंते ! अण्णाणियावादी किं णेरइयाउयं पकरेंति जह अलेस्सा। एवं वेणइयवादी वि॥ सम्यग्मिथ्यादृष्टिपदे.. 'जहा अलेस्स' त्ति-समस्तायूं षि न बध्नन्तीत्यर्थः / नारकदण्डके- 'किरियावाईणमि' त्यादौ यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव / यच तिर्यगार्युन प्रकुर्वन्ति तरिक्रयावादानुभावादित्यवसेयम्।अक्रियावादादिसमवसरणत्रयं तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः / सम्यग्मिम्यात्वे पुनर्विशेषोऽस्तीति तदर्शनायाहनवरं सम्मे' त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वेएवान्तिमे समवसरणे स्त: तेषां चायुर्बन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किंचिदपि आयु: प्रकुर्वन्तीति। (17) ज्ञानिनाम् ; अज्ञानिनां; विभङ्गज्ञानिनाञ्च क्रियावाद्यादिजीवानामायुर्यथाणाणी आमिणिबोहियणाणी य, सुअणाणी य, ओहिणाणी य जहा सम्मद्दिट्ठी / / मणपज्जवणाणी णं मंते! पुच्छा, गोयमा ! णो णेरइयाउयं पकरेंति, णी तिरिक्खजोणिया ऽऽयं पकरेंति, णो मणुस्साउयं पकरेंति / देवाउयं पकरेंति / जइ देवाउयं पकरेइ किं भवणवासी पुच्छा,