________________ आराहणा 414 अभिधानराजेन्द्रः भाग 2 आराहणा कुसुमानि संत्युत नेति दृष्ट्वा तेषामाखंचनं करोति ग्रहणमित्यर्थः ततोविकटीकरणं विकसितमुकुलितार्द्धमुकुलितानां भेदनं विभजनमित्यर्थः च शब्दात् पश्चात् ग्रंथनं करोति ततो ग्राहका गृह्णति ततोऽस्याभिलषितार्थलाभो भवति भावशुद्धिश्चचित्त-प्रसादलक्षणा अस्या एव विवक्षितत्वात् अन्यस्तु विपरी तकारी मालाकारस्तस्य न भवति एवं साधुरपि कृतोप-धिप्रत्युप्रेक्षणादिव्यापारा उच्चारादिभूमिप्रत्युपेक्षया घातविरहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युप्रेक्षणादेः कायोत्सर्ग तस्यावलोकन करोति पश्चादालुंचनं स्पष्ट बुद्ध्याऽपराधग्रहणं ततो विकटीकरणं गुरुलधूनामपराधानां विभंजनं च शब्दादालोचनं प्रतिसेवना-नुलोमेन ग्रंथनं ततो यथाक्रमं गुरोर्निवेदनं करातिएवं कुर्वतः भावशुद्धिरुपजायते। औदयिक भावात् क्षायोपशमिक -प्राप्तिरित्यर्थः / इत्थमुक्तेन प्रकारेणालोचिते गुरोरपराध जाले निवेदिते आराधना मोक्षमार्गाकंडना भवति अनालोचिते अनिवेदिते भजना विकल्पना कदाचिद्भवति, कदाचिन्न भवति तत्थं भवति। आलोयणापरिणओ, समं समुवट्ठिउ गुरुसगासं। जइ अंतराओ कालं, करेज आराहओ तहवि ||1|| एवं तुन भवति इडी, एगारवेणं बाहुसुयमएणावा-णिदुचरियं / जो न कहेइ गुरूणं नहु सो आराहआ भणि ओति // गाथार्थः / आव०॥ आहाकम अणवजेत्ति मणं पहारेता भवइ सेणं तस्स ठाणस्स अणालोइयपडिक्कं ते कालं करेइ नात्थ तस्स आराहणा सेणं तस्स ठणस्स आलोइयपडिकंते कालं करेइ अत्थितस्स आराहणा एएणं गमेण नेयव्वं कीयकडं ठवियं रइयं के तारभत्तं दुटिमक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं से जायरपिंडं रायपिडं आहाकम्म अणवज्जे ति बहुजणमज्झे भासित्ता सयमेव परि जित्ता भवइ सेणं तस्स ठाणस्स जाव अत्थि तस्स आराहणा एयंपि तह चेव जाव रायपिंड आहाकम्म अणवजे त्ति अण्णमण्णस्स अणुपदावे इत्ता भवइ सेणं तस्स एवं तह चेव जाव रायपिडं आहाकम्मं णं अणवजे ति बहुजणमज्झे पभावइत्ता भवइ सेणं तस्स जाव अत्थि आराहणा जाव रायपिंडं। भ.५ श.६ उ / / (अणवजेत्ति) अनवद्यमिति निर्दोषमिति।। मणे पहारोत्तित्ति। मानसं प्रधारयिता स्थापयिता भवति / रइयगंति / मोदकचूण्ादि पुनर्मोदकादितया रचितमौद्देशिक भेदरूपं (कं तारभत्तंति) / कान्तारमरएयं तत्र भिक्षुकाणां निर्वाहाथं यद्विहितं भक्तं तत्कान्तारभक्तं एवमन्यान्यपि नवरे, वादलिका मेघदुर्दिन / (गिलाणभत्तेति) ग्लानस्य नीरोगतार्थं भिक्षुकदानाथ यत्कृतं भक्तं तत् ग्लानभक्तं आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वय भोजनमन्यसाधुभ्योऽनुपदापनं सभायां निर्दोषताभणनञ्च विपरीतश्रद्धानादिरूपत्वामिन्मथ्यात्वादि, ततश्चज्ञानादीनां विराधना स्फुटेवेति॥ निग्गंथेण य गाहावइकुलं पिंडवायपडियाए पविटेणं अण्णयरे अकिञ्चट्ठाणे पडिते वए तस्स णं एवं भवइ इहेव ताव अहं एयस्स ट्ठाणस्स आलोएमि पडिकमामि निंदामि गरिहामि विउट्टामि विसोहामि अकरणयाए अब्भुट्टेमि अहारिहं पायच्छित्ततवोकम्म पडिवजामि तओपच्छा थेराणं अंतियं आलोएस्सामि / जाव तवोकम्मंपडिवजिस्सामिसेय सपट्ठिए असंपत्ते थेराय पुव्वामेव अमुहा सिया। से णं भंते ! किं आराहए विराहए ? गोयमा ! आराहए नोविराहए से य संपट्टिए असंपत्ते अप्पणाय पुय्वामेव अमुहे सिया से गंभंते !किं आराहए विराहए गोयमा ! आराहए नो विराहए से य संपट्ठिए असंपत्ते थेराय कालं करेजा से णं भंते ! किं आराहए विराहए गोयमा ! आराहए नोविराहए से य संपट्ठिए असपत्तय अप्पणाय पुवामेव कालं करेजा सेणं भंते! किं आराहए विराहए गोयमा ! आराहए नो विराहए से य संपढ़िए संपत्ते थेराय अमुहा सिया से णं भंते / किं आराहए विराहए गोयमा ! आराहए नो विराहए से य संपट्ठिए असंपत्ते अप्पणाय एवं संपत्तेण विचत्तारि आलावगा भाणियव्वा / / जहेव असंपत्तेणं निग्गंथेण य वहियारभूमि वा विराहभूमि वा निखंतेणं अण्णयरे अकिंचट्ठाणे पडिसेविए तस्स णं एवं भवइ इहेव ताव अहं एवं एत्थवि ते चेव अट्ट आलावगा भाणियव्वा जाव नो विराहए। निग्गंथेण य गामाणुगामं दूइज्जमाणेणं अण्णयरे अकिचट्ठाणे पडिसेविए तस्स णं एवं भवइ इहेव ताव एत्थवि ते चेव अट्ठ आलावगा भाणियवा जाव नो विराहए / निग्गंथाए य गाहावइकुलं / पिंडवायपाडयाए अणुप्पविट्ठाए अण्णयरे / अकिचठाणे पडितेविएतीसेणं एवं भवइ इहेव ताव अहं एयस्स ठाणस्स आलोएमि जाव तवोकम्म पडिवजामि तओ पच्छा पवित्तणीए अंतिए आलोएस्सामि जाव पडिवजिस्सामि सा य संपट्ठिया असंपत्ता पवित्तणीय अमुहा सिया साणं भंते ! किं आराहिया विराहिया? गोयमा! आराहिया णो विराहिया। सा यसंपठ्ठिया जहा णिग्गंथस्स तिण्णि गमा भणिया एवं निग्गयीए वि त्तिण्णि आलावगा भाणियवा जाव आराहिया नो विराहिया। से के णटेणं भंते ! एवं वुचइ आराहए नो विराहए? गोयमा ! से जहा नाम ए केइ पुरिसे एग महं उण्णालोमं वागयलोमं वासणलोमं वा कप्पासलोमं वा तणसूर्य वा दुहा वा तिहा दा संखेसहा वा छिदित्ता अगणिकायंसि पक्खिवेज्जा से गूणं गोयमा ! छिज्जमाणे छिण्णे पक्खिप्पमाणे