________________ उस्सारकप्प 1204 - अभिधानराजेन्द्रः - भाग 2 उस्सारकप्प षविधिज्ञः क्रमाध्ययनगुणदोषविभागविधिवेदी आचार्यः शिष्यो वा को वेत्येवंविधविधिवेदी। तथा संविग्नो मोक्षाभिलाषी अपरितान्तः नामोत्सारकल्पस्य करणेन कारापणेन वा आत्मनो वचनमभ्यु- सूत्रार्थग्रहणायामहोरात्रमप्यपरिश्रान्तः एवंविध उत्सारणं कर्तुमर्हति एवं पेयादङ्गीकुर्यात् न कश्चिदित्यर्थः / यतश्चैवमतोऽनुपयोगित्वान्ना- गुणोपेत एवोत्सारकल्पं करोतीत्यर्थः॥ स्त्युत्सारकल्पिक इति / बृ० 1 उ०। पं० चू०॥ अथ यस्योत्सारकल्पः क्रियते तस्य गुणानाह। कारणेऽस्तीति निश्चाययन्पुनरपि परः प्राह। अभिगए पडिबद्धे, संविग्गे असलद्धिए। जइ नत्थि कओ नामं, असइ हु अत्थे न होइ अभिहाणं / अवट्ठिए य मेहावी, पडिबुज्झी जोअकारए।। तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा। अभिगतः प्रतिबद्धसंविग्नश्च सलब्धिकः अवस्थितश्च मेधावी प्रतिवोधी यदिनास्त्युत्सारकल्पिकस्ततः कुतोऽस्य नामाभिधानमिदमायातंन योगकारकः ईदृग्गुणोपेतः उत्सारकल्पयोग्य इति नियुक्तिश्लोकसमाकुतश्चिदित्यर्थः / अनेन प्रतिज्ञातार्थः सूचितः / कुत इत्याह / सार्थः॥ असत्यविद्यमानेऽर्थे अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वात् यस्मान्न अथैनमेव विवृणोति॥ भवत्यभिधानं किं तु सत्येवेति अनेन च हेत्वर्थ उपात्तः / यतश्चैवं सम्मत्तम्मि अभिगओ, विजाणओ वावि अन्भुवगओवा। तस्मात्तस्यार्थस्य प्रसिद्धिरभिधानप्रसिद्धित एव सिद्धा प्रतिष्ठितेति निगमनार्थः / दृष्टान्तोपनयौ स्वयमेवाऽभ्यूह्य वाच्योऽत्र प्रयोगः / सज्झाए अपडिबद्धे, गुरुसु निएल्लएसुंवा।।। अस्त्यत्सारकल्पिकः अभिधानवत्त्वात घटादिवत् यद्यदभिधानवत् सम्यक्त्वे आभिमुख्येन गतः प्रविष्टः सोऽभिगत उच्यते यो वा तत्तदस्ति यथा घटपटादि अभिधानवच्चेदं तस्मादस्तीति / इत्थं परेण जीवादिपदार्थानां विज्ञापको विशेषेण ज्ञाता सोऽभिगतः / यता स्वपक्षे समर्थिते सति प्रतिविधीयते भो भद्र ! सुष्ट्व प्रमाणानिकोऽ- योऽभ्युपगतो यावज्जीवं मया गुरुपाद मूलंन मोक्तव्यमिति कृताभ्युपगमः नैकान्तिकोऽयं भवता हेतुरुपन्यस्तस्तथा चाह। सोऽभिगतः। यः पुनः स्वाध्याये परावर्तनानुप्रेक्षादौ सततमायुक्तो गुरुषु जइ सव्वं विय नाम, सअत्थगं होज तो भवे दोसा। वा स्थिरममत्वानुबन्धः निजकेषु वा संबन्धिषु प्रव्रज्याप्रतिपन्नेषु संजातप्रेमस्थेमा एष त्रिविधोऽपि प्रतिबद्ध उच्यते।। जम्हा य अत्थगत्ते, माणिवं तम्हा अणेगंतो।। सविग्गो देव्वम्मि उ, भावे मूलुत्तरेसु उजुयंतो ! यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं दोषः / उत्सारकल्पिकस्यास्तित्वापत्तिलक्षणो यस्मात्पुनः सार्थकत्वे नाम भक्तं लद्धी आहाराइसु, अणुओगे धम्मकहणे य / / विकल्पितं स्यात् सार्थकं स्यानिरर्थकमिति भावः / तत्र सार्थक संविग्नो द्विधा / द्रव्यतो भावतश्च / द्रव्ये द्रव्यसंविग्नो मृगः सदैव जीवाजीवादिकं निरर्थकं खरविषाणाकाशकुसुमकूर्मरोमबन्ध्या- सर्वतोऽपि चकितत्वात् / भावे भावसंविग्नो मूलोत्तरेषु तु मूलगुणोपुत्रादिकं यत एवं तस्मादनेकान्तोऽयं यदसद्भूतेऽर्थे न भवत्यभि- त्तरगुणेषु पुनर्यतमानः उद्यम संविदधानः साधुन्तव्यः सदैव संसाधानम् / इदमत्र तात्पर्यम् / अभिधानस्य वा भावाभावयोरपि सद्- रापायचकितत्वात्। तथा लब्धिराहारादिषूत्पादयितव्येष्वनुयोगे दातव्ये भावादभिधानवक्तृ लक्षणो हेतुर्यथा उत्सारकल्पिकस्याऽस्तित्वं धर्मकथने च विधेये यः स सलब्धिक इति। साधयति तथा नास्तित्वमपि साधयति उभयत्रापि साधारणत्वात् अतः लिंगविहारं वढिओ, मेरा मेहावि गहणओ भइओ। साधारणरूपोऽनैकान्तिकदोषदुष्टोऽयं हेतुरिति / इत्थेत व्यभिचारि पडिबुज्झइ जं कत्थइ, कुणइ अजोगं तदहस्स / / पक्षतया विलक्षीभूतः परः परित्यज्य यदृच्छाजल्पमाचार्यवचनमेव प्रमाणीकुर्वन्नित्याह / भगवन्नभ्युपगतं मयाऽनन्तरोक्तयुक्तितोऽभि अवस्थितो द्विधा लिङ्गे विहारे च / लिङ्गावस्थितः स्वलिङ्ग न धानस्य सार्थकत्वमनर्थकत्वं चेति / यदिदमुत्सारकल्पिकाभिधानं परित्यजति विहारावस्थितः संविग्नविहारं विहाय न पावस्थादिसार्थकमाहोस्विन्निरर्थकमिति विवर्तते संशयावर्तगर्तीयमस्माकं विहारमाद्रियते / मेधावी द्विधा ग्रहणमेधावी मर्यादामेधावी च उभावपि चेतस्तदिदानीमुद्रियतां निजवाग्वरत्रयेति। उच्यते। वक्ष्यमाणस्वरूपौतत्र मर्यादामेधाविनः उत्सारकल्पः क्रियतेस पुनर्ग्रहणे निकारणम्मि नामं पि, निच्छिमो इच्छिमो अकजम्मि। मेधावीवा स्यादमेधावी वा। द्विविधस्यापि कारणविशेषे उत्सार्यत इति ग्रहणतो मेधावी भक्तो विकल्पितः / तथा यत्कथ्यते अभिधीयते उस्सारकप्पियस्स उ, चोअगसुणुकारणं तं तु॥ तत्सर्व यः प्रतिबुध्यते स प्रतिवोढुं शीलमस्येति प्रतिबोधी यत्तस्य तत्र वत्स! निष्कारणे कारणाभावे नामापि नेच्छामो वयं किं पुनरथ कार्य उत्सायत तदर्थस्य ग्रहणे योग व्यापारं यः करोति कदाचित्प्रमाद्यति स प्रयोजने प्राप्ते इच्छाम उत्सारकल्पिकेनाप्यर्थमपितत्तु कारणं हेनोदक ! योगकारक इति तदेवं व्याख्याता" अभिगएइत्यादिगाथा। शृणु निशमय / तत्र तिष्ठतु तावत् कारणं कर्तुरधीनाः सर्वा अपि क्रिया इति ज्ञापनार्थं प्रथमतः उत्सारकमाह। अथोत्सारकल्पिकस्यैवापराचार्यपरिपाट्या गुणानाह। आयारदिट्ठिवायत्थं,जाणए पुरिसकारणविहिन्नू। अभिगयथिरसंविग्गे, गुरुअमुई जोगकारए चेव। संविग्गपरित्तंते, अरिहइ उस्सारणं काउ॥ दुम्महमलद्धीए, पडिबुज्झी परिणयविणीए॥ आयारः प्रथममङ्गं दृष्टिवादश्वरमंतयोरथ जानातीत्याचारदृष्टिवादार्थः / आयरियवण्णवाई, अणुकूले धम्मसद्धिए चेव / इहाचारदृष्टिवादग्रहणं वक्ष्यमाणकारणैरनयोरेवोत्सारणीयत्वात् / / एयारिसे महाभागे, उस्सारं काउमरिहइ।। इत्येवमर्थम् (पुरिसकारणविहिन्नू इति) पुरुषकारणविधिज्ञो नाम किमयं अभिगतः प्रतिबुद्धः स्थिरःसम्यग्दर्शनादक्षोभ्यः सं विग्नः पुरुष उत्सारकल्पमर्हति न वा येन कारणेनोत्सार्यते तदस्तिन1 को गुर्वमोची निष्ठुरं निभर्सितोऽपि गुरूणाममोचनशील: