________________ उस्सग्ग 1195 - अभिधानराजेन्द्रः - भाग 2 उस्सग्गववाय मपरिपालनार्थं नवकोटिविशुद्धाहारग्रहणमुत्सर्गस्तथाविधद्रव्यक्षे- मृद्री क्रिया न क्रियते क्रियत एवेत्यर्थः यथैतदेवमत्राप्युत्सर्गात्परित्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनाs- भ्रष्टस्यापवादगमनम् / ननु किमुत्सर्गादपवादप्रसिद्धिरुतापवादानेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपालनार्थमेव / न च दुत्सर्गस्य तत आह! मरणैकशरणस्य गत्यन्तराभावोऽसिद्धइति वाच्यं" सव्वत्थ संजमंसं उन्नयमविक्खनित्रय, पसिद्धि उन्नयस्स निनाउ। जमाउ अप्पाणमेव रक्खिज्जा ! मुच्चइ अइवायाओ, पुणो विसोही नया विरई" इत्यागमात् तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य इय अन्नुघ्नपसिद्धा, उस्सग्गववायगातुल्ला।। कस्याञ्चिदवस्थायां किञ्चिद्वस्त्वपथ्यं तदेवावस्थान्तरे तत्रैव रोगे यथोत्तमा प्रेक्ष्य निम्नस्य प्रसिद्धिनिम्ना चोन्नतस्य प्रसिद्धिरित्येपथ्यमुत्पद्यतेहिंसावस्था देशकालामयान्प्रति " यस्यामकार्य कार्य वमन्योऽन्यप्रसिद्धावुत्सर्गादपवादोऽपवादादुत्सर्गः प्रसिद्ध इति स्यात्कर्म कार्य तु वर्जयेत् " इति, वचनात् यथा वलवदादेवरिणो लङ्घन द्वावप्युत्सर्गापवादौ तुल्यौ / तदेवमुत्सर्गापवादद्वारमुक्तम् / इदानीक्षीणधातोस्तु तद्विपर्यय एवं देशाद्यपेक्षया ज्वरिणोऽपि दधि-पानादि मल्पद्वारमुच्यते। शिष्यः पृच्छति भगवन् किमुत्सर्गा अल्पे उताप-वादा योज्यम्। तथा च वैद्याः "कालाविरोधि निर्दिष्ट, ज्वरादौ लडनं हितम्। उच्यते तुल्या यत आह। ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरात् "एवं चयः पूर्वमपथ्यपरिहारो जावइया उस्सग्गा, तावइया चेव हुँति अववाया। यश्च तत्रैवावस्थान्तरे तस्यैव परिभोगः स खलु उभयोरपितस्यैव रोगस्य जावइया अववाया, उस्सग्गा तेत्तिया चेव।। शमनार्थ इति सिद्धमेकविषयत्वम्-त्सर्गापवादयोरिति / भवतां चोत्सर्गोऽपवादश्चान्यार्थः।" न हिंस्यात्सर्वाभूत्यानी" त्युत्सर्गो हि यावन्त उत्सर्गास्तावन्तोऽपवादाः यावन्तोऽपवादास्तावन्त उत्सर्गाः दुर्गतिगतिनिषेधार्थः अपवादस्तु वैदिक हिंसाविधिदेवताऽतिथि-- कथमिति चेदुच्यते सर्वस्यापि प्रतिषेधस्यानुज्ञाभावात् द्वयेऽपितुल्याः। पितृप्रीतिसंपादनार्थः अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन संप्रति सेयवलवंते इति द्वारद्वयं व्याविख्यासुराह। वाध्यते तुल्यबलयोर्विरोध इति न्यायात् भिन्नार्थत्वेऽपि तेन सट्ठाणे सहाणे, सेयावलिणो व हुंति खलु एए। तदाधनेऽतिप्रसङ्गात् / न च वाच्यं वैदिकहिंसाविधिरपि स्वर्गहेतुतया सट्ठाणपरहाणे, पहुंति वत्थूण निप्फन्ना / / दुर्गतिनिषेधार्थ एवेति तस्योक्तयुक्त्या स्वर्गहेतुत्वनिर्लोठनात् शिष्यः पृच्छति किमुत्सर्गः श्रेयान् बलवांश्च उतापवादः / सूरिराह / एते तन्मन्तरेणापिच प्रकारान्तरैरपितत्सिद्धिभावाद्गत्यन्तराभावे ह्यपवादे खलु उत्सर्गा अपवादाश्च स्वस्वस्थाने श्रेयांसो वलिन इव भवन्ति / पक्षकक्षीकारः / स्या० / संप्रति किमुत्सर्गा अल्पे उतापवादास्तथा परस्थानेऽश्रेयांसो दुर्बलाश्च / अथ किं स्वस्थानं किं वा परस्थानमत उत्सर्गोऽपवादो वा स्वस्थाने श्रेयान्बलवांश्च। परस्थाने बलवानपि श्रेयांश्च आह। स्वस्थानपरस्थाने वस्तुनो निष्पन्ने। अथ वस्त्वेवन जानामि किं इत्याह। (सूत्र-म् )" नो कप्पइ निगंथाण वा निग्गंथीण वा आमे ताल तद्वस्त्विति। उच्यते पुरुषो वस्तु तथा चाहा पलंवे अभिन्ने पडिगाहित्तए अववाइयं जहा कप्पइ निग्गंथाण वा निग्गंथीण वा पक्के तालपलंवे भिन्ने वा पडिगाहित्तए " अथवा त्रिविधं सूत्र संथरओ सट्ठाणं, उस्सग्गो असहुणो परट्ठाणं। मुत्सर्गसूत्रमपवादसूत्रमुत्सर्गापवादसूत्रं च / तत्रौत्सर्गिकमापवादिकं इय सहाण परं वा, न होइ व वत्थू विणा किंचि / / चोक्तमुत्सर्गापवादसूत्रं पुनरिदम्।नो कप्पइ निग्गंथाण वाणिग्गंथीण वा संस्तरतो निस्तरत उत्सर्गः स्वस्थानमपवादः परस्थानमसहअन्नमन्नस्स मो यं आदित्तए वा आयमित्तए वा अन्नत्थागाढ हिं स्यासमर्थस्य यः संस्तरीतुंन शक्नोति तस्यापवादः स्वस्थानमु-त्सर्गः रोगाइयंकेहिं, अथवा चतुर्विधं सूत्रमौत्सर्गिकमापवादिकमुत्सर्गा- परस्थानमिति एवममुना प्रकारेण पुरुषलक्षणं वस्तु विना न किंचित् पवादमपवादौत्सर्गिकं तत्राद्यानित्रीण्युक्तानिचतुर्थमपवादौत्सर्गि-कमिदं स्वस्थानं परस्थानं वा किं तु पुरुषो वस्तु संस्तरति नवेत्यतः पुरुषात् यथा" चम्म मंसंच दलाहि मा अट्ठियाणि "आह उत्सर्ग इत्यपवाद इति स्वस्थानं परस्थानं वा निष्पद्यते तत उक्तं प्राक् स्वस्थानपरस्थाने वा कोऽर्थ उच्यते। वस्तुनो निष्पन्ने गतं सूत्रद्वारम्। बृ०१उ०। प्रकीर्णकथा-याम्, "उस्सग्गो उज्जयसग्गुस्सग्गो, अववाओ तस्स चेव पडिवक्खो। पइन्नकहा अववाओ णिच्छयकहा "नि० चू०५ उ०। अपानवायोापारे, उस्सग्गा वि निवतियं, धरेइ सालंबमववाओ॥ विष्ठोत्सर्गत्यागे, दाने, समाप्तौ, व्रतोत्सर्गः वार्षिकवेदपाठसमाप्तौ च उद्यतः सर्गोऽविहार उत्सर्गस्तस्य चोत्सर्गस्य प्रतिपक्षोऽपवाद वाच०। कथमिति चेदत आह उत्सग्दवमौदर्यादिषु विनिपतित प्रच्युतं उस्सग्गद्विइ स्त्री०(उत्सर्गस्थिति) उत्सर्गस्थाने, "उत्सग्गट्टिइ-सुद्धं ज्ञानादिसालम्बमपवादोधारयति ननुस उत्सगर्गोऽपवादं गतः सन् कथं जह दव्वं विवजयं लभइ' नि० चू०१६ उ०। न भग्नव्रतो भवति उच्यते। उस्सग्गववाइयकुसल पुं०(उत्सर्गापवादिककुशल) उत्सर्गश्च अपवादे घावंतो उव्वाओ, मग्गन्नू किं न गच्छइ कमेणं / भवमापवादिकं च तस्मिन् कुशलः / उत्सर्गापवादविषयविभागवेदिनि, किं वा मउई किरिया, न कीरए असहओतिक्खं / / दर्श। अपवादे भवमापवादिकं तस्मिन्नुत्सर्गापवादिके कुशला विषयविसर्वोऽप्यस्माकं प्रयासो मोक्षसाधननिमित्तं स च मोक्ष तथा साधयति भागवेदिन इत्यर्थः / ते ह्युत्सम्र्गापवादवेदितया समयानुरूपप्रवर्तमाना नेतरत् दृष्टान्तोऽयं यथा कोऽपि पाटलिपुत्रं गच्छन् धावन् उद्वातः श्रान्तो लोभगृहग्रस्तसिंहकेसरिकक्षपकसाधोरकालेऽपि दानदातृश्रावकवन्निभवति तथा न क्रमेण स्वभावगत्या मार्गज्ञः सन् गच्छति गच्छत्येवेति जरामाजो जायन्त इति। दर्श०॥ भावः केवलं चिरेण तत्पाटलिपुत्रमवाप्नोति यदि पुनः श्रान्तोऽपिधावति उस्सग्गववाय पुं०द्वि०व०(उत्सर्गापवाद) इतरेतरद्वन्द्वः / सामातदा अपान्तराल एव म्रियते एव मत्राप्यध्वादौ तादृशे कार्येऽपवाद- न्योक्तविशेषोक्तविध्योः, "उत्सग्गववायाणं वियाणगा सेवगा" मप्रतिपद्यमानो विनश्यति / किं च रोगिणस्तीक्ष्णां क्रियामसहमानस्य | उत्सर्गापवादयोः सामान्योक्तविशेषोक्तविध्योर्विज्ञापकाः। पश्चा०