SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ उसभ ११४८-अभिघानराजेन्द्रः - भाग 2 उसभ बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं जाव आसाढाहिं नक्खतेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया॥२०८|| अथास्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन / परमोपकारित्वात्किञ्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति! 'तेणमित्यादितः अभीइ पंच मेहुत्थत्ति' पर्यन्तं तत्र (कोसलिएत्ति) कोशलायाभयोध्यायां भवः कौशलिकः // 204 / / तंजहेत्यादितः "परिनिव्वुएत्ति' पर्यन्तं सुगमम् // 205 / / तेणमित्यादितो गब्भवतेति पर्यन्तं सुगमम् // 206 / / उसभेणमित्यादितःसयमेव वागरे इतिपर्यन्तं तत्र मरुदेवा प्रथमं सुखेन (अइंति) प्रविशन्तं वृषभं पश्यति शेषास्तु जिनजनन्यः प्रथमं गज पश्यन्ति वीरमाता तु सिंहमद्राक्षीद / / 207 // तेणमित्यादितो दारगं पयायत्ति पर्यन्तं प्राग्वत्॥२०८|| कल्प०। अस्य संग्रहमाह। संवट्टमेहआयंसगा य भिंगारतालयंटाय। चामरजोईरक्खं, करिति एवं कुमारीओ।।११६|| संवर्तकमेघमुक्तप्रयोजनं किं कुर्वन्ति आदर्शकाच गृहीत्वा तिष्ठन्ति भृङ्गाराँस्तालवृन्ताँश्चेति तथा चामरं जातीरक्षां कुर्वन्ति एतत्सर्व दिक्कुमार्य इति गाथार्थः।।११६|| आव०१०॥ ततः सिंहासनं शाकं, चचा लाऽचलनिश्चलम्। अवधिं प्रयुज्य ज्ञात्वा, जन्मादिमजिनेशितुः / / 3 / / सद्यः स्वर्गाद्विमानेन, पालकेनेत्य देवराट्। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रादक्षिणयस्ततः॥३६|| वन्दित्वा नमंसित्वाचे-त्येव देवेश्वरोऽवदत्। नमोऽस्तु ते रत्नकुक्षि-धारिके विश्वदीपिके // 37 // अहं शक्राऽस्मि देवेन्द्रः, कल्पादाद्या दहागमम्। प्रभोर्युगादिदेवस्य, करिष्ये जननोत्सवम्॥३८|| भेतव्यं देवि! तन्नैवे-त्युक्त्वाऽवस्वापिनी ददौ। कृत्वा जिनप्रतिविम्बं, जिनाम्बासन्निधौ न्यमात् // 36 // भगवन्तं तीर्थकर, गृहीत्वा करसंपुटे। विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम्॥४०॥ एको गृहीततीर्थेशः,पार्वे द्वावात्तचामरौ। एको गृहीतातपत्र,एको वज्रधरः पुनः // 41 // शक्रराजस्ततश्चातु-निकायिकसुरान्वितः। शीघ्रं सुमेरुर्येनैव, वनं येनैव पण्डकम्।।४।। मेरुचूलादक्षिणेता-तिपाण्डकम्बला शिला। सिंहासनं चाभिषेके, तेनैवोपेति देवराट् / / 43 / / तत्र सिंहासने पूर्वा-ऽभिमुखे च निषीदति। द्वात्रिंशदपि देवेनद्राः, स्वामिपादान्तमैयरुः // 44 // प्रच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनम्। ततोऽनुपरिपाटीतो , यावच्छनोऽभिशिषक्तवान् // 45 // ततश्च चमरादीन्द्रा,यावच्चन्द्रार्यमादयः। एवं जन्माऽभिषेकस्यो-त्सवं निवर्त्य देवराट्।।४६।। हर्षप्रकर्षात्सर्वा, प्राग्वत्समिरान्वितः। तीर्थनाथमुपादाय-सद्यः प्रत्यागमत्क्षणात्॥४७|| प्रतिसंहृत्य तीर्थेश-प्रतिबिम्बंसपद्यपि। तत्र मातुः सन्निधाने, भगवन्तमतिष्ठिपत्॥४८|| संत्यावस्वापिनीं च, दिव्य क्षौमयुगं ततः। दिव्वं कुण्डलयुग्मं च, विमोच्योच्छीर्षके प्रभोः॥४६|| श्रीदामगण्डसुल्लोचे, स्वामिनो रत्नदामयुक्। पद्मवल्लम्बमानान्तः-स्वर्णकन्दुकमादधे॥५०॥ वेन स्वामी तीर्थकरो, निर्निमेषविलोचनः। पश्यन् सुखं सुखेनैव, रममाणोऽस्ति निर्वृतः॥५१॥ ततो वैश्रवणः शक्रवचनात्तत्क्षणादपि। द्वात्रिंशद्धिरण्यकोटी, सुवर्णस्य च तावतीः / / 52|| द्वात्रिंशत्तु नन्दासना-न्यथ भद्रासनान्यपि। रूपयौवनलावण्य-सौभाग्यप्रमुखान् गुणान् / / 53|| न्यधात्तीर्थाधिनायस्य, जन्मवेश्मनिवासिषु / अथाभियोगिकैर्देवै-महानादेन देवराट् / / 54 / / वोषयामास शृण्वन्तु, भवन्तःसर्व एव हि। भवनवासिनो देवा, ज्योतिष्का व्यन्तरास्तथा // 55 // देवा वैमानिका देव्यः, कृत्वा सावहितं मनः / यो देवानुप्रियः कश्चि-स्वामिनस्त्रिजगत्पतेः // 56|| त्रिजगत्पतिमातुश्च, करिष्यस्यशुभं मनः। सप्तधार्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति // 57|| चातुर्निकायिका देवा, एवं जन्मोत्सवं प्रभोः। नन्दीश्वरेऽष्टाहिकां च, कृत्वा जन्मुर्यथागतम् ॥५८||आ०का (४)नामद्वारमाह। देसूणगं च वरिसं, सकागमणं च वंसठवणाय। आहारमंगुलीए, ठवि देवा मणुन्नं तु ||1|| सको वंसट्ठवणा, इक्खु अगू तेण हुंति इक्खागा। जंच जहा जम्मि वए, जुग्गं कासीअतं सव्वं / / 2 / / देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं तेन वंशस्थापना च कृता भगवत इति साऽयं ऋषभनाथः। अस्य ऋषभस्य गृहवासे असंस्कृत आसीदाहारइति। किं च सर्वे तीर्थकरा एव वालभावे वर्तमानाः न स्तन्योपयोगं कुर्वन्ति किन्त्वाहाराभिलाषे सति स्वामेवाङ्कलिं वदने प्रक्षिपन्ति तस्यां चाहारमङ्ल्यां नानारससमायुक्तं स्थापयन्ति देवा मनोज्ञं मनोऽनुकूलमेवमतिक्रान्तवालभावास्त्वग्निपक्वमेव गृह्णन्ति। ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवानित्यभिहितमानुषङ्गि कमिति गाथार्थः // 110 // प्रकृतमुच्यते / माहेन्द्रेण वंशस्थापना च कृतेत्यभिहितं सा किं यथाकथञ्चित्कृता आहोश्वित् प्रवृत्तिनिमित्तपूर्विकेति / उच्यते प्रवृत्तिनिमित्तपूर्विका न यादृच्छिकी कथम् (आव० १अ०) शक्रः सौधर्मेन्द्रो वंशस्थापने प्रस्तुतेइखंगहीत्वा आगतः। अक अगकुटिलायां गतौ अनेकार्थत्वाद्धातूनाम् अक् धातोरौणादिके उण प्रत्यये अकुशब्दोऽभिलाषार्थः / ततः स्वामी इक्षोः / आकुनाऽभिलायेण करें प्रासारयत्शक्र आर्पयत्तेन कारणेन भवन्तिइक्ष्वाकुवंशभवा ऐक्ष्वाकाः / आ०का जं०॥ ऐक्ष्वाका ऋषभनाथवशजा इति एवं पञ्चवस्तु यथा येन प्रकारेण यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति / पश्चार्द्ध पाठान्तरं वा। तालफलाहयभगिणी, होहियत्ति सारवणा॥ तालफलाहतभगिनी भविष्यति पत्नीति / 'सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति। तदेव तालफलाहतभगिनी भगवतो वालभाव एव मिथुनकैनभिःसका-शमानीता। तेन च भविष्यति ऋषभपत्नीति / 'सारवणा संगोपना कृतेति। तथा चानन्तरं वक्ष्यति नन्दायाः "सुमंगलासहि ओत्ति" अन्ये तु प्रतिपादयन्ति सर्वेयं जन्मद्वारवक्तव्यता द्वारगाथापिकिलैवं पठ्यते "जमणेय विवट्टीयत्ति" अलं प्रसङ्गेन आव०१ उ०। आ०क०)
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy