________________ उवसंपया १०१३-अभिधानराजेन्द्रः - भाग 2 उवसंपया सम्पद् / इयन्तं कालं भवदन्तिके आसितव्यमित्येवंरूपे (ग० 2 अधि०) ज्ञानाद्यर्थगुर्वन्तराश्रयणे, ध०३ अधि०ा पंचा०। भ० आ० म० द्विात्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यसत्ताभ्युपगमे, अनु०। सामीप्ये, प्रशंसायाम, अस्तित्वे, निष्पत्ती, प्रतिपत्तौ च / पं० चू०। अत्थणे "उवसंपया", अर्थने ज्ञानाद्यर्थ परस्य आचार्यस्य पार्श्वे अवस्थाय ज्ञानादिगुणार्जनमुपसंपदुच्यते / तस्याचार्य्यस्य समीपे अवस्थानाय स्वामिन् इत्यतं कालं भवतां समीपे मया स्थातव्यं गच्छान्तरेआचायान्तरे ज्ञानाद्यामिति विज्ञप्तिपूर्वकं ज्ञानाद्यभ्यसनरूपा उपसंपत्सामाचारीति भावः।। उत्त०२६ अ०) (1) उपसंपदो भेदास्तत्र चारित्रगृहस्थोपसंपत्प्रतिपादनं च। (2) आचार्यादौ मृते अन्सत्रोपसंपत्। तत्र हानिवृद्ध्यादिपरी क्षणेन कर्तव्याकर्तव्य निरूपणं। (3) भिक्षोर्गणादपक्रम्य अन्यं गणमुपसंपद्य विहारः। (4) शैक्षेण सपरिच्छन्नेन रत्नाधिकस्योपसंपदातव्या। (5) सांभोगिकासांभोगिकयोः सहमिलितयोराचार्यायोः सामाचारी तत्रावग्रहश्च। (6) पावस्थादिविहारप्रतिमामुपसंपद्य विहारे कर्तव्यताविधिः। (7) भिक्षोर्गणादपक्रम्य अन्यं गणमुपसंपद्य विहरणे प्रकारान्तर प्रतिपादनं। (8) गणावच्छेदकस्यान्यं गणमुपसंपद्य विहारः। (E) कुगुरौ सत्यन्यत्रोपसंपत्। (१)उपसंपद्भेदायथाउपसम्पत् द्विधा साधुविषया गृहस्थविषया च ज्ञानादिहेतोर्यदपरं गणं गत्वोपसम्पद्यते सा साधुविषया / यत्पुनरवस्थाननिमित्तं गृहिणामनुज्ञापनंसा गृहस्थविषया बृ०१ उतत्रास्तां गृहस्थोपसंपत् सूपंपत्प्रोच्यते। तिहिवा उवसंपया पण्णत्ता तंजहा आयरियत्ताए उवज्झायत्ताए गणित्ताए। उपसंपत् ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः / तथा हि कश्चित् स्वाचा-दिसंदिष्टः सम्यक् श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणं स्थिरीकरणं विस्मृतसंधानार्थं तथाचारित्र-विशेषभूताय वैयावृत्त्याय क्षमणाय वा संदिष्टमाचार्यातरं यदुपसंपद्यते। स्था०३ ठा०। धा ज्ञानाद्युपसंपत्रिविधा ज्ञानादिभेदात्तथा चाह। उवसंपया य तिविहा, नाणे तह दंसणे चरित्ते य। दसणनाणे तिविहा, दुविहाय चरित्तअट्ठाए। उपसंपत् त्रिविधा तद्यथा ज्ञाने ज्ञानविषया एवं दर्शनविषया चारित्रविषया च तत्र दर्शनज्ञानयोः संबंधिनी त्रिविधा द्विविधा च चारित्रायेति। तत्र यदुक्तं दर्शनज्ञानयोस्त्रिविधेति तत्प्रतिपादनार्थमाह। वत्तणा संधणा चेव, गहणे सुत्तत्थ तदुभए। वेयावच्चे खमणे, काले आवकहाई य॥ वर्त्तना संधना चैव ग्रहणमित्येतत्त्रितयं (सुत्तत्थतदुभयत्ति) सूत्रार्थोभयविषयम वगन्तव्यमित्येतदर्थमुपसंपद्यते / तत्र वर्तना प्रागृहीतस्यैव सूत्रादेरस्थिरस्य गुणनमिति! सन्धना तस्यैव प्रदेशान्तरे विस्मृतस्यामलना योजना घटनेत्येकोऽर्थः / ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानम् एतत्त्रितयं सूत्रार्थोभयविषयं द्रष्टव्यमेवं ज्ञाने नव भेदा दर्शनप्रभावनोयशास्त्रविषया एत एक भेदा द्रष्टव्याः। अत्रच संदिष्टः संदिष्टस्यैवोपसंपद्यते इत्यादि चतुर्भङ्गिका / तत्र प्रथमो भङ्गः शुद्धः शेषास्त्वशुद्धाः। द्विविधा चारित्रार्थायेति यदुक्तं तदुपदर्शनायाह (वेयावचे इत्यादि) चारित्रोपसंपत् वैयावृत्त्यविषया क्षपणविषया च / इयं कालतो यावत् कथिका च भवति च शब्दादित्वरा च / एतदुक्तं भवति चारित्रार्थमाचार्याय कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते स च काल इत्वरो यावत् कथिक श्च क्षपकोऽपि उपसंपद्यते द्विविधा इत्यरो यावत्कथिकश्चेति गाथासंक्षेपार्थः / सांप्रतमयमेवार्थो विशेषतः प्रतिपाद्यते। तत्रापि संदिष्टन संदिष्टस्योपसंपदातव्येति मौलोऽयं गुणः एतत्प्रभवत्वादुपसंपद इत्यतोऽमुमेवार्थमभिधित्सुराह। संदिह्रो संदिहस्स, चेव संपज्जएसु एमाई। चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो।। संदिष्टो गुरुणाऽभिहितः संदिष्टस्यैवाचार्यस्य यथा अमुकस्य संपद्यस्य उपसंपदं प्रयच्छेत्यर्थः। एवमादिश्चतुर्भङ्गी तद्यथा संदिष्टस्य एष भङ्गउक्तः। एवं संदिष्टऽसंदिष्टस्यान्यस्याचार्यस्येति द्वितीयः। असंदिष्टः संदिष्टस्यन तावदिदानीं गन्तव्यं त्वयाऽमुकस्येति तृतीयः। असंदिष्टोऽसदिष्टस्य न तावदिदानीं न वाऽमुकस्येति चतुर्थः। अत्र पुनः प्रथमो भङ्गो भवति शुद्धः पुनःशब्दस्य विशेषणार्थत्वात्। द्वितीयपदेनाव्यवच्छिनत्ति निमित्तमन्येऽपि द्रष्टव्याः / संप्रति वर्त्तनादिस्वरूपप्रतिपादनार्थमाह। अथिरस्स पुव्वगहियस्स, वत्तणा जं इह थिरीकरणं। तस्सेव पएसंतरं, नट्टस्सणुसंधाणा घडणा।। गहणं तप्पढमतया, सुत्ते अत्थे य तदुभए चेव / अत्थागहणम्मि पायं, एस विही होइ नायव्यो / पूर्वगृहीतस्य सूत्रादेरस्थिरस्य यदिह स्थिरीकरणं सा वर्त्तना तस्यैव सूत्रादेः प्रदेशान्तरनष्टस्य या घटना मीलनं साऽनुसंधना तत्प्रथमतया च सूत्रे षष्ठीसप्तम्योरथ प्रत्यभेदात् / सूत्रस्य एवमर्थस्य सूत्रार्थोभयस्य यदादानमिति शेषः। तद्ग्रहण मित्यादि। अर्थग्रहणे प्रायो बाहुल्येन एष वक्ष्यमाणलक्षणो विधिर्भवति ज्ञातव्यः / प्रायोग्रहणं सूत्रग्रहणेऽपि कश्चिद्भवत्येव धर्मार्जनादिरितिज्ञापनार्थम्। (आ० म०) सचैवं योज्यते कर्तव्यमेव भवति कृतिकर्म वन्दनमिति एवं तावत् ज्ञानोपसंपद्विधिरुतो दर्शनोपसंपनिधिरप्यनेनैवोक्तो द्रष्टव्यस्तुल्ययोगक्षेमत्वात् / तथा हि दर्शनप्रभावकशास्त्र परिज्ञानार्थमेव दर्शनोपसंपदिति / संप्रति चारित्रोपसं-पद्विधिमभिधित्सुराह // दुविधा उ चरित्तम्मि, वेयावच्चे तहेव खामणे य। नियगच्छा आणम्मि उ, सीयणदोसाइणा होइ। द्विविधा चारित्रविषया उपसंपत्तद्यथा वैयावृत्त्यविषया क्षेपण विषया च / किमत्रोपसंपदा कार्य स्वगच्छ एव तत् कस्मान्न क्रियते निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति आदिशब्दादन्यभावादिपरिग्रहः। इत्तरिया य विभासा, वेयावच्चे तहेव खमणे य। अविगट्ठगिट्टम्मिय, गणिणा गच्छस्स पुच्छाए। इह चारित्रार्थमाचार्यस्य कश्चिद् वैयावृत्त्यकरत्वं प्रतिपद्यते य च काल इत्वरा यावत् क थिक श्च भवति / आचार्य स्यापि वैयावृत्त्यकरोऽस्ति वान वा / तत्रायं विधिर्यदिनास्ति ततोऽसाविष्यत