________________ उववाय EEE - अभिधानराजेन्द्रः - भाग 2 उववाय स्यणप्पभाएतहेव णिरवसेसं जहा सक्करप्पभाए वत्तव्वया भणिया / वि || अपजता सुहुमपुढवीकाइएण भंते! अहलोग जाव एवं जीव अहे सत्तमाए भाणियव्वा / / समोहणित्ता जे भविए समयखेत्ते अपञ्जत्ता बादरतेउकाइयत्ताए कइविहेत्यादि / इदं च लोकनाडी प्रस्तार्य भावनीयम् / (एगसम- | उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा ? इएणवत्ति) एकः समयो यत्रास्त्यसावेकसामयिकस्तेन। (दिग्गहेणंति) गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्जा। से विग्रहो वक्रं गतौ च तस्य सम्भवाद्गतिरेव विग्रहः / विशिष्टो वा ग्रहो केणढेण भंते ! एवं खलु गोयमा ! सए सत्त सेढीओ पण्णत्ताओ विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहस्तेन तत्र (उज्जुआयएत्ति) यदा तं जहा उजुआयता जाव अद्धचक्कवाला एगतो वंकाए सेढीए मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता उववज्जमाणे दुसमइएणं विग्गहेणं उववजेज्जा, दुहओ वंकाए श्रेणिर्भवति तथा च गच्छतः एकसामयिकी गतिः स्यादित्यत उच्यते," सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववज्जेजा से तेणटेणं "एगसमइएणमित्यादि", यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे एवं पज्जत्तएसु वायरते उकाइएसु वि उववातेयवो / विश्रेण्यां वर्तते तदैकतो वक्रा श्रेणिः स्यात्समयद्वयेन चोत्पत्तिस्थानप्राप्तिः वाउकाइयवणस्स-इकाइयत्ताए चउक्कएणं भेदेणं जहा स्यादित्यत उच्यते, “एगओ वंकाए सेढिए उववज्जमाणे दुसमइएणं आउकाइयत्ताए तहेव उववातेयव्वो 20 / एवं जहा अपज्जत्ता विग्गहेणमित्यादि", यदा तु मरणस्थादुत्पत्तिस्थानमधस्तने वा प्रतरे सुहुमपुढ विकाइयस्स गमओ भणिओ एवं पत्ता विश्रेण्यां स्यात्तदा द्विवक्रा श्रेणिः स्यात्समयत्रयेण चोत्पत्तिस्थानावाप्तिः सुहमपुढविकाइयस्स वि भाणियव्वो तहेव वीसाए ठाणेसु स्यादित्यत उच्यते, "दुहओ वंकाए", इत्यादि एवं “आउकाइएसु वि उववाएयवो 180) अहेलोयखेत्तणालीए बाहिरिल्ले खेत्ते चत्तारि आलावगा", इत्येतस्य विरिणं, "सुहुमेहीत्यादि", समोहओ एवं वायरपुढवीकाइयस्सवि अपञ्जत्तगस्स पज्जत्तगस्स बादरतेजस्कायिकसूत्रे रत्नप्रभाप्रक्र मेऽपि यदुक्तं (जे भविए य भाणियव्वं / एवं आउकाइयस्स चउव्विहस्सवि भाणियव्वं / सुहुमते उकाइयस्स दुविहस्सवि एवं चे व अपज्जत्ता मणुस्सखेत्तेत्ति) तदादरतेजसामान्यत्रोत्पातासम्भवादिति (वीससु बादरतेउक्काइएणं समयखेत्ते समोहए समोह० जे भविए ठाणेसुत्ति) पृथिव्यादयः पञ्चसूक्ष्मबादरभेदाद् द्विधेति दश ते च प्रत्येक पर्याप्तकापर्याप्तकभेदाविंशतिरिति इह चैकै कस्मिन् जीवस्थाने उड्डलोगखेत्तणालीए बाहिरिल्ले खेत्ते अपज्जत्ता सुहमपुढविकाविंशतिर्गमा भवन्ति तदेवं पूर्वान्तगमानां चत्वारि शतान्येव पश्चिमान्ता इयत्तइए उववजित्तए से णं भंते! क इसमाएणं विग्गहेणं उववजेजा ? गोयमा! दुसमइएण वा तिसमइएण वा चउसमइएण दिगमानामपि ततश्चैवं रत्नप्रभाकरणे सर्वाणि षोडश शतानि गमानामिति वा विग्गहेणं उववजेज्जा। से केणढेणं अट्ठो जहेव रयणप्पभाए शर्कराप्रभाप्रकरणे बादरतेजस्कायिकसूत्रे, “दुसमइउणं वेत्यादि", इह तहेव सत्तसेढीए / एवं जाव अपज्जत्ता बादरतेउकाइएणं भंते ! शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिर्ना समयखेत्ते समोहए सतो० जे भविए उड्डलोगखेत्तणालीए स्तीत्येगसमएणमितीह नोक्तम्, “दुसमएणमित्यादि", तुएकस्य वक्रस्य बाहिरिल्ले खेत्ते अपज्जत्ता सुहुमतेउकाइयत्ताए उववजित्तए से द्वयोर्वा सम्भवादुक्तमिति॥ णं मंते ! सेसं तं चेव / अपज्जत्ता बादरतेउकाइएणं भंतें ! ___ अथ सामान्येनाऽधःक्षेत्रमूर्द्धक्षेत्रं वाऽऽश्रित्याह। समयखेत्ते समोहए समो० जे भविए समयखेत्ते अपज्जत्ता अपज्जत्ता सुहुमपुढवीकाइएणं भंते ! अहे लोयखेत्तणालीए बादरतेउकाइयत्ताए उववज्जित्तए से णं भंते ! कइसमइएणं बाहिरिल्ले खेत्ते समोहए समो० जे भविए उड्डलोए खेत्तणालीए विग्गहेणं उववज्जेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा बाहिरिल्ले खेत्ते अपज्जत्ता सुहुमपुढवीकाइयत्ताए उववज्जित्तए सेणं तिसमइएण वा विग्गहेणं उववजेजा। से केणद्वेणं भंते ! अट्ठो भंते ! कइसमइएणं विग्गहेणं उववजेज्जा ? गोयमा! तिसमइएण जहे व रयणप्पभाए तहेव सत्तसेढीए / एवं पञ्जत्ता वा चउसमइएण वा विग्गहेण उववज्जेज्जा / से केणद्वेण एवं दुबइ बादरतेउकाइयत्ताएवि। वाउकाइएसु य वणस्सइकाइएसु जहा तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेज्जा ? गोयमा! पुढवीबाइएसु उववातिओ तहेव चउक्कएणं भेदेणं उववातेयव्यो। अपजत्ता सुहुमपुढवीकाइएणं अहोलोयखेत्तणालीए बाहिरिल्ले एवं पञ्जत्ता बादरतेउकाइओवि। एएसुचेव ठाणेसु उववातेयव्यो। खेत्ते समोहए समोहणिजे जे भविए उडलोयखेत्तणालीए वाउकाइयवणस्सइकाइयाणं जहेव पुढवीकाइओ उववाइओ बाहिरिल्ले खेत्ते अपज्जत्ता सुहुमपुढवीकाइयत्ताए एगपयरंसि तहेव भाणियट्वो / अपज्जत्ता सुहमपुढविकाइएणं भंते ! अणुसेढी उववजित्तए? सेणं तिसमइएणं विग्गहेणं उववजेजा एत्थवि लोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहए समा० जे जे भविए विसेढीओ उववजित्तए तेणं चउसमइएणं विग्गहेणं भविए अहेखे तणालीए बाहिरिल्ले खेत्ते अपनत्ता उववज्जजेज्जा / से तेणटेणं जाव उववजंति / एवं पज्जत्ता सुहुमपुढविकाइत्ताए उववजिए से णं भंते ! कतिसमए ? एवं सुहुमपुढवीकाइयत्ताए वि एवं जाव पञ्जत्ता सुहुमतेउकाइयत्ताए | उडलोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोयखेत्त