________________ उववाय 696- अभिधानराजेन्द्रः - भाग 2 उववाय (१६)भव्यद्रव्यदेवादयः कुत उत्पद्यन्ते॥ भवियदव्वदेवाणं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति किं णेरइएसु उववजंति जाव देवेसु उववनंति ? गोयमा ! णो णेरइएसु उववखंति णो तिरि० णो मणु० देवेसु उववजंति जइ देवेसु उववजंति सव्वदेवेसु उववजंति जाव सटटाट्ठसिद्धत्ति / णरदेवाणं भंते ! अणंतरं उव्वठ्ठिता पुच्छा गोयमा! णेरइएसु उववजंति णो तिरि० णो मणु० णो देवेसु उववज्जति जइणेरइएसु उववजंति सत्तसुवि पुढवीसु उववजंति। धम्म देवाणं मंते ! अणंतरं उव्वट्टित्ता पुच्छा गोयमा ! णो णेरइ एसु उववजंति णो तिरि० णो० मणु० देवेसु उववजंति जइ देवेसु उववजंति किं भवणवासि दे०पुच्छा, गोयमा! णो भवणवासिदेवेसु उववज्जति, णो वाणमंतरजोइसियवेमाणियदेवेसु उववजंति, सवेसु वेमाणिएसु उववज्जंति जाव सम्वट्ठसिद्ध उववजंति अत्थेगइया सिझंति अंतं करें ति / देवाहिदेवाणं मंते! अणंतरं उय्वट्टित्ता कहिं गच्छंति कहिं उववजंति ? गोयमा! सिझंति जाव अतं करेंति / भावदेवाणं मंते! अणंतरं उव्वट्टिता पुच्छा, जहा वकंतीए असुरकुमाराणं उवट्टणा तहा भाणियत्वा / भवियदव्वदेवाणं मंते! भवियदव्वदेवेत्ति कालओ केवचिरं होइ॥ अथ तेषामेवोद्वर्तनां प्ररूपयन्नाह, भवियदवे, त्यादि / इह च भविकद्रव्यदेवानां भाविदेवभवस्वभावत्वारनारकादिभवत्रयनिषेधः (णेरइएसु उववज्जंतित्ति) अत्यक्तकामभोगा नरदेवा नैरसिकेषूत्पद्यन्ते, शेषत्रये तुतन्निषेधस्तत्र च यद्यपि केचिचक्रवर्त्तिनो देवेषूत्पद्यन्तेतथापि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः (जहा वकंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्यत्ति) असुरकुमारा बहुषु जीवस्थानेषु गच्छन्तीति कृत्वा तैरतिदेशः कृतः असुरादयोहीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति। भ०१२ श०६ उ०) (१७)देवो महर्धिको यावन्महेशाख्ये विशरीरेषूपपद्यते। तेण कालेणं तेणं समएणं जाव एव वयासी देवेणं मंते! महिडीए जाव महेसक्खे अपतरं चयं चइत्ता विसरीरेसु नागेसु उववजेज्जा ? हंता गोयमा! उववजेजा, सेणं तत्थ अचियवंदियपूझ्यसकारियसम्माणिए दिव्वे सच्चे सचोवाए सण्णिहियपाडिहेरेयावि भवेज्जा? हंता भवेजा। सेणं भंते! तओहिंता अणंत्तरं उव्वट्टित्ता सिज्झेजा बुज्झेजा जाव अंतं करेजा ? हंता सिज्झेज्जा जाव अंतं करेजा / देवेणं भंते! महिड्डिए एवं चेव जाव विसरीरेसु मणीसु उववजेजा एवं चेव जहा नागाणं / / (वसरीरसुत्ति) द्वेशरीरे येषां ते द्विशरीरास्तेषु ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य स्येत्स्यन्ति ते द्विशरीरा इति / (नागेसुत्ति सर्पषु हस्तिषु वा (तत्थत्ति) नागजन्मनि यत्र वा क्षेत्रे जातः // अचियेत्यादि, / इहार्थितादिपदानां पञ्चानां कर्मधारयस्तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादीना सत्कारितो वस्त्रादिना संमानितः प्रतिपत्तिविशेषण (दिव्वेत्ति) प्रधानः / (सचेत्ति) स्वप्नादिप्रकारेण तदुपदिष्टस्यावितथत्वात् (सचोवाएत्ति) सत्यावपातः सफलमेव इत्यर्थः कुत एतदित्याह (सन्निहियपाडिहेरेति) सन्निहितमदूरवेर्तिप्रातिहार्य पूसिंगति-कादिदेवताकृतं प्रतिहारकर्म यस्य स तथा (मणीसुत्ति) पृथिवीकायविकारेषु / / देवेणं भंते! महिड्डिए जाव विसरीरेसु रुक्खेसु उववज्जेज्जा एवं चेव णवरं इमं णाणत्तं जाव सण्णिहियपाडिहेरे लाउल्लोइयमहइयाविभवेज्जा सेसं तं चेव जाव अंतं करेजा। (लाउल्लोइयमहिएत्ति) (लाइयंति) छगणादिना भूमिकायाः संमृष्टीकरणम् (उल्लोइयंति) सेदिकादिना कुड्यानां धवलनमेतेनैवद्वयेन महितो यः स तथा एतच विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति॥ अह भंते गोणंगूलवसभे कुक्कडवसभे मंडुक्कवसमे एएणं णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा काले मासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उकोसं सागरोवमट्ठिइयंसिणरगंसिणेरइयत्ताए उववजेजा समणे भगवं महावीरे वागरेइ उववजमाणे उववण्णेत्ति वत्तव्वंसिया अह भंते! सीहे वग्घे जहा उसप्पिणी उद्देसए जाव परस्सरे एएसिं णिस्सीला एवं चेवजाव वत्तव्वंसिया अहमंते! ढंके कंके पिलए मड्डुए सिखीए एएणं णिस्सीला सेसं तं चेव जाव वत्तध्वंसिया सेवं भेते! भंते! त्ति / जाव विहरइ दुवालसमसयस्स य अट्ठमो उद्देसो समत्तो॥१२॥ (गोणंगुलवसभेत्ति) गोलालानां वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपर्यायत्वावृषभशब्दस्य एवं कुक्कटवृषभोऽपि एवं मण्डूकवृषभोऽपीति (निस्सीलत्ति) समाधानरहिताः (निव्वयेत्ति) अणुव्रतरहिताः (निगुणत्ति) गुणवतः क्षमादिभिर्वा रहिताः, नेरइयत्ताएउववज्जेज्जा, इति प्रश्नः / इह च, उववज्जेज्जा, इत्येतदुत्तरं तस्य चासम्मेवमाशङ्कमानस्तत्परिहारमाह, समणे, इत्यादि असम्भवश्चैवं यत्र समये गोलाङ्कलादयो न तत्र समये नारकास्ते अतः कथं तेनारकतयोत्पद्यन्त इति वक्तव्यं स्यात् ? अत्रोच्यते श्रमणो भगवान् महावीरो न तु जमाल्यादिरेवं व्याकरोति यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्याक्रियाकालनिष्ठा कालयोरभेदात् अतस्ते गोलाडूलप्रभृतयो नारकतयोत्पत्तुकामा नारका एवेति कृत्वा सुष्लूव्यते (नेरइयत्ताए उववजेजत्ति) (उसप्पिणी उद्देसएत्ति सप्तमशतस्य षष्ठे इति द्वादशशतेऽष्टमः भ०१२ श०८ उ०॥ (18) नैरयिकादयः कथमुपपद्यन्ते। रायागह जाव एव बयासी णेरइयाणं भंते! कहं उववजंति गोयमा ! से जहाणामवए पवयमाणे अज्जवसाणणिय्वत्तिएणकरणो वारणं से य काले तं ठाणं विप्पजहित्ता