SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ अरिहंत 768- अभिधानराजेन्द्रः - भाग 1 अरिहंतमणुण्णाय गाथायामेत एवोक्ताः, पुनरप्यमीषामेवेहोपन्यासो न युक्तः / उच्यते- पवजामि'' आव० 4 अ०। (अर्हन्तो लोकोत्तमा इति 'चउसरणगमण' अनन्तरगाथायां नमस्कारार्हत्वहेतुत्वेनोक्ताः, इह पुनरभिधानिरुक्ति- | शब्दे वक्ष्यते) (छयस्थोऽतीन्द्रियमर्थ नानाति, तमेवाऽह जानातीति प्रतिपादनार्थ उपन्यासः। साम्प्रतं प्रकाराऽन्तरतोऽरय आख्यायन्ते, ते वक्ष्यते "छउमत्थ" शब्दे) (अर्हन्त एव सर्वज्ञा इति "सव्वण्णु' शब्दे चाऽष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेव / तथाचाऽऽह - निरूपयिष्यते) अट्ठविहं पिय कम्म, अरिभूयं होऽ सव्वजीवाणं। जम्बूद्दीवे दीवे भरहेरवएसु वासेसु एगसमए एगजुगे दो तंकम्ममरीहंता, अरिहंता तेण वुचंति / / अरिहंतवंसा उप्पजिंसुवा, उप्पज्जिंति, उप्पजिस्संतिवा।। अष्टविधमष्टप्रकारम्, अपिशब्दादुत्तरप्रकृत्यपेक्षया अनेकप्रकारम् / पञ्चादिकः कालविशेषो युगं, तत्रैकस्मिन्, तस्याऽप्येकस्मिन् समये, चशब्दो भिन्नक्रमः, सचाऽवधारणे। ज्ञानावरणादि कर्मव अरिभूतं शत्रुभूतं | एगसमए एगजुगे० इत्येवंपाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवाऽर्थभवति सर्वजीवानां सत्त्वानाम्, अनव-बोधादिदुःखहेतुत्वात् / सम्बन्धात्, अन्यथा वा भावनीयेति / द्वावर्हतां वंशौ प्रवाही, एको तत्कर्माऽरिहन्तारो यतः, तेनाऽर्हन्त उच्यन्ते / रूपनिष्पत्तिः प्राग्वत्। भरतप्रभवः, अन्य ऐरवतप्रभव इति। स्था०२ ठा०३ उ०। अथवा - एकस्मिन् क्षेत्रे एकसमये द्वावर्हन्तौ नोत्पद्यते इति कपिलअरिहंति वंदणनमं-सणाणि अरिहंति पूयसक्कारं / वासुदेवं प्रति मुनिसुव्रतोक्तिः। ज्ञा०१६ अ० जम्बूद्वीपे मन्दरपौरस्त्ये सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति॥ शीताया महानद्या उत्तरे दक्षिणे च उत्कर्षेण अष्टौ अष्टौ, जम्बूद्वीपे अर्ह-पूजायाम् / अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, मन्दरपश्चिमेन शीतोदाया महानद्या उत्तरे दक्षिणे च उत्कर्षण नमस्करणं वाचा।तथा-अर्हन्तिपूजासत्कारं, तत्र वस्त्र-माल्यादिजन्या अष्टावष्टौ प्रतिकच्छादिविजयक्षेत्रमेकैकस्मिन् द्वात्रिंशत् तीर्थकरा इति / पूजा, अभ्युत्थानादिसंभ्रमः सत्कारः / तथा- सिध्यन्ति निष्ठितार्था स्था० 8 ठा०। (अर्हत्युत्पद्यमाने लोकाऽन्धकारोद्योताविति "अंधयार" भवन्त्यस्यां प्राणिनः सिद्धिःलोकान्तक्षेत्र-लक्षणा। वक्ष्यति- इह बोदिं शब्देऽस्मिन्नेव भागे 107 पृष्ठे समुक्तम्, तथा 'तित्थयर' शब्दे सर्वा चइत्ता णं, तत्थ गन्तूण सिज्झदा तद्गमनं प्रति अर्हन्तीत्यर्हाः योग्याः। वक्तव्यता द्रष्टव्या) "ससिधवला अरिहंता" इति गाथायामर्हदादीनां अच् / 5 / 1 / 46 / इत्यच् / तेन कारणेनाऽर्हन्त उच्यन्ते / / श्वेताद्यारोपः किहेतुकः ? इतिप्रश्ने, अर्हन्तः, पञ्चवर्णाः, सिद्धास्त्ववर्णाः अर्हन्तीत्यर्हन्तः। तथा - शास्त्रेषु व्यक्ततयैवोक्ताः सन्ति, आचार्यादयोऽपि केवलं पीतादिवर्णा एव देवाऽसुरमणुएसु य, अरिहा पूया सुरुत्तमा जम्हा। भवन्ति, तेनैतेषु पूर्वाचार्यैर्वर्णक्रमेण ध्यायमानेषु श्वेताद्येकैकवर्णाऽऽअरिणो हंताऽरिहंता, अरिहंता तेण वुर्चति / / रोपणपूर्वकमेषां ध्यानं सिद्धिकृद् भवतीति, ते तु सर्वास्वपि क्रियासु द्रव्यक्षेत्रकालभावादि-सामग्रीविभिन्नासु प्रवर्तत इति न देवाऽसुरमनुजेभ्यः - सूत्रे पञ्चम्यर्थे सप्तमी, प्राकृतत्वात् पूजा-मर्हन्ति काऽप्यनुपपत्तिः / सेन०२ उल्ला० 157 प्र०। प्राप्नुवन्ति / कुत इति चेत् ? अत आह- यस्मात् सुरोत्तमा अरिहंतकमंभोयभव-त्रि०(अर्हत्क्रमाऽम्भोजभव) अर्हतां श्री उपचितसकलजनासाधारणपुण्यप्राग्भारतया समस्तदेवाऽसुर तीर्थकराणां क्रमाश्चरणाः ते एवाऽम्भोजानि कमलानि, तेभ्यो मनुजोत्तमाः, ततः पूजामष्टमहाप्रातिहार्यलक्षणामर्हन्तीत्यर्हन्तः / भव उत्पत्तिर्यस्य तदर्हत्क्र माऽम्भोजभवम् / जिनेश्वरचरणइत्थमनेकधा त्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन् आह पङ्कजसम्भवे, द्रव्या०५ अध्या०। (अरिणो हंता० इत्यादि) यतोऽरीणां हन्तारः, तथा- रजो बध्यमानकं कर्म, तस्य रजसो यतो हन्तारः, तेनाऽर्हन्त उच्यन्ते।"अरिहन्तारः" अरिहंतकर्मभोयसमासिय-त्रि०(अर्हत्क्रमाऽम्भोजसमाश्रित) अर्हतां इति वा स्थितस्य अर्हन्त इति निष्पत्तिः प्राग्वत्। आ०म० द्वि०॥ ध०। वीतरागणां क्रमाश्चरणास्त एवाऽम्भोजानि कमलानि तत्र नं० ओ०। सू० प्र०ा आव०। अर्हन् जनानां परमपूज्यः / यो० बिं०। समाश्रितः। अर्हचरणाऽब्जशरणीभूते, द्रव्या०१३ अध्या०। अडवीए देसियत्तं, तहेव निजामया समुद्दम्मि। अरिहंतचेइय-न०(अर्हच्चैत्य) अशोकाद्यष्टमहाप्रातिहार्यादिरूपां छक्कायरक्खणट्ठा, महगोवा तेण वुचंति॥ पूजामहन्तीति अर्हन्तः तीर्थकराः, तेषां चैत्यानि प्रतिमा-लक्षणानि रागद्दोसकसाए, य इंदियाणि य पंचविपरीसहे। अर्हच्चैत्यानि। इदमत्र भावना-चित्तमन्तःकरणं, तस्य भावे कर्मणि वा उवसग्गे नामयंता, नमोऽरिहा तेण वुचंति। विशे०। आ०चूला स्या०। (वर्णदृढादिभ्यट्यण च वा 7 / 1 / 56 / इति हैमसूत्रेण व्यणि) कृते (णमोक्कार' शब्देऽस्य व्याख्या यथास्थानं च) णमो अरिहंताणं चैत्यम् / तत्राऽर्हतां प्रतिमाः प्रशस्त-समाधिचित्तोत्पादकत्वाद् भगवंताणं' / अर्हन्तो नामादिभेदादि-अनेकभेदाः, 'नाम-स्थापना- अर्हचैत्यानि भण्यन्ते / अर्हत्- प्रतिमासु, अरिहंतचेइयाणं करेमि द्रव्य-भावतस्तन्न्यासः' इति वचनात् / तत्र भावोपकारित्वेन काउस्सगं०। आव०५ अ० आ० चू०। प्रति०। ध०॥ भावाऽर्हत्संपरिग्रहार्थमाह- भगवद्भ्यः / ल० प्र०) "अरिहंताणमवन्नं अरिहंतभासिय-त्रि०(अर्हद्भाषित) अर्हद्भिः सम्यगाख्याते, सूत्र०१ वदमाणे अरिहंतपण्णत्तस्स धम्मस्स अवन्नं वदमाणे' इत्यादि / श्रु०६अ। 'अवण्णवाय' शब्देऽत्रैव भागेऽने वक्ष्यते) (अर्हदाशातना आसायणा' / अरिहंतमणुण्णाय-त्रि०(अर्हदनुज्ञात) अर्हद्भिः कर्त्तव्यतयाऽनुज्ञाते, शब्दे द्वितीयभागे 483 पृष्ठे द्रष्टव्या)"अरिहंता लोगुत्तमा, अरिहंते सरणं __ प्रज्ञा० 12 पद।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy