________________ अभिसेग ७३०-अभियानराजेन्द्रः- भाग 1 अभिहड ..... जेणेव वियडावतिगंधावति० वट्टवेयजपव्वया तेणेव उवागच्छंति, | अभिसेग(य)भंड-न०(अभिषेकभाण्ड) अभिषेकयोग्ये उपस्करे, रा०। तेणेव उवागच्छित्ता सवपुप्फे य, तं चेव० जेणेव जी णिसढणीलवंतवासहरपव्वता तेणेव उवागच्छंति, तेणेव अभिसेग(य)समा-स्त्री०(अभिषेकसभा)अभिषेकाऽर्थसभायाम, उवागच्छित्ता सव्वत्तुवरे य, तं चेव० जेणेव तिगिच्छिद्दहं / यस्यां राज्याऽभिषेकेणाऽभिषिच्यते। स्था०५ठा०३ उ०। केसरिवहं तेणेव उवागच्छंति, तेणेव उवागच्छित्ता दहोदगं अभिसेगसिला-स्त्री०(अभिषेकशिला) तीर्थकराणामभिषेकाऽर्थगेण्हंति, दहोदगं गेण्हित्ता तं चेव० जेणेव पुव्वविदेह शिलायाम्, स्था०। अवरविदेहवासाणि जेणेव सीयासीओयामहानईओ जहा जंबू ! मंदरपव्वयपंडुगवणे चत्तारि अभिसेगसिलाओ नईसु जेणेव सव्वचक्कवट्टिविजया जेणेव विदेहाऽवरविदेहवासाइं जेणेव सव्वमागहवरदामपभासाइं तित्थाइं जेणेव पण्णत्ताओ। तं जहा-पंडुकंबलसिला, अतिपंडुकंबलसिला, सव्वंतरणदीओ० सलिलोदगं गेण्हंति, सलिलोदगं गेण्हित्तातं रत्तकंबलसिला, अतिरत्तकंबलसिला। चेव० जेणेव सव्ववक्खारपव्वता० सव्वत्तुवरे य, तं चेव० जेणेव अभिषेकशिला चूलिकायाः पूर्वदक्षिणाऽपरोत्तरासु दिक्षु क्रमेणाऽवगम्या मंदरे जेणेव भद्दसालवणे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता इति। स्था० 4 ठा०२ उ०। सव्वत्तुवरे य० जाव सव्वोसहि-सिद्धत्थए य गेण्हंति, गेण्हित्ता अभिसेगा-स्त्री०(अभिषेका) गच्छमहत्तरिकायाम, नि०चू० उ० जेणेव नंदणवणे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता प्रवर्तिनी आगमपरिभाषयाऽभिषेकेत्युच्यते, ध०३ अधि०। भिक्षुक्यां सव्वत्तुवरे य० जाव सव्वोसहिसिद्धत्थएय सरसंच गोसीसचंदणं च नि०चू० 15 उ०। गेहंति, गेण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति, तेणेव अमिसेज्जा-स्त्री०(अभिशय्या) अभिनिषद्यायाम, व्य० 1 उ०॥ यस्यां उवागच्छित्ता सव्वत्तुवरे य० जाव सव्वोसहिसिद्धत्थए य सरसं नषेधिक्यां दिवा निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा च गोसीसचंदणं दिव्वं च सुमणदामंगेण्हंति, सुमणदामं गेण्हित्ता प्रातर्वसतिमुपयान्ति / व्य०१ उ०॥ जेणेव पंडुगवणे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता अभिस्सगं-पुं०(अभिष्वङ्ग) गेहादिष्वभिलाषे, पं०व०। सटवत्तुवरे य० जाव सव्वोसहि-सिद्धत्थए य सरसं च जो एत्थ अभिस्संगो, संतासंतेसु पावहेतु ति। गोसीसचंदणं दिव्वं च सुमणदामं गेण्हंति, सुमणदामं गेण्हित्ता अट्टज्झाणविअप्पो,.......... जेणेव पंडुगवणे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वत्तुवरे य० जावसव्वोसहिसिद्धत्थए य सरसंच गोसीसचंदणं लोकेऽभिष्वङ्गो मू लक्षणः सदसत्सु गेहादिषु पापहेतुरिति दिव्वं च सुमणदामं ददरमलयसुगंधिगंधिए य गंधे गेण्हंति, पापकारणमार्तध्यानविकल्पः। अशुभध्यानभेदोऽभिष्वङ्गः। पं०व०१ गेण्हित्ता एगतो मिलं ति, एगतो मिलित्ता जंबूदीवस्स द्वारा पञ्चा पुरच्छिमिल्लेणं दारेणं णिग्गच्छंति, पुरच्छिमिल्लेणं दारेणं अमिहटु-अव्य०(अभिहृत्य) बलात्कृत्वेत्यर्थे, ''सेवं वदंतस्स परो णिग्गच्छित्ता ताए उक्किट्ठाए० जाव दिव्वाए देव-गतीए अभिहटु अंतोपडिग्गहंसि बहुअट्टियं मंसंपरिभाएत्ता णिहट्टदलएजा''। तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं मज्झेणं वीतीवयमाणा आचा०२ श्रु०१ अ०१० उ०॥ जेणेव विजयारायहाणी तेणेव उवागच्छंति, तेणेव उवागच्छित्ता अभिहड-न०(अभिहृत) अभि-साध्वभिमुखं हृतमानीतं स्थानाऽन्तराविजयं रायहाणिं अणुप्पयाहिणं करेमाणे करेमाणे जेणेव दभिहृतम् / अभ्याहृते, पञ्चा० 13 विव०। साधुदानाय स्वग्रामात् अभिसेयसभा जेणेव विजयदेवे तेणेव उदागच्छंति, तेणेव परग्रामाद्वा समानीते एकादशोद्गमदोषदुष्टे, पिं० उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं अथाऽभ्याहृतद्वारमाहकटु जएणं विजएणं बद्धार्वति, बद्धावित्ता विजयस्स देवस्स आइन्नमणाइन्नं, निसीहमनिसीहयं अभिहडं वा। तं महत्थं महग्धं महरिहं विपुलं अभिसेयं उवट्ठति। तत्थ निसीहानीयं, ठप्पं वोच्छामि नोनिसीहं तु // टीका पाठसिद्धा / जी०३ प्रति०। राधा औ०। जंo आचार्य- अभ्याहृतं द्विविधम्। तद्यथा-आचीर्णम्, अनाचीर्णं च। तत्रा-ऽनाचीर्ण पदेऽभिषिक्तो यः सोऽभिषेकः / नि०चू०१५ उ०। सूत्राऽर्थतदुभयोपेते द्विधा / तद्यथा- निशीथाऽभ्याहृतं, नोनिशीथाऽभ्याहृतं च / तत्र आचार्ये, व्य०१ उ०। आचार्यपदस्थापनाऽर्ह, बृ०३ उ०। उपाध्याये, निशीथमर्द्धरात्रं, तत्राऽऽनीतं किल प्रच्छन्नं भवति, यत्र साधूनामपि जीता गणावच्छेदके, नि०चू०१५ उ०॥ यदविदितमभ्याहृतं तन्निशीथाऽभ्याहृतम्। तद्विपरीतं नोनिशीथाऽभ्याअभिसे गजलपूयप्प(ण)-पुं०(अभिषेकजलपूताऽऽत्मन्) हृतम् / यत्साधूनामभ्याहृतमिति विदितं भवति। तत्र निशीथाऽभ्याहृतं अभिषेकतो जलेन पवित्रित आत्मा यैस्ते तथा / तथाविध- स्थाप्यम्। अग्रे वक्ष्यत इति भावः। संप्रति पुनर्वक्ष्यामि नोनिशीथाऽभ्याजलचोक्षेषु वानप्रस्थेषु, औ०। हृतमिति। प्रतिज्ञातमेव निर्वाहयति - अभिसे गपेढ-पुं०(अभिषेकपीठ) न०अभिषेकमण्डपाऽन्तर्गते सग्गामपरग्गामे सदेसपरदेसमेव बोधव्वं / अभिषेकसिंहासनाधिष्ठाने पीठे, जं०३ वक्षन दुविहं तु परग्गामे, जलथल नावोडुजंघाए /