________________ अप्पाबहुय(ग) 654 - अभिषानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) तेभ्योऽप्युपरितन वे यकत्रिकदेवेभ्यो मध्यम वेयक त्रिकदेवाः बत्तीसरूवअहियाओ होंति देवीओ' इति वचनात् 26, ताभ्यः संख्येयगुणाः 6, तेभ्योऽप्यधस्तनप्रैवेयकत्रिकदेवाः संख्येयगुणाः 7, सौधर्मकल्पे देवाः संख्येयगुणाः, तत्र विमानबाहुल्यात्। तथाहि-तत्र तेभ्योऽच्युतकल्पदेवाः संख्येयगुणाः 8, तेभ्योऽप्यारणकल्पदेवाः द्वात्रिंशत्शतसहस्राणि विमानानामष्टाविंशतिशतसहस्राणि ईशाने कल्पे, संख्येयगुणाः। यद्यप्यारणाच्युतकल्पौसमश्रेणिकौ, समविमानसंख्याको अपि च- दक्षिणदिग्वर्ती सौधर्म-कल्पः, ईशानकल्पस्तूत्तरदिग्वर्ती, च, तथाऽपि कृष्णपाक्षिकाः तथास्वाभाव्यात् प्राचुर्येण दक्षिणस्यां दिशि दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्ते। ततः ईशानदेवेभ्यः समुत्पद्यन्ते, नोत्तरस्यां, बहवश्च कृष्णपाक्षिकाः, स्तोकाः सौधर्मदेवाः संख्येयगुणाः / नन्धियं युक्तिहिन्द्रसनत्कुमारशुक्लपाक्षिकाः, ततोऽच्युत-कल्पदेवापेक्षया आरणकल्पे देवाः कल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पदेवा संख्येयगुणाः 6, तेभ्योऽपि प्राणतकल्पे देवाः संख्येयगुणाः 10, असंख्येयगुणा उक्ताः, इह तु सौधर्मकल्पे संख्येयगणाः / तदेव तेभ्योऽप्यानतकल्पे देवाः संख्येयगुणाः, भावना आरणकल्प- तत्कथम् ?, उच्यते- वचनप्रामाण्यात् / न चाऽत्र पाठभ्रमः, यतोवत्कर्तव्या 11 / ऽन्यत्राऽप्युक्तम्- "ईसाणे सव्वत्थ वि, बत्तीसगुणा उ होति तेभ्योऽधः सप्तमनरकपृथिव्यां नैरयिका असंख्येयगुणाः, देवीओ। संखेजा सोहम्मे, तओ असंखा भवणवासी' ||1|| इति 27, तेभ्योऽपि तस्मिन्नेव सौधर्मकल्पे देव्यः संख्येयगुणाः, द्वात्रिंशद्श्रेण्यसंख्येयभागगतनभःप्रदेशराशिप्रमाणत्वात् 12, तेभ्यः षष्ठपृथिव्यां नैरयिका असंख्येयगुणाः, एतच्च प्रागेव दिगनुपातेन नैरयिकाल्पबहुत्व गुणत्वात् / “सव्वत्थ वि बत्तीसगुणाओ होंति देवीओ'' इति चिन्तायां भावितम् १३,तेभ्योऽपि सहस्रारकल्पदेवा असंख्येयगुणाः, वचनात् 28 / षष्ठ पृथिवीनै रयिक परि-माण हेतु श्रेण्यसंख्ये यभागापेक्षया ताभ्योऽप्यसंख्येयगुणा भवनवासिनः / कथम् ?, इति चेत् / इह सहस्रारकल्पदेवपरिमाणहेतोः श्रेण्यसंख्येयभागस्यासंख्येयगुणत्वात् अगुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले तृतीयेन वर्गमूलेन 14, तेभ्यो महा-शुक्रे कल्पे देवा असंख्येय गुणाः, विमानबाहुल्यात्। गुणितेयावान् प्रदेशराशिर्भवतितावत्प्रमाणा-ऽऽयुर्घनीकृतस्य लोकस्य तथाहि-षट्सहस्राणि विमानानां सहस्रारकल्पे, चत्वारिंशत्सहस्राणि एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो महाशुक्रे, अन्यच्च अधोविमानवासिनो देवा बहु बहुतराः, भवनपतिदेवदेवीसमुदायः, तद्गत-किश्चिदूनद्वात्रिंशद्भागकल्पाश्च स्तोकस्तोकतराश्वोपरित-नोपरितनविमानवासिनः, ततः सहस्रार भवनपतयो देवाः, ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसंख्येयगुणाः 26, देवेभ्यो महाशुक्र कल्पे देवा असंख्ये यगुणाः 15, तेभ्योऽपि तेभ्यो भवनवासिनो देव्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् 30, ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असंख्येयगुणाः, अगुलपञ्चमधूमप्रभाभिधाननरक पृथिव्यां नैरयिका असंख्येयगुणाः, बृहत्तमश्रेण्यसंख्येयभागवर्तिनभः प्रदेशराशिप्रमाणत्वात् 16, तेभ्योऽपि मात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशलान्तके कल्पे देवा असंख्येयगुणाः, अतिबृहत्तरश्रेण्यसंख्येयभागगतनभः प्रदेशास्तावत्प्रमाणत्वात् 31, तेभ्योऽपिखचरपञ्चेन्द्रिय-तिर्यम्योनिकाः प्रदेशराशि-प्रमाणत्वात् 17, तेभ्योऽपि चतुर्थ्यां पङ्कप्रभायां पृथिव्यां पुरुषा असङ्ख्येयगुणाः, प्रतराऽसंख्ययभाग वर्त्यसंख्येयश्रेणिनभःनैरयिका असंख्येयगुणाः, युक्तिः प्रागुक्कैव भावनीया 18, तेभ्योऽपि प्रदेशराशिप्रमाणत्वात् 32, तेभ्योऽपि खचरपञ्चेन्द्रियास्तिर्यग्योनिकाः ब्रह्मलोके कल्पे देवा असंख्येयगुणाः, युक्तिः प्रागुक्तैव 16, तेभ्योऽपि स्त्रियः संख्येयगुणाः, त्रिगुणत्वात्। "तिगुणा तिरूवअहिया, तिरियाणं तृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिकाः संख्येयगुणाः 20, इत्थिया मुणेयव्वा' इति वचनात् 33, ताभ्यः स्थलचरपञ्चेन्द्रियाः तेभ्योऽपि माहेन्द्रकल्पे देवा असंख्येयगुणाः 21, तेभ्योऽपि तिर्यग्योनिकाः पुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयभागसनत्कुमारकल्पे देवा असंख्येयगुणाः, युक्ति सर्वत्रापि प्रागुक्तैव 22, तेभ्यो वर्त्य संख्येयश्रेणिगताकाश-प्रदेशराशिप्रमाणत्वात् 34, तेभ्यः द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैरयिका असंख्येयगुणाः / स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 35 1 एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनरकपर्यन्ताः ताभ्यो जलचरपञ्चेन्द्रिय-तिर्यग्योनिकाः पुरुषाःसंख्येयगुणाः, बृहत्तमप्रत्येकं स्वस्थाने चिन्त्यमानाः सर्वेऽपि घनीकृतलोक प्रतरासंख्येय-भागवयंसंख्येयश्रेणिगताकाश प्रदेशराशिप्रमाणत्वात् श्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं 36 / तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः संख्येयगुणाः, श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नः, तत इत्थमसंख्येयगुणतया त्रिगुणत्वात् 37 / अल्पबहुत्वमभिधीयमानं न विरुध्यति 23 / / ताभ्यो व्यन्तरादेवाः पुंवेदोदयिनः संख्येयगुणाः, यतः तेभ्यो द्वितीयनरकपृथिवीनारकेभ्यः संमूछिममनुष्या असंख्येयगुणाः, संख्येययोजनकोटाकोटिप्रमाणानि सूचीरूपाणि खण्डानि ते हि अगुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीयवर्गमूलेन गुणिते यावन्त्येकस्मिन् प्रतरे भवन्ति, तावन्तः सामान्येन व्यन्तराः, केवलमिह प्रथमवर्गमूले यावान् प्रदेशराशिः तावत्प्रमाणानि खण्डानि, पुरुषा विवक्षिता इति सकलसमुदायापेक्षया किंचिदूनद्वात्रिंशत्तमयावन्त्येकस्यामेव प्रादेशिक्या श्रेणौ भवन्ति तावत्प्रमाणाः 24 , तेभ्य भागकल्पावेदितव्याः। ततो घटन्तेजलचरयुवतिभ्यः संख्येयगुणाः 38, ईशाने कल्पे देवा असंख्येय-गुणाः, यतोऽङ्गुलमात्रक्षेत्रप्रदेशराशेः तेभ्योव्यन्तर्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् ३६.ताभ्योज्योतिष्वदेवाः संबन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् संख्येयगुणाः, तेहि सामान्यतः षट्पञ्चाशदधिक-शतद्वयाऽगुलप्रमाणानि प्रदेशराशिर्भवति तावत्प्रमाणाः तु घनीकृतस्य लोकस्यैकप्रादेशिकीषु सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणाः; श्रेणिषु यावन्तो नभः- प्रदेशास्तावत्प्रमाणा ईशानकल्पगतोदेवदेवी- परमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किंचिदूनसमुदायः तद्गतकिञ्चिदूनद्वात्रिंशत्तम-भागकल्पाईशानदेवाः, ततो देवाः द्वात्रिंशत्तम-भागकल्पाः प्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः संमूछिममनुष्येभ्योऽसंख्येय-गुणाः 25, तेभ्य ईशानकल्पे संख्येयगुणाः 40, तेभ्यो ज्योतिष्कदेव्यः संख्येयगुणाः, द्वात्रिंशद्देव्योऽसंख्येयगुणाः, द्वात्रिंशद्गुणत्वात् / 'बत्तीसगुणा गुणत्वात् 41 / ताभ्यः खचरपञ्चेन्द्रियतिर्य-ग्योनिका नपुंसकाः