________________ अप्याबहुय(ग) ६३४-अभियानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्ध्व- तेलुक्के असंखेजगुणा, अहोलोयतिरियलोए असंखिज्जगुणा, लोकतिर्यग्लो के ऊर्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये, यतो ते तेलुक्के असंखेज्जगुणा, अहोलोयतिरियलोए असंखजगुणा, तत्रस्था एव केचन, ये चोर्ध्वलोकात्तिर्यग्लोके, तिर्यग्लोकादा ऊर्यलोके अहोलोए संखेजगुणा, तिरियलोए संखे०। समुत्पित्सवः कृतमारणान्तिकसमुद्धातास्ते किल विवक्षितप्रतरद्वयं क्षेत्रानुपातेन क्षेत्रानुसारेण चिन्त्यमाना द्वीन्द्रियाः सर्वस्तोकाः स्पृशन्ति, स्वल्पाश्च ते इति सर्वस्तोकाः 1, तेभ्योऽधोलोकतिर्यग्लोके ऊर्ध्वलोके, ऊर्ध्वलोकस्यैकदेशे तेषां संभवात् 1, तेभ्य ऊर्ध्वविशेषाधिकाः, यतो ये अधोलोकात् तिर्यग्लोके, तिर्यग्लोकाद्वाऽधोलोके लोकतिर्यग्लोके प्रतरद्वये असंख्येयगुणाः, यतो ये ऊर्ध्वलोकात् ईलिकागत्या समुत्पद्यमाना विवक्षितप्रतरद्वयं स्पृशन्ति, तत्रस्थाश्च तिर्यग्लोके तिर्यग्लोकाद् वा ऊर्ध्वलोके द्वीन्द्रियत्वेन समुत्पत्तुऊर्ध्वलोकाचाऽधोलोको विशेषाधिकः, ततो बहवोऽधोलोकात्तिर्यग्लोके कामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यन्ते / ये च द्वीन्द्रिया एवं समुत्पद्यमाना अवाप्यन्ते, इति विशेषाधिकाः२। तिर्यग्लोकादूर्ध्वलोके ऊर्ध्वलोकाद्वा तिर्यग्लोके द्वीन्द्रिय-त्वेनान्यत्वेन तेभ्यस्तिर्यग्लोके असंख्येयगुणाः, उक्तप्रतरद्विकक्षेत्रात् तिर्यग्लोकक्षेत्र- वा समुत्पत्तुकामाः कृतप्रथममारणान्तिक समुद्घाता अत एव स्याऽसंख्येयगुणत्वात् 3, तेभ्यस्त्रैलोक्ये-ऽसंख्येयगुणाः, बहवो हि द्वीन्द्रियायुःप्रतिसंवेदयमानाः समुद्घातवशाच दूरतरविक्षिप्तनिजात्मऊर्ध्वलोकादधोलोके अधोलोकादा ऊर्ध्वलोके समुत्पद्यन्ते। तेषां च प्रदेशदण्डाः, ये च प्रतरद्वयाऽध्यासित-क्षेत्रसमासीनास्ते यथोक्तप्रतमध्ये बहवो मारणान्तिक-समुद्घातवशाद्विक्षिप्तात्मप्रदेशदण्डास्त्रीनपि रद्वयस्पर्शिनो बहवश्चेति पूर्वोक्ते-भ्योऽसंख्येयगुणाः / लोकान् स्पृशन्ति, ततो भवन्त्यसंख्येयगुणाः 4, तेभ्य ऊर्ध्वलोके तेभ्यस्त्रैलोक्येऽसंख्येयगुणाः, यतो द्वीन्द्रियाणां प्राचुर्येणोत्पत्तिस्थाअसंख्येयगुणाः, उपपातक्षेत्रस्याऽतिबहुत्वात् 5, तेभ्योऽधोलोके नान्यधोलोके तस्माच्चाऽतिप्रभूतानि तिर्यग्लोके, तत्र ये वीन्द्रिया विशेषाधिकाः, ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् 6 / अधोलोकादूर्वलोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः एव-मपर्याप्तविषयं पर्याप्तविषयं च सूत्रं भावयितव्यम्। कृतप्रथममारणान्तिकसमुद्घाताः समुद्घात-वशाचोत्पत्तिदेश अधुना द्वीन्द्रियादिविषयमल्पबहुत्वमाह यावद्विक्षिप्तात्मप्रदेशदण्डास्ते द्वीन्द्रियाऽऽयुःप्रतिसंवेदयमानाः, ये खेत्ताणुवाएणं सव्वत्थोवा बेइंदिया उडलोए, उड्ड चोर्ध्वलोकादधोलोके द्वीन्द्रियाः शेषकाया यावद् द्वीन्द्रियत्वेन लोयतिरियलोए असंखे जगुणा, तेलुके असंखेज-गुणा, समुत्पद्यमाना द्वीन्द्रियाऽऽयुरनुभवन्ति, त्रैलोक्यसंस्पर्शिनः ते च अहोलोयतिरियलोए असंखेजगुणा, अहोलोए संखेज्जगुणा, पूर्वोक्तभ्योऽसंख्येयगुणाः३, तेभ्यो-ऽधोलोकतिर्यग्लोकेऽसंख्येयगुणाः / तिरियलोए संखेज्जगुणा / खेत्ताणुवाएणं सव्वत्थोवा बेइंदिया यतो ये वीन्द्रिया अधोलोकात् तिर्यग्लोके ये च द्वीन्द्रियास्तिर्यग्लोअपजत्तया उडलोए, उड्डलोयतिरियलोए संखेजगुणा, तेलुक्के कादधोलोके द्वीन्द्रियत्वेन शेषकायत्वेनोत्पित्सवः कृतप्रथममारअसंखेज्जगुणा, अहोलोयतिरियलोए असंखेज्जगुणा, अहोलोए णान्तिकसमुद्घाता द्वीन्द्रियायुरनुभवन्तः समुद्घातवशेनोत्पत्तिदेशे संखेज्जगुणा तिरियलोए संखेनगुणा। खेत्ताणुवाएणं सव्वत्थोवा यावद्विक्षिप्तात्म-प्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति। प्रभूताश्चेति बेइंदिया पज्जत्तया उड्डलोए, उड्डलोयतिरियलोए असंखेज्जगुणा, पूर्वोक्तभ्योऽसंख्येयगुणाः ४,तेभ्योऽधोलोके संख्येयगुणाः, तेलुक्के असंखेज्जगुणा, अहोलोयतिरियलोए असंखेज्जगुणा, तत्रोत्पत्तिस्थानानामतिप्रचुराणां भावात् 5, तेभ्योऽपि तिर्यग्लोके अहोलोए संखेज्जगुणा, तिरियलोए संखेजगुणा। संख्येयगुणाः, अतिप्रचुरतराणां योनि-स्थानानां तत्र भावात् 6 / खेत्ताणुवाएणं सव्वत्थोवा तेइंदिया उड्डलोए, उड्ड यथेदमौधिकं द्वीन्द्रियसूत्र तथा पर्याप्ताऽपर्याप्तद्वीन्द्रियलोयतिरियलोए असंखेज्जगुणा, तेलुक्के असंखेज्जगुणा, अधोलोए सूत्रौधिकत्रीन्द्रियपर्याप्ताऽपर्याप्तौधिकचतुरिन्द्रियपर्याप्ता-ऽपर्याप्तसूत्राणि संखेज्जगुणा, तिरियलोए संखेज्जगुणा। खेत्ताणुवाएणं सव्वत्थोवा भावनीयानि। तेइंदिया अपञ्जत्तगा उडलोए, उड्डलोयतिरियलोए साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाहअसंखिज्जगुणा, तेलुक्के असंखेज्जगुणा, अहोलोयतिरियलोए खेत्ताणुवाएणं सव्वत्थोवा पंचेंदिया तेलुक्के, उडलोयअसंखेजगुणा, अहोलोए संखेज्जगुणा, तिरियलोएसंखेज्जगुणा। तिरियलोए असंखेजगुणा, अहोलोयतिरियलोए संखेज्जगुणा, खेत्ताणुवाएणं सव्वत्थोवा तेइंदिया पञ्जत्तगा उड- उड्डलोए संखेज्जगुणा, अहोलोए संखेज्जगुणा, तिरियलोए लोए, उड्डलोयतिरियलोए असंखिजगुणा, तेलुक्के असंखेज्जगुणा, असंखेजगुणा। अहोलोयतिरियलोए असंखिजगुणा, अहोलोए संखिजगुणा, खेत्ताणुवाएणं सव्वत्थोवा पंचें दिया अपज्जत्तया तेलुक्के, तिरियलोए संखिजगुणा। उड्डलोयतिरियलोए असंखेज्जगुणा, अहोलोयतिरियलोए खेत्ताणुवाएणं सव्वत्थोवा चउरिंदिया जीवा उडलोए, संखेजगुणा, उड्ढलोए संखेजगुणा, अहोलोए संखेजगुणा, उडलोय तिरियलोए असंखिजगुणा, तेलुक्के असंखिजगुणा, तिरियलोए संखेज्जगुणा। अहोलोयतिरियलोए असंखिजगुणा, अहोलोए संखेजगुणा, क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकाः त्रैलोक्ये तिरियलोए संखेज्जगुणा। खेत्ताणुवाएणं सव्वत्थोवा चउरिंदिया त्रैलोक्यसंस्पर्शिनः, यतो येऽधोलोकादूर्ध्वलोके ऊर्ध्वलोकाद्वाऽजीवा अपञ्जत्तगा उड्डलोए, उड्डलोयतिरियलोए असंखेज्जगुणा, | धोलो के शेषकायाः पोन्द्रियायुरनु भयन्त ईलिकागत्या