________________ अप्पाइव 617- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय अप्पाइय-त्रि०(आप्यायित) मनोज्ञाहारैः स्वस्थीभूते, बृ०१ उ० (3) पृथ्वीकायादीनां जघन्याद्यवगाहनयाऽल्पबहुत्वम्। अप्पाउअ-त्रि०(अल्पायुष्क) स्तोकजीविते, प्रश्न०१ आश्र० द्वा० (4) द्रव्यस्थानाधायुषामल्पबहुत्वम्। अप्पाउअत्ता-स्त्री०(अल्पायुष्कता) अल्पमायुर्यस्यासावल्पायुष्कः, (5) आहारद्वारे आहारकानाहारकजीवानामल्पबहुत्वम् / तद्भावस्तत्ता। अल्पायुष्कतायाम्, भ०५ श०६ उ०। अल्पमायुर्जीवितं सेन्द्रियाणां परस्परमल्पबहुत्वम्। यद्, तदल्पायुः, तद्भावस्तत्ता / जघन्यायुष्ट्वे। स्था०३ ठा०१ उ०) (7) उद्वर्तनापर्वतनतयोरल्पबहुत्वम्। (अल्पायुषः कारणं आउ' शब्दे द्वितीयभागे 11 पृष्ठे वक्ष्यते) (8) उपयोगद्वारे साकारानाकारोपयुक्तानामल्पबहुत्वम्। अप्पाउड-पुं०(अप्रावृत) प्रावरणवर्जके अभिग्रहविशेषग्राहके, सूत्र०२ (9} कषायद्वारे क्रोधकषरयादीनामल्पबहुत्वम्। श्रु०२अ॥ अप्पाउरण-न०(अप्रावरण) प्रावरणनिषेधात्तद्विषयोऽभिग्रहोऽप्यप्रा (10) कायिकद्वारे सकायिकानामल्पबहुत्वम्। वरणम् / पञ्चा०५ दिव०। प्रावरणत्यागरूपेऽभिग्रह-प्रत्याख्यानभेदे, (11) क्षेत्रद्वारे जीवाः कस्मिन् क्षेत्रे स्तोकाः कस्मिन् बहव प्रव०४ द्वा०। अत्र पञ्च आकाराः- "अभिग्गहेसु अप्पाउरणं कोइ इत्यादिनिरूपणम्। पचक्खाइ, तस्स पंच (आगारा) अण्णत्थऽणाभोगे, सहसागारे, ] (12) गतिद्वारे चतुःपञ्चाष्टगतिसमासेनाल्पबहुत्वम्। चोलपट्टामारे, महत्तरागारे सव्वसमाहिवत्तियागारे य"। (13) चरमद्वारे चरमाचरमाणामल्पबहुत्वम्। तथा च सूत्रम् (14) जीवद्वारे जीवपुद्गलादीनामल्पबहुत्वम् / अप्पाउरणं पडिवज्जति अन्नत्थऽणाभोगेणं, सहसागारेणं, (15) ज्ञानद्वारे ज्ञानिप्रमुखाणामल्पबहुत्वम् / चोलपट्टागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं (16) दर्शनद्वारे दर्शनिनामल्पबहुत्वम्। वोसिरइ ति। आव०६ अ०। (17) दिग्द्वारे दिगनुपातेन जीवानामल्पबहुत्वम्। चोलपट्टकादन्यत्र सागारिकप्रदर्शने चोलपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः। प्रव०४ द्वा०। | (18) परीतद्वारे परीतापरीतनोपरितानामल्पबहुत्वम्। अप्पाण-पुं०(आत्मन्) स्वस्मिन्, प्रश्न०२ आश्रद्वाला"पुंस्यन आणो (16) पर्याप्तद्वारे पर्याप्तापर्याप्तनोपर्याप्तानामल्पबहुत्वम् / राजवच" ||356 पुंल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण (20) पुद्गलद्वारम्। इत्यादेशो वा भवति; पक्षे यथादर्शनं राजवत्कार्य भवति / आणादेशे च | (21) बन्धद्वारे आयुःकर्मबन्धकादीनामल्पबहुत्वम्। "अतः सेझैः" / / 3 / 2 / इत्यादयः प्रवर्तन्ते। पक्षे तुराज्ञः "जस् (22) भवसिद्धिकद्वारम्। शस्-सि-ङसां णो" ||3501 "टो णा" (813 / 24) (23) भाषकद्वारम्। "इणममामा"||३५३ इति प्रवर्तन्ते। अप्पाणो अप्पाणा। अप्पाणं। अप्पाणे / अप्पाणेण / अप्पाणेहिं / अप्पाणाओ। अप्पाणासुन्तो। (24) महादण्डकद्वारम्। अप्पाणस्स।अप्पाणाण। अप्पाणम्मिा अप्पाणेसु। अप्पाण-का पक्षे (25) योगद्वारे चतुर्दशविधस्य संसारसमापन्नजीवस्य राजवत्। अप्पा। अप्पो। हे अप्पा! हे अप्प ! अप्पाणो चिट्ठति। अप्याणो योगानामल्पबहुत्वम्। पेच्छ। अप्पणा / अप्पेहिं / अप्पाणो / अप्पाओ। अप्पाउ / अप्पाहि। (26) योनिद्वारम्। अप्पाहिन्तो। अप्पा / अप्पासुन्तो। अप्पणो धणं / अप्पाणं / अप्पे। (27) लेश्याद्वारे सलेश्यानामल्पबहुत्वम्। अप्पेसु / प्रा०। (य आत्मानमादर्शादौ, पश्यति इति 'अणायार' (28) वेदद्वारम्। शब्देऽस्मिन्नेव भागे 313 पृष्ठे दर्शितम्) स्वभावे, न०। स्था०२ ठा०२ (26) शरीरद्वारे आहारकादिशरीरिणामल्पबहुत्वम्। उ०। अप्पाणरक्खि(ण)-त्रि०(आत्मरक्षिन) आत्मानं रक्षति पापेभ्यः (१)तचतुर्विधम्कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी। आत्मनः पापेभ्यो निवारके, चउविहे अप्पाबहुए पण्णत्ते। तं जहा-पगइ-अप्पा- बहुए, उत्त०४ अ० ठिइ-अणुभाव-पएस-अप्पाबहुए। अप्पाधार-पुं०(अल्पाधार) अल्पस्य सूत्रस्य अर्थस्य वा प्रकृतिविषयमल्पबहुत्वं बन्धापेक्षया, यथा- सर्वस्तोकप्रकृतिबन्धक आधारोऽल्पाधारः। सूत्रार्थपुण्यविकले, व्य०१ उ०। उपशान्तमोहादिरेकविधबन्धकः, उपशमकादिसूक्ष्मसंपरायः षड्विधबन्धकः, बहुतरबन्धकः सप्तविधबन्धकः, ततोऽष्ट-विधबन्धक अप्पाबहुय(ग)-न०(अल्पबहुत्व) अल्पंच स्तोकं बहुच प्रभूतमल्पबहु, इति। स्थितिविषयमल्पबहुत्वं यथा- "सव्वत्थोवो संजयस्स जहन्नओ तद्भावोऽल्पबहुत्वम् / दीर्घत्वासंयुक्तत्वे च प्राकृतत्वादिति। स्था०४ ठिइबंधो एगिदियबायरपज्जत्तगस्स जहन्नओ ठिइ-बंधो ठा०२ उ०। गत्यादिरूपमार्गणास्थानादीनां परस्परस्तोकभूयस्त्वे, असं खिजगुणो" इत्यादि / अनुभागं प्रत्यल्पबहु त्वं यथाकर्म०४ कर्म०। "सव्वत्थौवाई अणंतगुणवु-ड्डिहाणाणि असंखेज्जगुणवुड्डिट्ठाणाणि, (1) अल्पबहुत्वस्य चातुर्विध्यनिरूपणम्। असंखिज्जगुणाणि संखिजगुणवुड्डिठ्ठाणाणि असंखिज्जगुणाई जाव (2) द्वारसंग्रहः। अणंतभागवुट्विट्ठाणाणि असंखिजगुणाणि'' | प्रदेशाल्पबहुत्वं यथा