________________ अणगार 274 - अमिषानराजेन्द्रः - भाग 1 अणगार उदगंसि कायं वि उविहिय उव्विहिय गच्छेज्जा, एवामेव सेसं जहा वग्गुलीए से जहाणामए वीयं वियगसउणे सिया दोवि पाए समतुरंगेमाणे समतुंरगेमाणे गच्छेजा, एवामेव अणगारे, सेसं तं चेव। से जहाणामए पक्खिविरालए सिया रुक्खाओ रुक्खं डेवेमाणे गच्छेज्जा, एवामेव अणगारे, सेसंतं चेव। से जहाणामए जीवं जीवगसउणे सिया, दो विपाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे, सेसं तं चेव / से जहाणामए हंसे सिया तीराओ तीरं अमिरममाणे अभिरममाणे गच्छेज्जा, एवामेव अणगारे हंसकिन्चगएणं अप्पाणेणं, सेसं तं चेव। से जहाणामए समुद्दवायसए सिया वीईओ वीई डेवेमाणे गच्छेज्जा, एवामेव तहेव / से जहाणामए केइ पुरिसे चक्कं गहाय गच्छेज्जा, एवामेव अणगारे भावियप्पा चक्ककिचहत्थगएणं अप्पाणेणं, सेसं जहा केयाघडियाए, एवं छत्तं, एवं चम्म, से जहा केइ पुरिसे रयणं गहाय गच्छेन्जा एवं चेव / एवं वइए वेरुलियं जाव रिटुं एवं उप्पलहत्थगं पउमहत्थगं कुमुदहत्थगं एवं जाव / से जहाणामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा, एवं चेव। से जहाणामए के इ पुरिसे भिसं अवदालिय अवदालिय गच्छेजा, एवामेव अणगारे वि भिसं किचगएणं अप्पाणेणं तं चेव, से जहाणामए मुणालिया सिया उदगंसि कायं उम्मजिअ उम्मज्जिअ चिट्ठज्जा, एवामेव सेसं जहा वग्गुलीए, से जहाणामए वणखंडे सिया किण्हे किण्होभासे जाव निकुरुंबभूए पासादीए 4, एवामेव अणगारे भावियप्पा वणखंडकिच गएणं अप्पाणेणं उल्लु वेहासं उप्पएज्जा, सेसं तं चेव / से जहाणामए पुक्खरिणी सिया चउक्कोणा समतीरा अणुपुव्वसुजाय जाव सदुण्णइय महुर सरणादिया पासादीया 4 एवामेव अणगारे वि भावियप्पा पोक्खरिणी किचगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पएज्जा ? हंता! उप्पएजा अणगारेणं भंते ! भावियप्पा केवयाइंपभू पोक्खरिणी किच्चगयाइं रूवाई विउव्वित्तए? सेसंतंचेव जाव विउव्विस्संति / वा। से भंते ! किं मायी विउव्वइ, अमायी विउव्वइ ? गोयमा! मायी विउव्वइ, णो अमायी विउव्वइ, मायीणं तस्स ठाणस्स अणालोइय एवं जहा तइयसए चउत्थुद्देसए जाव अस्थि तस्स | आराहणा। (रायगिहेत्यादि) केयाघडियं ति) रज्जुप्रान्तबद्धधटिका केया-घडिया (किच्चहत्थगएणं ति) केयाघटिकालक्षणं यत्कृत्यं कार्यं तद्धस्ते गतं यस्य स तथा, तेनात्मना (वेहासं ति) विभक्ति विपरिणामाद्विहायस्याकाशे केयाघडिया (किन्च हत्थ गयाइं ति) केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा (हिरण्णपेडं ति) हिरण्यमञ्जूषां (वियडकिलं ति) विदलानां वंशार्धानां यः कटः स तथा तं (संबुकिडं ति) वीरणकट (चम्मकिडं ति) चर्मव्यूतं खट्वादिकं (कंबलकिडं ति) और्णामयं कंबलं जीनादि (वगुली ति) चर्मपक्षः पक्षिविशेषः / (वगुलिकिचगए ति) वग्गुलीलक्षणं कृत्यं कार्यं गतं प्राप्तं येन स तथा, तद्रूपतां गत इत्यर्थः / (एवं जण्णोवइयवत्तव्वया भाणियव्या) इत्यनेनेदं सूचितम् / "हंता, उप्पएजा / अणगारे णं भंते ! भावियप्पा केवइयाइ पभू ! वग्गुलिरूवाई विउवित्तए ? गोयमा ! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थं गिण्हेजेत्यादि'' (जलोय त्ति) जलौका जलजो द्वीन्द्रियजीव विशेषः / (उविहिय ति) उद्व्यूह्य 2 उत्प्रेर्य 2 इत्यर्थः / (वयं वीयगसउणे त्ति) वीज वीजकाभिधानः शकुनिः स्यात् (दोवि पाए त्ति) द्वावपि पादौ / (समतुरंगेमाणे त्ति) समौ तुल्यौ तुरङ्गस्याश्वस्य समुत्क्षेपणं कुर्वन् समतुरङ्गायमाणः समकमुत्पाटयन्नित्यर्थः / (पक्खिविरालए त्ति) जीवविशेष (डेवेमाणे त्ति) अतिक्रामन्नित्यर्थः (वीईओ वीइं ति) कल्लोलात् कल्लोलम्-वेरुलियम् / इह यावत्करणादिदं दृश्यम्लोहियक्खं मसारगल्लं हंसगन्भं पुलगं सोगंधियं जोईरसं अंकं अंजणं रयणं जायरूवं अंजणपुलगं फलिहं ति। 'कुमुदहत्थगं' इत्यत्र तु एवं यावत्करणादिदं दृश्यम्- नलिणहत्थगं सुभगहत्थगं सोगंधिय-हत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं ति। (भिसं ति) बिशं मृणालं (अवदालिय त्ति) अवदार्य दारयित्वा (मुणालिय त्ति) नलिनीकायं (उम्मज्जिय त्ति)कायमुन्मज्य उन्मग्नं कृत्वा (किण्हे किण्होभासे त्ति) कृष्णः कृष्णवर्णोऽजनवत् स्वरूपेण कृष्ण एवावभासते द्रष्टुणां प्रतिभातीति कृष्णावभासः। इह यावत्करणादिदं दृश्यम्- नीले नीलोभासे, हरिए हरिओ-भासे, सीए सीओभासे, निद्धे निद्धोभासे, तिव्वे तस्विोभासे, किण्हे किण्हच्छाए, नीले नीलच्छाए, हरिए हरियच्छाए, सीये सीयच्छाए, तिव्वे तिव्वच्छाए, घणकडिच्छाए रम्मे महामेह- निउरंबभूए त्ति / तत्र च (नीले नीलोभासे ति) प्रदेशान्तरे, (हरिए हरिओभासे त्ति) प्रदेशान्तर एव। नीलश्च मयूरगलवत्, हरितस्तु शुकपिच्छवत, हरितालाभ इति च वृद्धाः। (सीए सीओभासे त्ति) शीतः स्पर्शापेक्षया, वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः। (निद्धे निद्धोभासे त्ति) स्निग्धो रुक्षत्ववर्जितः (तिव्वे तिव्वोभासे त्ति) तीव्रो वर्णादिगुणप्रकर्षवान् (किण्हे किण्हच्छाए त्ति) इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता। तथाहि- कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः / एवमुत्तरपदेष्वपि (घणकडियच्छाए त्ति) अन्योन्यं शाखानुप्रवेशाद्बहलनिरन्तरच्छाय इत्यर्थः। अणुपुव्वसुजाय' इत्यत्र यावत्करणादेवं दृश्यम्- अणुपुव्यसुजायवप्पगंभीरसीयलजला, आनुपूर्येण सुजाता वप्रा यत्र, गम्भीरं शीतलं च जलं यत्र सा तथा इत्यादि। (सढुण्णझ्य महुरसरणादिय त्ति) इदमेवं दृश्यम्सुयवरहिणमयणसालू को इलकोरुक भिंगारक कोड लक - जीवजीवकनंदीमुहकविलपिंगलक्खयकारंडचक्कवायकलहससारसअणेगसउणगणमिहुणविरइयसमुण्णइयमहुरसरणाइयत्ति। तत्र शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं चोन्नतशब्दकं मधुरस्वरं च नादितं लपितं यस्याः सा तथेति / भ० 13 श०६ उ०) (14) अनगारस्य भावितात्मनो विकुर्वणा बाह्यं पुद्गलापर्यादानपूर्वकं स्त्रीरूपस्यअणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता प्रभू ! एगं महं इत्थिरू वं वा जाव संदमाणियरू वं