________________ अग्गमहिसी 170 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी जइणं भंते ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स उक्खेवओ। एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोबस्स वग्गस्स पंच अज्झयणा / पण्णत्ता। तं जहा- सुंभा 1, निसुंभा २,रंभा 3, निरंमा 4, मदणा 5 / जइ णं मंते ! समणेणं जाव संपत्तेणं. धम्मकहाणं दोचस्स वग्गस्स पंच अज्झयणा पन्नत्ता। दोच्चस्स णं भंते ! वग्गस्स पढ मज्झयणस्स के अटे पन्नते? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे गुणसिले चेइए, सामी समोसढे, परिसा० जाव पजुवासति, तेणं कालेणं तेणं समएणं सुमा देवी बलिचंचाए रायहाणीए सुंभवडिसए भवणे सुंमंसि सिंहासणंसि कालिगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया / पुव्वभवपुच्छा। सावत्थी नयरी, कोट्ठए चेइए, जियसत्तू राया, सुंभे गाहावई,सुंमसिरी मारिआ, सुंमा दारिया, सेसं जहा कालीए, नवरं अद्भुट्ठाति पलिओवमाई ठिती, एवं खलु जंबू ! उक्खेवगो पढमस्स अज्झयणस्स, एवं सेसा वि चत्तारि अज्झयणा सावत्थीए / नवरं, माया पिया धूयसिरित्तिनामया / एवं खलु जंबू ! निक्खेवओ बीयस्स वग्गस्सा ज्ञा०२ श्रु०१अ०। धरणस्य - धरणस्स णं मंते ! णागकुमारिंदस्स णागकुमाररण्णो कई अग्गमहिसीओ पण्णत्ताओ? अजो!छ पण्णत्ताओ / तं जहाअला सक्का सतेरा सोदामिणी इंदाघणविजुया। तत्थणं एगमेगाए देवीए छछदेवी सहस्सपरिवारो पण्णत्तो। पमू! णं ताओ एगमेगा देवी अण्णाइंछ छ देवीसहस्साइं परिवार विउव्वित्तए, एमामेव सपुव्वावरेणं छत्तीसं देविसहस्साई, से तं तुडिए / पमू णं भंते ! धरणे, सेसं तं चेव, णवरं, धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परिवारो, सेसं तं चेव / धरणस्स णं मंते ! णागकुमारिंदस्स कालवालस्स लोगवालस्स महारण्णो कई अग्गमहिसीओ पण्ण-त्ताओ? अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा-असोगा विमला सुप्पमा सुदंसणा / तत्थ णं एगमेगाए देवीए०, अवसेसं जहा चमरलोगपालाणं, सेसाणं तिण्हि वि। भूतानन्दस्यभूयाणंदस्स णं मंते ! पुच्छा / अञ्जो ! छ अग्ग-महिसीओ पण्णत्ताओ। तं जहा-रूया रूयंसा सुरूवा रूयगावई रूयकंता रूयप्पमा / तत्थ णं एगमेगाए देवी- ए०, अवसेसं जहा धरणस्सा मूयाणंदस्स णं भंते ! णागकुमारस्स चित्तस्स पुच्छा। अज्जो ! चत्तारि अग्गमहिसीओ पण्णताओ / तं जहा- सुनंदा सुभद्दा सुजाया सुमणा / तत्थ णं एगमेगाए देवीए०, अवसेसं जहा चमरलोगपालाणं / एवं सेसाण वि तिण्हि वि लोगपालाणं तहा, दाहिणिल्ला इंदा, तेसिं जहा धरणस्स / लोगपालाण वि, तेसिं जहा धरणलोगपालाणं / उत्तरिंदाणं जहा भूयाणंदस्स। लोगपालाणं वि, तेसिं जहा भूयाणंदस्स लोगपालाणं, णवरं, इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि, परिवारो जहा मोओसिए, लोगवालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि परिवारो जहा चमरलोगपालाणं / भ०१०श०५ उ०/ भूतानन्दसूत्रे- (एवमिति) यथा कालपालस्य तथाऽन्येषामपि, नवरं, तृतीयस्थाने चतुर्थो वाच्यः ! धरणस्य दक्षिणनागकुमार-निकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा 2 यन्नामिकास्तथा 2 तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेव-हरिकान्ताग्निशिखपूर्णजलकान्ताऽमितगतिवेलम्बघोषाख्याना-मिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति। यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिसहाग्निमाणयवसिष्ठजलप्रभामितवाहनप्रभञ्जन-महाघोषाख्यानां ये लोकपालास्तेषामपीति। एतदेवाह-जहा धरणस्सेत्यादि। ___ आसां पूर्वमवःउक्खेवओ तइयवग्गस्स / एवं खलु जंबू ! समणेणं जाव संपत्तेणं तझ्यस्सवम्गस्स चउप्पन्ना अज्झयणा पन्नत्ता। तंजहापढमे अज्झयणे जाव चउप्पन्नत्तिमे अज्झयणे / जइ णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्सवमास्स चउप्पण्णा अज्झयणा पन्नत्ता / पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलू जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिले चेइए सामी समोसढे, परिसा निग्गया जाव पजुवासति / तेणं कालेणं तेणं समएणं अला देवी धरणा रायहाणीए अलावडिंसए मवणे अलंसि सिंहासणं सि, एवं काली गमएणं जाव नट्टविहे उवदंसेत्ता पडिगया / पुव्वमव-पुच्छा / वाणारसीएकाममहावणे चेइए अले गाहावती अलमसिरी मारिआ अलादारिया,सेसं जहा कालिए, नवरं, धरणस्स अग्गमहिसित्ताए उववाओ साइरेगं अद्धपलियोवमं ठिती, सेसं तहेव / एवं खलु निक्खेवओ पढमज्झयणस्स / एवं कमा सक्का सतेरा सोदामिणी इंदा घणविजुया वि, सव्वाओ एयाओधरणस्स अग्गमहिसीओ। एते छ अज्झयणा वेणुदेवस्स अवसेसा माणियव्वा, एवं जाव घोसस्स वि एते चेव अज्झयणा / एए चेव दाहिणिल्लाणं इंदाणं चउप्पन्नं अज्झयणा भवंति, सव्वाओ विवाणारसीएकाममहावणे चेइए तइयवम्गस्स निक्खेवओ। चउत्थस्सवमास्स उक्खेवओ। एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थस्स वग्गस्सचउप्पन्ना अज्झयणा पन्नत्ता। तं जहा- पढमे अज्झयणे जाव चउप्पन्नइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ / एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पजुवासइ। तेणं कालेणं तेणं समएणं रूया देवी रूयाणंदारायहाणीए रुयगवडिंसए भवणे रुयगंसि