SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अग्ग 165 - अभिधानराजेन्द्रः - भाग 1 अग्गपिंड *अग्रय-त्रि०(अग्रे भवमग्रयम्) प्रधाने, अन्त०७ वर्ग०। षो०ा नि० चू० भ०। ज्ञा०। सूत्र०ा अत्यन्तोत्कृष्ट च। सूत्र०१ श्रु०२ अ०३ उ० / जं० / अग्रे जातो यः / ज्येष्ठे भ्रातरि, त्रि०ा वाच०। अगओ-अव्य०(अग्रतस्) अग्रे अग्राद्वा / अग्र-तसिल्। प्राकृते- अतो डो विसर्गस्य / 8 / 1 / 37 / इति सूत्रेण अतः स्थाने डो इत्यादेशः, ड इत् / प्रा० / पूर्ववृत्तौ, पूर्वभागावधिके च / वाचा अमांथ-पुं०(अग्रन्थ) निर्ग्रन्थे, आचा०१ श्रु०८ अ०३ उ०। अम्गकेस-पुं०(अग्रकेश) अग्रभूतेषु केशेषु, भ०६ श०३३ उ०। अम्गक्खंधो- (देशी०)। रणमुखे, दे० ना०१ वर्ग। अग्गजाय-- न०(अग्रजात) वनस्पतीनामग्रभागे जाते, "अग्ग-जायाणि मूलजायाणि वा खंधजायाणि वा''। आचा०२ श्रु०१ अ०८ उ०। अम्पजिब्भा-स्त्री०(अग्रजिह्वा) अग्रभूता जिह्वा अग्रजिह्वा / जिह्वाग्रे, "सज्जं च अग्गजिब्भाए, उरेण रिसह सरं" (सनमित्यादि) चकारोऽत्रावधारणे / षड्जमेव प्रथमस्वरलक्षणं ब्रूयात् / कयेत्याहअग्रभूता जिला अग्रजिह्वा, जिह्वाग्रमित्यर्थस्तया / इह यद्यपिषड्जभणने स्थानान्तराण्यपि कण्ठादीनि व्याप्रियन्ते, अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते, तथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव बूयादित्युक्तम् / इदमत्र हृदयम्-षड्जस्वरोऽने जिहां प्राप्य विशिष्टां व्यक्तिमासादयति, तदपेक्षयासास्वरस्थानमुच्यते। एवमन्यत्रापिभावना कार्या। अनु०। अम्गतावसग-पुं०(अग्रतापसक) ऋषिभेदे, यद्गोत्रे धनिष्ठानक्षत्रम् / ' 'धणिवाणक्खत्ते किं गोते पण्णत्ते ? अग्गतावसगोत्ते पण्णत्ते"। सू० प्र०१० पाहु०।०। जं०। अम्गदारणिज्जामग-पुं०(अग्रदारनियामक) अग्रद्वारमूलाव स्थापके, ग्लानप्रतिचारिणि च / प्रव०७२ द्वा०। अगद्ध-न०(अग्रार्ध) पूर्वार्द्ध, नि०चू०१ उ०। अम्गपलब-पुं० न०(अग्रप्रलम्ब) प्रलम्बानामग्रभागे, इमे अग्गपलंबा"तलणालिपरिलओए, कविट्ठ अंबाड अंबए चेव। एयं अम्गपलंब, णेयव्यं आणुपुव्वीए" ||14|| जणपदसिद्धा एते / (आणुपुव्यि ति) एसे च तलादिगा / नि०यू०१५ उ०। अग्गबीय-पुं०(अग्रबीज) अग्रे बीजं येषामुत्पद्यते ते तथा / तलतालीसहकारादिषु शाल्यादिषु च अन्याण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते येषां कोरण्टकादीनां ते अग्रबीजाः 1 कोरण्टकादिषु बीजप्रकारेषु वनस्पतिषु, सूत्र०२ सू०६ अ०।स्थाका विशे० आ०म०वि०।अग्गबीया 1 मूलबीया 2 पोरबीया 3 खंधबीया 4 इत्यादयो वनस्पतिभेदाः / आचा०१ श्रु०१ अ०५ उ०। अग्गपिंड-पुं० [अग्र(ग्रय)(पिण्ड)] तत्क्षणोत्तीर्णोदनादिस्थाल्या अव्यापारितायाः शिखायाम्, (उपरितने भागे)। प्रव०२ द्वा० / शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थ व्यवस्थाप्यमाने पिण्डे, आचा०२ श्रु०१अ०१ उ01 से भिक्खू वा 2 जाव पवितु समाणे से जं पुण जाणेजा, अम्गपिंडं उक्खिप्पमाणं पेहाए,अम्गपिंड णिक्खिप्पमाणं पेहाए, अग्गपिंडं हीरमाणं पेहाए, अग्गपिंडं परिभाइजमाणं पेहाए, अग्गपिंडं परिमुज्जमाणं पेहाए, अग्गपिंडं परिटेवजमाणं पेहाए, पुरा असिणाइ वा अवहाराति वा पुरा जत्थपणे समणमाहणअतिहिकिवणवणिमगा खद्धं 2 उवसंकमंति, से हंता अहमवि खद्धं उवसंकमामि, माइहाणं संफासे, णो एवं करेजा। (से भिक्खूि वेत्यादि) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात् / तद्यथा- अग्रपिण्डो निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थ स्तोकस्तोकोद्धारस्तमुक्षिप्यमाणं दृष्ट्वा तथाऽन्यत्र निक्षिप्यमाणं तथा हियमाणं नीयमानं देवतायतनादौ तथा परिभज्यमानं विभज्यमानं स्तोकस्तोकमन्येभ्यो दीयमानं तथा परिभुज्यमानं तथा त्यज्यमानं देवतायतनाचतुर्दिक्षु क्षिप्यमाणं तथा (पुरा असिणाइ वेति) पुरा पूर्वमन्ये श्रमणादयो येषु अग्रपिण्डमशितवन्तस्तथा पूर्वमपहृतवन्तो व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तः / तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति / यत्राग्रपिण्डादौ श्रमणादयः (खद्धं खद्धं ति) त्वरितमुपक्रामन्ति स भिक्षुरेतदपेक्षया कश्चिदेवं कुर्यादालो-चयेद्यथाहंतेति वाक्योपन्या-सार्थः / अहमपि त्वरितमुपसंक्रमामि। एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदिन्यतो नैवं कुर्यादिति। आचा०२ श्रु०१ अ०५ उ० काकपिण्ड्याम् "अग्गपिंडम्मि वा वायसा संथडा सण्णिवइया" अग्रपिण्डे काक पिण्ड्यां वा बहिःक्षिप्तायां वायसाः सन्निपतिता भेक्युः / आचा०२ श्रु०१ अ०५ उ०। जे भिक्खू णितियं अम्गपिंडं मुंजइ,मुंजंतं वा साइजइ // 31 // णितियं धुवं सासतमित्यर्थः। अग्रं वरं प्रधानं अहवा जं पढमं दिजति सो पुण भत्तट्ठो भिक्खामेत्तं वा होला / एस सुत्तत्थो / अधुना नियुक्तिविस्तरःणितिए तु अग्गपिंडे, णिमंतणो वीलना य परिमाणे। सामाविए गिही दो, तिण्णि य कप्पंति तु कमेण / / 213 / / णितियग्गा सुत्ते वक्खाया। गिहत्थो णिमतेत्ति, साहू उ वीलणं करेति, साहू चेव परिमाणं करेति, साभावियं गिहत्थो दो तिण्णि आइलाण कप्पंति, साभावियं कप्पति / णिमंतणो वीलणपरिमाणाणं / इमाओ तिण्णि वक्खाणगाहातो - भगवं ! अणुग्गहं ता, करेहि मज्झत्ति भणति आमंति। किं दाहिसि जेणिट्ठो, गयस्स तं दाहिसि ण व ति॥२१४|| दाहामि त्तिय भणिते, तं केवतियं व केचिरं वा वि? दाहिसि तुमंण दाहिसि,दिण्णेऽदिणे व किं तेण? ||21|| जावतिएणिट्ठो ते, जचिरकालं च रोयए तुब्मा। तं तावतियं तचिरं, दाहामि अहं अपरिहीणं // 216|| गिही णिमंतेति- भगवं ! अणुग्गहं करेह मज्झ, घरे भत्तं गेण्हह / साहू भणति-करेम अणुग्गह, किं दाहिसि ? गिही भणतिजे ण भे इट्ठो / साहू उ वीलणं करेति, माहणो भणति-धरं गयस्स तं दाहिसि वाण वा? गिहिणो दाहामि त्ति य भणिते, साहू परिमाणं कारवें तो भणति- तं परिमाणओ के वतियं के व चिरं वा कालं दाहिसि ? प्रथमपादोत्तरं साहू आह- दाहिसि तुम /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy