________________ अंबचोयग 110 - अभिधानराजेन्द्रः - भाग 1 अंब(म्म)म अंबचोयग-न० स्त्री०(आमूत्वच्) आमूच्छल्याम् , आचा०२ श्रु०७ अ०२ उ०। अंबट्ठ-पुं०(अम्बष्ठ) अम्बाय चिकित्सकल्याय तत्प्रख्यापनार्थं तिष्ठते अभिप्रैति / स्था-क , षत्वम् / चिकित्सके, वाच० / ब्राह्मणेन वैश्यायां जातेऽवान्तरजातीये, सूत्र०१ श्रु० 6 अ० / आचा० / अयं जात्याऽऽर्यत्वेनेभ्यजातित्वेन चोपदर्शितः / स्था० 6 ठा० / प्रज्ञा० / देशभेदे, हस्तिपके च / यूथिकायाम् / स्त्री०। स्वार्थे कन् , अत इत्वे / अम्बष्ठिकाऽप्यत्र 'वामनहाडी'' इति ख्यातायां लतायाम्, वाच०। अंब(म्म)म-पुं० [अम्ब(म्म) ड] ब्राह्मणपरिव्राजकभेदे / औ०। तद्वक्तव्यता चैवम्। अम्बडशिष्याणामनशनेन मृत्वा देवलोके उपपातःतेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाइं गिम्हकालसमयंसि जेट्ठामूले मासंसि गंगाए महानईए उभउकूले कंपिल्लपुरातोणगराओ पुरिमतालं णगरं संपट्ठिआ विहाराए। तएणं तेसिं परिव्वायगाणं तीसे अगामियाए छिण्णोवायाए दीहमद्धाए अडवीए किंचि देसंतरमणुपत्ताणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजमाणे झीणे / तए णं ते परिव्वायगा झीणोदका समाणा तण्हाए परिभवमाणा परिपरिउदगदातारमपस्समाणा अण्णमण्णं सद्दावेति अण्णमण्णं सद्दावित्ता एवं वयासी- एवं खलु देवाणुप्पिया ! अम्ह इमीसे अगामिआए जाव अडवीए किंचि देसंतरमणुपत्ताणं से उदए जावज्झीणे, तं सेयं खलु, देवाणुप्पिया ! अम्ह इमीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणं गवेसणं करित्तए त्ति कटु अण्णमण्णस्स अंतिए एअमटुं पडिसुणंति पडिसुणंतित्ता तीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेइ करित्ता उदगदातारम-लभमाणा दोचं पि अण्णमण्णं सद्दावेइ सद्दावेइत्ता एवं वयासी-इहं णं देवाणुप्पिया उदगदातारो णत्थि / तं णो खलु कप्पइ अम्ह अदिण्णं गिण्हेत्तए, अदिण्णं सति जित्तए तं माणं अम्हे इदाणिं आवइ कालं पि अदिण्णं गिण्हामो, अदिण्णं आदिज्जामो, मा णं अम्हं तवलोवे भविस्सइ / तं सेयं खलु अम्हं देवाणुप्पिया ! तिदंडयं कुंडियाओ य कंचणियाओ य करोडियाओ य मिसियाओ य छण्णालए य अकुंसए य केसरीयाओ य पवित्तएय गणेत्तियाओ यछत्तएयवीहणाओ अ पाउआओ अधाउरत्ताओय एगते पडित्ता गंगामहाणइं ओगाहित्ता वालु असंथारए संथरित्ता संले हणाज्झाओ सियाणं भत्तपाणयाइपञ्चक्खित्ताणं पादओवगयाणं कालं अणवकंखमाणाणं विहरित्तए त्ति कठ्ठ अण्णमण्स्स अंतिए एअमट्ठ पडिसुणंति अण्णमण्णस्स अंतिएपडिसुणित्ता तिदंडए यजाव एगते पडेइ पडेइत्ता गंगामहाणई ओगाहेइ ओगाहेइत्ता वालु आसंथारए संथरंति वालुया-संथारयं दुरुहिं ति वालुयासंथारए दुरुहिंतित्ता पुरत्थाभिमुहा संपलियंकनिसन्ना करयल० जाव कटु एवं वयासी-णमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स / नमोत्थु णं अंबडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स, पुव्वे णं अम्हे अम्मडस्स परिव्वायमस्स अंतिएथूलगपाणाइवाए पच्चक्खाए जावजीवाए, मूसावाए पञ्चक्खाए जाव-ज्जीवाए , अदिण्णादाणे पच्चक्खाए जावजीवाए, सव्वे मेहुणे पचक्खाए जावज्जीवाए,थूलए परिगहे पच्चक्खाए जावजीवाए / इदाणिं अम्हे समणस्स भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पञ्चक्खामो जावजीवाए, एवं जाव सव्वं परिग्गहं पच्चक्खामो जावञ्जीवाए। सव्वं कोहं माणं मोयं लोहं पेजं दोसं कलहं अब्भक्खाणं पेसुण्णं परिपरिवायं अरइरइमा-यामोसं मिच्छादसणसल्लं, अकरणिचं जोगं पचक्खामो जोवज्जीवाए / सव्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामो जावञ्जीवाए / जंपिय इमं सरीरं इटुं कंतं पियं मणुण्णं मणाम थेचं वेसासियं संमतं बहुमतं अणुमतं भंडकरंडकसमाणं, मा णं सीयं, मा णं उण्हं, माणं खुहा, माणं पिवासा,माणं वाला,माणं चोरा, माणं दंसा, मा णं मसगा, माणं वातियं, पित्तियं, संनिवाइयं, विविहा रोगातका परीसहो वसग्गा फु संतु त्तिकट्टु एतं पि णं चरमे हिं ऊसासणीसासेहिं वोसिरामि त्तिकटु संलेहणा झूसणा झूसिया भत्तपाणा पडियाइक्खिया पाओवगया कालं अणवकंखमाणा विहरंति। तए णं ते परिव्वायगा बहुई भत्ताइं अणसणाए छेतिंति छेतित्ता आलोइयपडिक्ता समाहिपत्ता कालमासे कालंकिचा बंभलोए कप्पे देवत्ताए उववण्णा / तेहिं ते सिं गई, दससागरोवमाई ट्ठिई पन्नत्ता,परलोगस्स आराहगा / सेसं तं चेव 13 // औ०। एते च यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रियया ब्रह्मलोकंगता इत्यवसे यमन्यथैतद् भणनं वृथैव स्यादेशविरतिफलं त्वेषां परलोकाराधकत्वमेवेति / न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्यादृशां कपिल प्रभृतीनां तस्योक्तत्वादिति। औ०। भ०। अम्बडस्य व्रतग्रहणम्। बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खंति एवं भासइ एवं परूवेइएवं खलु अंबड़े परिव्वायए कंपिल्लपुरे णयरे घरसते आहारमाहारेति घरसते वसहि उवेइत्ति, ता से कहमेयं भंते ! एवं गोयमा ! जंगणं से बहु जणो अण्णमण्णस्स एवमाइक्खइ जाव एवं परूवेति एवं खलु अंबडे परिव्वायए कंपिल्लपुरे जाव घरसते वसहिं उवेइ / सच्चेणं ए समठे। अहं पि णं गोयमा ! एवमाइ-क्खामि जाव एवं परूवेमि एवं खलु अंबडे परिव्वायए जाव वसहिं उवेइ / के णढे णं मंते ! एवं दुचइ,