________________ अंतेवासि 103 - अभिधानराजेन्द्रः - भाग 1 अंतोजल णिग्गहप्पहाणा निच्छयप्पहाणा अजवप्पहाणा महवप्पहाणा प्रदर्शयिष्यते। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स लाघवप्पहाणा खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा बहवे अणगारा भगवंतो अप्पेगझ्या आयारधरा इत्याद्यणगारशब्दे ) / मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा वीरान्तेवासिनः कति सेत्स्यन्तीति पृच्छासबप्पहाणा सोअप्पहाणा चारुवण्णा लज्जातवस्सी जिइंदिआ तेणं कालेणं तेणं समएणं महासुक्काओ कप्पाओ महासग्गाओ सोही अणियाणा अप्पसुआ अवहिलेस्सा अप्पडिलेस्सा विमाणाओ दो देवा महड्डिया जाव महाणुभागा समणस्स भगवओ सुसामण्णरया दंता इणमेव णिग्गंथ पावयणं पुरओ काउं महावीरस्स अंतियं पाउन्भूया / तए णं ते देवा समणं भगवं विहरंति तेसिणं भगवंताणं आयवादी विदिता भवंति परवादी महावीरं मणसाचेव वंदंतिनमंसंति वंदंतित्तानमंसंतित्तामणसा विदिता भवंति आयावादं जमइत्ता लवणमिव मत्तमातंगा चेव इमं एयारूवं वागरणं पुच्छंति / कइ णं देवाणुप्पियाणं अच्छिद्दपसिण्णवागरणं रयणकरंडग-समाणा कुत्तिआवणभूआ अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति ? तए णं परवादिपमहणा दुवालसंगिणो सम्मत्तगणिपिंडगधरा समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे तेसिंदेवाणं मणसा सव्वक्खरसण्णिवाइणो सव्वभासाणु -गामिणो अजिणा चेव इमं एयारूवं वागरणं वागरेइ एवं खलु देवाणुप्पिया ममं जिणसंकासा जिणा इव अवितहं वकरेमाणा संजमेणं तवसा सत्त अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति तएणं ते अप्पाणं भावमाणा विहरति / तेणं कालेणं तेणं समएणं देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इम समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो एयारूवं वागरणं वागरिया समाणा हट्टतुट्ठ जाव हियया समणं इरिआसमिआ भासासमिआ एसणासमिआ आदाण भगवं महावीरं वंदंति णमंसंति मणसा चेव सुस्सूसमाणा मंडमत्तनिक्खेवणासमिआ उच्चारपासवणखेलसिंघाणजल्ल णमंसमाणा अभिमुहा जाव पञ्जुवासंति। भ० 5 श० 5 उ० / पारिट्ठावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुतिंदिया गुत्तबंभयारा अममा अकिंचणा छिण्णग्गन्था छिण्णमोआ इहापि टीका प्रसिद्धशब्दार्थमात्रविन्यसिनीति न गृहीता। निरुवलेवा कंसपातीव मुक्कतोआ संख इव निरंजणा जीवो विव | अन्तो-अव्य०(अन्तर्) मध्ये, दशा०२ अ०1"अंतो पडिग्ग-हगंसि। अप्पडिहयगती जच्चकणगं पिव जातरूवा आदरिसफलगा विव आचा०२ श्रु०६ अ०।स्था०। ज्ञा०। प्रश्न आव०। सूत्र० / “एवामेव पगडभावा कुम्मो इव गुत्तिंदिआ पुक्खरपत्तं व निरुव-लेवा | मायी मायं कटु अंतो अंतोज्झियाइ" अन्तरन्तःक्रियया ध्मायन्ति गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा इन्धनैर्दीप्यन्ते। स्था० 8 ठा०। सूर इव तेअलेसा सागरोइव गंभीरा विहग इव सव्वओ विप्पमुक्का अंतोअंत-पुं०(अन्तोपान्त) सान्तमध्ये, "तुमं चेव णंसंतियं वत्थं मंदर इव अप्पकंपा सायरसलिलं व सुद्धहिअया खग्गविसाणं व | अंतोअंतेण पडिलेहिस्सामि" त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षित एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो गृह्णीयाम्। अन्तःसहितमन्तोपान्तकर पडिलेह्यादि-ग्रहणकरे,आचा० इव जायत्थामा सीहो इव दुद्धरिसा वसुंधरा इव सव्वफासविसहा 2 श्रु०१ अ०। सुहुअहुआसणो इव तेअसा जलंतानस्थि णं तेसिणं भगवंताणं अंतोकरण-न०(अन्तःकरण) कृ-करणे-ल्युट् / अन्तरभ्यन्त-रस्थं कत्थय पडिबंधे। से अपडिबंधे चउव्विहे पण्णत्ते तंजहा दव्वओ करणं / कर्मधा०। तवृत्तिपदार्थानां सुखादीनां करणं ज्ञान-साधनम्। खित्तओ कालओ भावओ। दव्वओ णं सचित्ताचित्तमीसएस ज्ञानसुखादिसाधने, अभ्यन्तरे मनोबुद्धिचित्तादिप-दाभिलप्यमाने दव्वेसु, खेत्तओ गामे वा णगरे वा रणे वा खेत्ते वा खले वा धरे इन्द्रिये, वाच० / तच्चान्तःकरणं स्मृतिप्रमाणवृत्तिवा अंगणे वा, कालओ समए वा आवलिआए वा जाव अयणे वा संकल्पविकल्पाहवृत्त्याकारेण चित्तबुद्धिमनोऽहङ्कारशब्दैव्य॑वअण्णत्तरे वा दीहकालसंजोगे, भावओ कोहे वामाणे वा मायाए हियते। नं० वा लोहे वा भए वा हासे वा एवं तेसि ण भवइ ते णं भगवंतो वासावासवज्जं अट्ठ गिम्हहेमंतिआणि मासाणि गामे एगराइआ अंतोखरियत्ता-स्त्री०(अन्तःखरिका) नगराभ्यन्तरवेश्यात्षे, णगरे पंचराइआ वासी चंदसमाणकप्पा समलेठुकं चणा विशिष्ट वेश्यात्वे च / "दोचं पि रायगिहे णयरे अंतोखरियत्ताए समसुहदुक्खा इहलोगपरलोगअप्पडिबद्धा संसारपारगामी उववजिहित्ति" / भ०१५ श०१ उ०। कम्मणिग्घायणवाए अब्मुट्ठिआ विहरंति। औ०१०१ पत्र। | अंतोगिरिपरिरय-पुं०(अन्तर्गिरिपरिरय) गिरेरन्तः परिक्षेपे, जी०३ (पदार्थमात्रविन्यसिनी टीकेति न विन्यस्ता) (तेसि णं भगवंताणं | प्रति०। एतेणं विहारेणं विहारमाणाणं इमेयारूपे अभिंतरए बाहिरए तवोवहाणे अन्तोजल-न०(अन्तर्जल)जलाभ्यन्तरे, "अन्तोजले वि एवं गुज्झंगं होत्था तंजहाअभितरए छविहे बाहिरए छव्विहे इत्यादि तव आदिशब्देषु | फासइच्छणिच्छते"।बृ०६ उ०।