________________ अंतर अंतर 68 - अभियानराजेन्द्रः - भाग 1 (13) सूर्याणां परस्परमन्तरम् एगहिभागमुहुत्तेहिं अधिया / एवं खलु एते- णुवाएणं ता केवतियं एते दुवे सूरिया अण्णमण्णस्स अंतरं कट्ट चारं णिक्खममाणा एते दुवे सूरिया तताऽणंतरतो तदाणंतरं चरंति आहिताति वदेजा। तत्थ खलु इमातो छ पडिवत्तिओ मंडलातो मंडलं संकममाणा संकममाणा पंच पंच जोयणाई पण्णत्ताओ / तत्थ एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स तेतीसं च जोयणसतं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं अंतरं अभिवट्टे माणा अभिवट्टे माणा सव्वबाहिरं मंडलं चरंति आहिताति वदेजा एगे एवमाहंसु / 1 / एगे पुण एवमाहंसु उवसंकमित्ता चारं चरंति / ता जया णं एते दुवे सूरिया ताएगं चउतीसंजोयणसयं अन्नमन्नस्स अंतरं कट्टसूरिया चारं सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसतसहस्सं छच सट्ठिजोय-णसते अण्णमण्णस्स अंतरं चरंति आहितेति वइजा एगे एवमाहंसु / / एगे पुण एवमाहंसु कट्ट चारं चरंति / तता णं उत्तमकट्ठ पत्ता उक्कोसिया ताएगे जोयणसहस्सं एगंच पणतीसंजोयणसयं अण्णमण्णस्स अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे अंतरं कट्ट सूरिया चारं चरंति आहिते ति वदेज्जा एगे भवति। एस णं पढमे छम्मासे / एस णं पढमस्स छम्मासस्स एवमाहंसु / 3 / एगं दीवं एग समुदं अण्णमण्णस्स अंतरं कट्टा। पज्जवसाणे / ते य विसमाणे दुवे सूरिया दोचे छम्मासे अयमीणे दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कट्ट सूरिया चारं पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरंति / / तिनि दीवे तिन्नि समुद्दे अन्नमन्नस्स अंतरं कट्ट चरंति। ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं सूरिया चारं चरंति आहिएति वदेजाएगे एवमाहंसु / 6 / वयं पुण उवसंक-मित्ता चारंचरंति, तदाणं एग जोयणसयसहस्सं छच एवं वयासी ता पंच पंच जोयणाई पणतीसं च एगट्ठिभागे चउप्पण्णे जोयणसते छत्तीसं च एगट्ठिभागे जोयणस्स जोयणस्स एगमगे मंडले अण्णमण्णस्स अंतरं अभिवट्टेमाणे अण्णमण्णस्स अंतरं कटु चारं चरंति आहितेति वदेजा / तदा वा निवट्टेमाणे वा सूरिया चारं चरंति आहितेति वदेजा। तत्थ णं अट्ठारमुहुत्ता राई भवइ, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा णं को हेओ त्ति वदेजा ? ता अयं णं जंबूदीवे दीवे जाव दुवालसमुहुत्ते दविसे भवति।दोहिं एगट्ठिभागमुहुत्तेहिं आहिए। परिक्खेवेणं पण्णत्ते, ता जदा णं एते दुवे सूरिया सव्वन्मंतरं ते पविसमाणा सूरिया दोचंसि अहोरत्तंसि बाहिरं तचं मंडलं मंडलं उवसंकमित्ता चारं चरंति तदा णं णवणउतिजोयण उवसंकमित्ता चारं चरंति / ता जता णं एते दुवे सूरिया बाहिर सहस्साइं छच्च चत्ताले जोयणसते अण्णमण्णस्म अंतरं कट्ट तचं मण्डलं उवसंक मित्ता चारं चरंति / तता णं एगं चारं चरंति आहितेति वदेजा / तता णं उत्तमकट्ठपत्ते उक्कोसए जोयणसयसहस्सं छच अडयाले जोयणसते बावण्णं च अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई एगढिमागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति। भवति / ते णिक्खममाणा सूरिया णवं संवच्छर अयमिणे तता णं अट्ठारसमुहुत्ता राई भवइ / चउहिं एगट्ठिभागमुहुत्तेहिं पढमंसि अहोरत्तंसि अमितराणंतरं मंडलं उवसंकमित्ता चारं ऊणा दुवालसमुहुत्ते दिवसे भवति, चउहिं एगट्ठि-भागमुहत्तेहिं चरंति / ता जता णं एते दुवे सूरिया अमितराणंतरं मंडलं अहिए / एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया उवसंकमित्ता चारं चरंति, तदा णं नवनउति जोयण-सहस्साई तताणंतरतो तदाणंतरं मंडलाओ मंडलं संकममाणा पंच पंच छच पणताले जोयणसते पणतीसं च एगट्ठिभागे जोयणस्स जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं कट्टचारं चरंति आहिताति वदेजा / तता अण्णमण्णस्स अंतरं णिवट्टेमाणे णिवट्टेमाणे सव्वन्भंतरं मंडलं णं अट्ठारसमुहुत्ते दिवसे भवति, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा उवसंकमित्ता चारं चरंति। ता जया णं एते दुवे सूरिया दुवालसमुहुत्ता राती भवति / दोहिं एगट्ठिभागमुहुत्तेहिं अधिया सटवन्भतरं मंडलं उवसंक मित्ता चारं चरंति / तता णं ते णिक्खममाणे सूरिया दोचंसि अहोरत्तंसि अन्मितरं तचं णवणउतिजो-यणसहस्साई छच चत्ताले जोयणसते मंडलं उवसंकमित्ता चारं चरंति / ता जता णं दुवे सूरिया अण्णमण्णस्स अंतरं कट्टचारं चरंति / तता णं उत्तम कट्ठ पत्ते अभिंतरं तचं मंडलं उवसंकमित्ता चारं चरंति, तयाणं नवनउई उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहाणिया जोयणसहस्साई छच इक्कावणिजोयणसए णव य एगट्ठिभागे दुवालसमुहुत्ता राई भवति / एस णं दोचे छम्मासे, एस णं जोयणस्स अण्णमण्णस्स अंतरं कटु चार चरंति आहिएति दोबस्स छम्मासस्स पजवसाणे। एस णं आइये संवच्छरे, एस वइज्जा / तदा णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं | णं आइबसंवच्छरस्स पज्जवसाणे। चउत्थं पाहुडपाहुडं समत्तं / एगट्ठिभागमुहुत्तेहिं ऊणो दुवालस मुहुत्तागई भवइ, चउहिं (ता के वइयं एए दुवे सूरिया इत्यादि) ता इति प्राग्वत्